________________ वणप्फइ 807 - अभिधानराजेन्द्रः - भाग 6 वणप्फ चओवचइयं एवं पिचओवचइयं, इमं पि विपरिणामधम्मयं एयं | तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथा हि-अस्य पि विपरिणामधम्मयं / (सू०४६) दशवर्षसहस्राणि उत्कृष्टमायुः / तथा यथेदं मनुष्यशरीर मशाश्वतं'सेवेमी' त्यादि सोऽहम्-उपलब्धतत्त्वो ब्रवीमि, अथवा वनस्पतिचैतन्य प्रतिक्षणमावीचीमरणेन मरणात्तथैतदपि वनस्पति शरीरमिति / तथा प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथा प्रतिज्ञातमर्थ यथेदमिष्टानिष्टाहारादिप्राप्तया चयापचयिकं वृद्धिहान्यात्मकं तथैतदपि दर्शयति- 'इमं पिजाइधम्मयं ति' इहोपदेशदानाय सूत्राारम्भस्तद्योग्यश्च इति / तथा यथेदं मनुष्यशरीरं विविधपरिणामः, तत्तद्रोगसंपत्ि पुरुषो भवत्यतस्तस्य सामर्थ्येन संनिहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचि- पाण्डुत्वोदरवृद्धिशोफकृश त्वाङ्गलिनाशिकाप्रवेशादिरुपो बालादिरुपो नेदमा परामृशति / इदमपि मनुष्यशरीरं, जननं-जातिरुत्पत्तिस्तर्द्ध- वा, तथा--रसायन स्नेहाद्युपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो मकम् / एतदपि वनस्पति शरीरं तद्धर्मकंतत्स्वभावमेव, इतिपूर्वको- विपरिणामः तद्धर्मकम्-तत्स्वभावकं तथैतदपि वनस्पतिशरीरं तथा ऽपिशब्दः सर्वत्र यथाशब्दार्थे, द्वितीयस्तु समुचये व्याख्येयः, ततश्चा- विधरोगोद्भवात्पुष्पपत्रफलत्वगाद्यन्यथा भवनात्, तथा विशिष्ट दौहयमर्थः-यथा मनुष्य शरीरं बालकुमारयुववृद्धतापरिणामविशेषवत् प्रदानेन पुष्पफलाधुपचयाद्विपरिणामधर्मकम् / एवमनन्तरो त्कधर्मचेतनावत् सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदमपि वनस्पति- कलापसद्भावादसंशयं गृहाणैतत्-सचेतनास्तरव इति। शरीरम्, यतो जातः केतकतरुलिको युवा वृद्धश्च संवृत्त इति, वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ अतस्तुल्यत्वादेतदपि जातिधर्मकम्, न च कश्चिद्विशेषोऽस्ति, येन सत्थपरिणएणं॥ सत्यपिजातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनन वनस्पतिशरीरमिति / वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टवयम् / विशेषस्त्वभिननु च जातिधर्मत्वं केशनखदन्तादिष्व यस्ति अव्यभिचारी च लक्षणं धीयते-सात्मकं जलम्, भूमिखातस्वाभाविक संभवात् दर्दुरवत् / भवत्यस्ति च व्यभिचारः तस्माद युक्तं कल्पयितुं जातिधर्मत्वं | सात्मकोऽग्निः आहारेण वृद्धिदर्शनात, बालकवत् / सात्मकः पवनः, जीवलिङ्गमिति, उच्यते सत्यमस्ति जननमात्रम्, किंतु-मनुष्यशरीर- अपरप्रेरिततिर्यगनियमितादिग्गम नाद्, गोवत्। चेतनास्तरवः सवत्वगप्रसिद्ध-बालकुमारकाधवस्थानामसंभवः केशादिष्वस्ति स्फुटः, पहरणे मरणाद् गर्दभवत्। तस्मादसमञ्जमेतद्, अपि च केशनखं चेतनावत्पदार्थाधिष्ठितशरीरस्थं वनस्पतिजीवविशेषप्रतिपादनायाहजातमित्युच्यते, वर्द्धत इति वा, न पुनस्त्वयैवं तरवोऽपि चेतनावत्प- तंजहा–अम्गबीया १मूलबीया२पोरबीया३खंघबीया।बीयरहा दार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनात्वात्तस्मादयुक्तमिति / 5 सम्मुच्छिमा 6 तण-लया-वणस्सइकाइया सबीया अथवा-जातिधर्मत्वादीनि समुदितानि सूत्रोत्कान्येक एव हेतुः, न पृथक् चित्तमंतमक्खाया अणेगजीवापुढोसत्ता अन्नत्थसत्थपरिणएणं / / 6 / / हेतुता, न च समुदायहेतुः केशादिष्वस्ति तस्माददोष इति। तथा यथेदं 'तं जहा-अग्गवीया' इत्यादि तद्यथेत्युपन्यासार्थः, अग्रबीजा इतिमनुष्यशरीरकमनवरतं बालकुमाराद्यवस्थाविशेषैर्वर्द्धते, तथैतदपि अगं बीजं येषां ते अग्रबीजाः कोरिण्टकादयः, एवं मूलं बीजं येषां ते वनस्पतिशरीरमङ्करकिशलयशाखाप्रशास्त्रादिभिर्विशेषैर्वर्द्धते इति। तथा मूलबीजाः उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजाः इक्ष्वादयः यथेदं मनुष्यशरीरं चित्तवदेवं वनस्पति शरीरमपि चित्तवत्। कथम् ?, स्कन्धो बीजं येषांते स्कन्धबीजाःसल्लक्यादयः, तथा बीजाद्रोहन्तीति चेतयति येन तच्चित्तम्-ज्ञानम्, ततश्च यथा मनुष्यशरीरं ज्ञानेनानुगतमेवं बीजरुहाः शाल्यादयः, संमूर्च्छन्तीति संमूर्छिमाः प्रसिद्धबीजाभावेन वनस्पति, शरीरमपि, यतो धात्रीपुन्नागादीनां स्वापविबोधसद्भावः, पृथिवीवर्षादिसमुद्भवास्तथाविधास्तृणादयः / न चैते न संभवन्ति तथाऽधोनिखात द्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृडजलधरनिनाद- दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्रा शिशिरवायु संस्पर्शादडरोद्भवः तथा मदमदनसङ्गस्खलगतिविघूर्णमान तृणलता ग्रहणं स्वगतानेकभेदसंदर्शनार्थम्, वनस्पतिकायिकग्रहणं सूक्ष्म लोललोचनविलासिनीसन्नूपुरसुकुमारचरणताडनादशोकतरोः बादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि स्वगताः पल्लवकुसुमोद्गमः, तथा सुरभिसुरागण्डूषसेकाद्वकुलस्य स्पष्ट प्ररोहि- भेदाः पृथिवीशर्करादयस्तथाऽवस्था महिकादयः, तथा अङ्गारज्वाकादीनांच हस्तादिसंस्पर्शात्संकोचिकादिका परिस्फुटा क्रियोपलब्धिः / लादयः तथा-झङ्कामण्डलिकादयो भेदाः पृथिवीशर्करादयस्तथाऽवस्था न चैतदभिहिततरुसंबन्धिक्रियाजलं ज्ञानमन्तरेण घटते, तस्मात्सिद्ध ये महिकादयः तथा-अङ्गार ज्वालादयः तथा-झङ्कामण्डलिकादयो चित्तवत्त्वं वनस्पतेरिति / तथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नं भेदाः सूचिता इति / सबीजाश्चित्तवन्त आख्याता इति, एते ह्यनन्तम्लायति, मनुष्य शरीरं हि हस्तादिच्छिन्नं म्लायति-शुष्यति, तथा- रोदिता वनस्पति विशेषाः सबीजाः-स्वस्वनिबन्धनाश्चित्तवन्तः आत्मतरुशरीरमपि पल्लवफलकुसुमादिच्छिन्नं शोषमुपगच्छत् दृष्टम्, ना वन्त आख्याताः कथिताः ! एते च अनेकजीवा इत्यादि ध्रुवगण्डिका चाचेतनानामयं धर्म इति। तथा यथेदं मनुष्यशरीरं स्तन क्षीरव्यञ्ज- पूर्ववत् / सबीजाश्चित्तवन्त आख्याता इत्युत्कम् अत्रच भवत्याशङ्का किं नोदनाद्याहाराभ्यवहारादाहारकं तथैतदपि व नस्पति शरीर भूजला- बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुत्क्रान्ते उत्पद्यते इति ? द्याहाराभ्यवहारकम्, न चैतदाहारकत्वसमवेततानां दृष्टप्, अतस्तद्भा अस्य व्यपोहायाऽऽहवात्सचेतत्वमिति। तथा यथेदं मनुष्यशरीरमनित्यकं न सर्वदाऽवस्थायि बीए जोणिभूए, जीवो वुक्कमइ सो य अन्नो वा।