________________ वणप्फ 806 - अभिधानराजेन्द्रः - भाग 6 वणप्फइ तसे अविविहे पाणे, चक्खुसे अचकुखसे / / 1|| करोति, कायेन शब्दादिविषयदेश मभिसर्पति, एवं यो ह्यगुप्तो भवति तम्हा एअंविआणिता, दोसं दुग्गइवडणं। सोऽनाज्ञायां वर्तते, न भगवत्प्रणीतवचनानुसारीति यावदिति। वणस्सइसमारंभ, जाव जीवाइ वजए॥४२॥ एवंगुणश्च यत् कुर्यात्तदाह'वणस्सइ' इत्यादि सूत्रायं वनस्पेतरभिलापेन ज्ञेयम्, ततश्चैका- | पुणो पुणो गुणासाए वंकसमायारे। (सू०४३) दशस्थानविधिरप्युत्क एव // 40 // 41 // 42 / / दश०६ अ०२ उ०। ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धे(अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरे तरावधारणफलं निवर्तयितुम्, अनिवर्तमानस्य पुनःपुनर्गुणास्वादो भवति, क्रियासातत्येन सूत्रम्--तच्च सव्याख्यं 'गुण' शब्दे चतुर्थ भागे 608 पृष्ठे गतम्।) अत्र शब्दादिगुणानास्वादियतीत्यर्थः, तथा च यादृशो भवति तद्दर्शयति - कश्चियोद्यचञ्चुराह-यो गुणेषु वर्तते स आवर्ते वर्तत इति साधु, यः वक्रः--असंयमः कुटिलो नरका दिगत्याभिमुख्यप्रवणत्वात्समाचरणंपुनरावर्ते वर्तते नासौ नियमत एव गुणेषु वर्तते यस्मात्साधवो वर्तन्त समाचारः अनुष्ठानम्, वक्रः समाचारो यस्यासौ वक्रसमाचारः-असंयआवर्ते न गुणेषु, तदैतत् कथमिति ? अत्रोच्यते-सत्यम् आवर्ते यतयो मानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतो पमईकारीवर्तन्ते न गुणेषु, किं तु-रागद्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते, तच त्यतो वक्रसमाचारः / प्राक् शब्दादिविषय लवसमास्वादनाद् गृद्धः साधूनां न संभवति तदभावात्, आवर्तोऽपि संसरणरूपो दुःखात्मको न पुनरात्मानमाचारयितुमसमर्थत्वाद पथ्याम्रफलभोजिराजवद्विनाशमाशु संभवति, सामान्यतस्तु संसारान्तः पातित्वं सामान्यशब्दा दिगुणोप संश्रयत इति। लब्धिश्च संभवत्येवातो नोपलब्धिः प्रतिषिध्यते, राग परिणामो द्वेष एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् परिणामो वा यस्ता स प्रतिषिध्यते, तथा चोत्कम् - "कन्नसोक्खेहिँ 'खंतपुत्तो व्य' इदमाचरतिसद्देहिं, पेम्मं नाभिनिवेसए'' इत्यादि तथा 'न शक्यं रूपमद्रष्टुं, पमत्ते अगारमावसे। (सू.४४) चक्षुर्गोचरमागतम्। रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् // 1 // " प्रमत्तो विषयविषमूर्छितः अगारं-गृहमावसति, योऽपि द्रव्यलिङ्गकथं पुनर्गुणभूयस्तवं वनस्पतिभ्य इति प्रदर्श्यते वेणुवीणापटहमुकुन्दादी समन्वितः शब्दादिविषप्रमादवान् असावपि विरतिरूप भावलिङ्गनामातोद्यविशेषाणां वतस्पतेरुत्पत्तिः, ततश्चमनोहराः शब्दा निष्पद्यन्ते, रहितत्वात् गृहस्थ एवेति। अन्यतीर्थिकाः पुनःसर्वदा सर्वथाऽन्यथावादिनोऽन्यथाप्राधान्यमत्र वनस्पतेर्विवक्षितम्, अन्यथा तु तन्त्रीचर्मपाण्या दिसंयो कारिण इति दर्शयितुमाह -- गाच्छब्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरण लज्जमाणा पुढो पास, अणगारामो त्ति एगे पवदमाणा जमिणं वेदिकास्तम्भादिष च चक्षु रमणीयम्, गन्धाः अपि हि कर्पूरपाटला विरूवरूवेहिं सत्थेहिं वणस्सइकम्म समारम्भेणं वणस्सइसत्थं लवलीलवङ्गकेतकीसर सचन्दनागुरुकक्कोलकेलाजातीफलपत्रिका समारभमाणा अण्णे अणेगरूवे पाणे विहिसंति, तत्थ खलु केसरमासीत्वकूप त्रादीनांसुरभयो गन्धेन्द्रियावादकारिणः प्रादुर्भवन्ति, भगवया परिण्णा पवेदिता, इमस्स चैव जीवियस्स परिवंदणमा रसास्तु विंसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगडरकिस णणपूयणाए जातीमरणमोयमाए दुक्खपडिघायहेउं से सयमेव लयारविन्दकेसरादीनां जिह्वेन्द्रियप्रह्लादिनो निष्पद्यन्ते अतिबहव इति, वणस्सइसत्थं समारंभइ अण्णेहिं वा वणस्सइसत्थं समारंभा तथा स्पर्शा पधिनीपत्रकमलदलमृणालवल्कल दुक्लशाटकोपधान वेइ अण्णे वा वणस्सइसत्थं समारंभमाणे समणुजाणइ, तं से तूलिकप्रच्छादनपटादीनां स्पशनेन्द्रियसुखाः प्रादुःष्यन्ति, एवमेतेषु अहियाए तं से अबोहिए से तं संबुज्झमाणे आयाणीयं समुट्ठाण वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवर्ते वर्तते, यश्च सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति / आवर्तवर्ती स रागद्वेषात्मकत्वात् गुणेषु वर्तत इति। स चावर्तो नामादि एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए भेदाच तुर्दा / नामस्थापने क्षुण्णे, द्रव्यावर्तः। (अत्रास्थापाठ 'आवट्ट' इन्चत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्म शब्दे द्वितीय भागे 436 पृष्ठे गतः।) इह च भावावर्तेनाधिकारोन शेषैरिति / समारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे (अथ य एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतेरभिनिवृत्ता विहिंसंति। (सू० 45) स्ते किं नियतदिग्देशभाजः उत सर्वदिक्षु इति, सूत्राम्-(४१) 'गुण' शब्दे प्राग्वत्ज्ञेयम्, नवरं वनस्पत्यलापो विधेय इति। चतुर्थभागे 108 पृष्ठे गतम्।) साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाहएवं विषयलोकमाख्याय विवक्षितमाह से बेमि इमं पि जाइधम्मयं एवं पि जाइधम्मयं, इमं पि एस लोए वियाहिए एत्थ अगुत्ते अणाणाए। (सू०५२) दुद्धिधम्मयं एयं पि वुद्धिधम्मयं, इमं पि चित्तमंतयं एवं पि 'एष इति' -- रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यातः, / चित्तमंतयं, इमं पिछिण्णं मिलाइ एयं पिछिण्णं मिलाइ, लोक्यते-परिच्छिद्यते इति कृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोके इमं पि आहारगं एयं पि आहारगं, इमं पि अणिचयं एवं गुप्तो यो मनोवाकयैर्मनसा द्वेष्टिरज्यते वा, वाचा प्रार्थनं शब्दादीनां / पि अणिचयं, इमं पि असासयं एवं पि असासयं, इमं पि