________________ वणप्फ 804 - अभिधानराजेन्द्रः - भाग 6 वणप्फ जो वि य मूले जीवो, सो चिय पत्ते पढमयाए॥१३॥ अत्रा भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनपरिणा ममजहतीत्यर्थः, बीजस्य हि द्विविधाऽवस्था योन्यवस्था अयोन्यवस्था च, यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानम विनष्टमिति, तस्मिन् बीजे योनिभूते जीवो व्युत्क्रामति उत्पद्यते, स एव पूर्वको बीज जीवोऽन्यो वाऽऽगत्य तत्रोत्पद्यते / एतदुक्तं भवति-यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति। यश्च मूलतया जीवः परिणमते स एव प्रथम पातयाऽ पीति, एकजीवकर्तृक मूलपत्रो इति यावत्, प्रथम पत्रकंचा याऽसौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोच्यत इति नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीव परिणामाविर्भावितमेवेत्यवगन्तव्यमिति / यत उत्कम्-"सव्वो वि किसलओखलु, उग्गममाणो अणं तओ भणिओ।" इत्यादि / आचा० 1 श्रु०१ अ०५ उ०। (अनन्तजीवलक्षणम् - 'अणंतजीव' शब्दे प्रथमभागे 263 पृष्ठे उत्कम्।) जे यावण्णे तहप्पगारा, ते समासओ दुविहा पण्णत्ता,तंजहा- | पजत्तगाय अपजत्तगाय, तत्थणं जेते अपहृत्तगातेणं असंपत्ता, तत्थणजे ते पञ्जत्तगा तेसिणं वनादेसेणं गंधाएसेणं रसाएसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखिजाइं जोणिप्पमुहसयसहस्साइं, पछत्तगणीसाए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ सिय संखिज्जा सिय असंखिज्जा सिय अणंता, एएसिणं इमाओ गाहाओ अणुगंतव्वाओ। तं जहा"कंदा य कंदमूला य, रुक्खमुलाइयावरे। गुच्छा य गुम्मवल्ली य, वेणुयावि तण्णाणि य॥१०३|| पउमुप्पलसंघाडे, हठे य सेवालकिण्हए पणए। अवए य कच्छमाणि, कंदुक्केगूणवीसइमे / / 10|| तयछल्लिपवालेसु य, पत्तपुप्फफलेसु य / मूलग्गमज्झबीएसु, जोणी कस्स वि कित्तिया।।१०।।" (सू०२६) "जे यावन्ने तहप्पगारा' इति येऽपि चान्ये अनुत्करुपास्तथा प्रकाराःप्रत्येकरुरूपाः साधारणरूपाश्च, तेऽपिवननवरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रया अपर्याप्ताः कदाचित्संख्येयाः कदाचिदसंख्येयाः कदाचिदनन्ताः, प्रत्येक तरवः संख्येया असंख्येया वा, साधारणास्तु नियमादनन्ता इति भावः। एतेषां साधारणप्रत्येकतररुपाणां वक्ष्यमाणानामिमाःविशेषप्रतिपादिका वक्ष्यमाणा गाथा अनुगन्तव्याः-प्रतिपत्तव्याः, ता एवाह 'तंजहा तद्यथा कंदाये त्यादिगाथात्रयम, कन्दाः-सूरणकन्दादयः, कन्दमूलानि वृक्षमूलानिचसाधारणयवनस्पतिविशेषाः, मुच्छागुल्माः वल्लयश्च प्रतीताः, वेणुका-वंशास्तृणानि-अर्जुनादीनि. 1103 / / पद्मोत्पलशृङ्गाटकानि-प्रतीतानि दृढो-जलजवनस्पतिविशेषः, सेवालः-प्रसिद्धः कृष्णपनकावक कच्छभाणि कन्दुका:साधारणवनस्पतिविशेषाः / / 104 // एतेषामेकोनविंशतिसंख्यानां त्वगादिषु मध्ये कस्यापि काऽपि योनिः / किमुत्कम्भवति-कस्यापि त्वयोनिः कस्यापि छल्ली यावत्कस्यापि मूलं कस्याप्यग्रं कस्यापि मध्यं कस्यापि बीजमिति / / 10 / / परिमाणमभिधीयते - तत्र प्रथम सूक्ष्मानन्तजीवानां दर्शयितुमाहपत्थेण व कुडवेण व, जह कोइ मिणिज्ज सव्वधण्णाई। एवं मविजमाणा, हवन्ति लोया अणंताओ॥१४॥ प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयान्मित्वा चान्यत्रा प्रक्षिपेद् एवं यदि नाम कश्चित्साधा रणजीवराशिं लोककुडवेन मित्वाऽन्यत्रा प्रक्षिपेत् तत एवं मीयमाना अनन्ता लोका भवन्तीति। इदानीं बादरनिगोदपरिमाणाभिधित्सयाऽऽह - जे बायरपज्जत्ता, पव्वस्स असंखभागमेत्ताते। सेसा असंखलेया, तिण्णि विसाहारणाऽणंता॥१४५।। ये पर्याप्तकबादरनिगोदास्ते संवर्त्तितचतुरस्त्रीकृतसकल लोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसंख्येय गुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसंख्येयलोकाकाशप्रदेश परिमाणाः। के पुनस्त्रय इति ? उच्यतेअपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः। एतेच क्रमशो बहुतरका द्रष्टव्या इति। साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच जीवपरिमाणम्, प्रात्कनं तु राशिचतुष्टयं निगोदपरिमाण मिति। परिमाणद्वारनन्तरमुपभोगद्वारमभिधित्सुराहआहारे उवकरणे, सयणासणजाणजुग्गकरणे य। आवरणपहरणेसु य, सत्थविहाणेसु य बहुसु // 146|| आहारफलपत्राकिशलयमूलकन्दत्वगादिनिर्वर्त्यः, उपकरण व्यजनकटककवलकार्गलादि, शयनम्-खट्टाफलकादि आसनम्आसन्दकादि, यानम्-शिविकादि, युग्यम्-गन्त्रिकादि, आवरणम्फलकादि, प्रहरणम्-लकुटि भुशुण्ड्यादि, शस्त्राविधानानि च बहूनि तन्निर्वानि, शरदात्र खगक्षुरिकादि, गण्डोपयोगित्वादिति। तथा परोऽपि परिभोगाविधिस्तदर्शनायाह - वनस्पतिपरिभोगःआउज्जकहकम्मे, गंधंगे वत्थमल्लजोए य। झावए वियावणेसुय, तेलविहाणेय उज्जोए॥१५७।। आतोद्यानि-पटहभेरीवंशवीणाझल्लादीनि, काष्ठकर्मप्रतिमास्तम्भद्वारशाखादीनि, गन्धाङ्गानि बालकप्रियङ्कपत्रक दमनकत्वक-चन्दनोशीरदेवदार्वादीनि, वस्त्राणि-वल्कयका समयादीनि, माल्या-योगानवमालिकावकुलचम्पकपुन्नागा शोकमालतीविचकिलादयः, ध्मापन-दाहो भस्मसात्करणमिन्धने, वितापनं-शीताभ्यर्हितस्यशीतापनयनाय काष्ठ