SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ वग्धी 796 - अभिधानराजेन्द्रः - भाग 6 वच्छग चन्दनागुरुभिस्तस्या, वपुः संस्कार्य संज्ञितः। अस्थानविरतिकं वा व्यत्यानेडितम्। अनु० / विशे०॥ प्रत्योल्या दक्षिणे पक्षे, शैली मूर्ति न्यवीविशत् / / 12 / / वचाविप्पय-न०(वल्ककविप्पक) वल्ककस्तृणविशेषस्तस्य विप्पकः तीर्थचूडामणि यात्, सैष श्रीविमलाचलः। कुट्टितत्वग्रूपस्तेन निष्पन्नं वल्ककविप्पकम् / तृणविशेषविप्पकजे, भवेयुर्यत्र तिर्यचो-ऽप्येवमाराधकाग्रिमाः।।१३।। "पंचरयहरणाईपण्णत्ताई। तं जहा-उण्णियरे उट्टिए साणाए वचाविप्पए व्याघ्रीकल्पमिमं कृत्वा, श्रीजिनप्रभसूरयः। मुंजविप्पए।" बृ०२ उ०। पुण्यं यदार्जयस्तेन, श्रीसंघोऽस्तु सुखास्पदम्॥१४॥" वचीसग-पुं०(वर्चीसक) तन्त्रीवाद्यविशेषे, अणु० आचा०। ती०४६ कल्प। "व्याघ्रा तन्नखाकारः कण्टकोऽस्त्यस्या अच् गौ० वच्छ-न०(वक्षस्)"छोऽक्ष्यादौ" // 8 // 2 // 17 // इति संयुक्तस्य छः। डीए / कण्टकारिकायाम, जातौ ङीष् / व्याघ्रयोषिति, वाचा प्रा०। उरसि, ज्ञा०१ श्रु०८ अ०। उपा० / जं०। औ०। स०।"वच्छं वा-त्रि०(वक्र) कुटिले, "कुडिलं वर्कभंगुर।' पाइ० ना० 173 गाथा। उरं"। पाइ० ना०२५१ गाथा! गोपुत्रे, "तण्णओ वच्छो'। पाइ० ना० कलङ्के, देशी०७ वर्ग 30 गाथा। 235 गाथा। वनच्छा-(देशी) प्रमथेषु, दे० ना०७ वर्ग 36 गाथा। *वत्स-पुं०। पुत्रे, डिम्भे, स्था०१० ठा०३ उ०। श्रीऋषभदेवस्य पुत्रवच-धा०(वज्र) गतौ, "व्रज-नृत-मदांचः // 814 / 225 / / इत्यन्त्यस्य शतकान्तर्गते सप्तदशेपुत्रे, कल्प०१अधि०७ क्षण। स्था०॥ तच्छासिते द्विरुक्तश्चः / वचइ। ब्रजति / प्रा०४ पाद। कौशाम्बीनाम नगरीप्रतिबद्धे जनपदे, ती०१० कल्प। प्रव० / प्रश्न०। *का-धागायें,"का राहाहिलङ्घाहिलके-वच-वंफमह-सिह- सूत्र०। विलुम्पाः" / / 814 / 192 / / इति कासतेर्वचादेशः / वचइ। कासते। अथ पूर्वसूत्राल्लब्धेऽपि वत्सविजयदिग्नियमे विचिप्रा०४ पाद। त्रत्वात् सूत्रप्रवृत्तेरित्यन्तरमाह - *वर्चस्-न०। तेजसि, प्रभावे, ज्ञा०१ श्रु०१ अ०। पुरीषे, ध०३ वच्छस्स विजयस्स णिसहे दाहिणणं सीआ उत्तरेणं दाहिणिअधि०। 60 / उत्त० / सूत्र० / गूथे, तं० / आचा०।"वच्चं विट्ठा पुरीसं ल्लसीदामुहवणे पुरथिमेणं तिउडे पचत्थितेणं सुसीमारायउच्चारो।" पाइ० ना० 114 गाथा। गृहस्य समन्ततः स्थाने, यत्र वा हाणीपमाणं तं चेवेति / (सू०१६) वर्चः करोति। गिहस्स समंततो वचं भण्णति। पुरो-हउं वा वच्चं पच्छंतं ति 'वच्छस्स' इत्यादि, वत्सस्य विजयस्य निषधो दक्षिणेन तथा तस्यैव वुत्तं भवति, जंवा करेति, तं वचसण्णाभूमि भण्णति। नि० चू०३ उ०। शीता उत्तरेणेत्यादिस्पष्टम्, न चैवं निषधादयो लक्ष्याः लक्षणं वत्सविजय 'वचसमुच्छिअङ्गा' वर्चः-वर्चःप्रधानानि समुच्छ्रितान्यन्त्राण्यङ्गानि वा इति वाच्यम्, लक्ष्यलक्षणभावस्य कामचारात् / प्रस्तुते च प्रकरणबलात् येषां ते तथा। सूत्र०१श्रु०५ अ०१ उ०। वत्स एव लक्ष्यत इति, सुसीमाराजधानीप्रमाणम्, तदेव-अयोध्या*वाच्य-त्रि०। अभिधेये, स्या०। सम्बन्ध्येव, प्रमाणाभिधानाय राजधान्याः पुनरुपन्यासेनन पुनरुक्तिवयंसि-त्रि०(वर्चस्विन् ) शरीरकलोपेतत्वात् (स०) विशिष्टप्रभावोपेते, दोषः। जं० 4 वक्ष०। जम्बूद्वीपे मन्दरस्य पूर्व सीताया महानद्या दक्षिणे भ०२ श०५ उ०। रूपवति, आचा०२ श्रु०१चू०२ अ०१ उ०। यचो- चक्रवर्तिविजये, स्था०८ ठा०३ उ०। वचनं सौभाग्याधुपेतं यस्यास्ति स वर्चस्वी / ज्ञा०१ श्रु०१ अ०। दो वच्छा (सू०९२+)। विशिष्टवचनयुक्ते, भ०२श०५ उ०। रा०। मेरोह्नित्वात् वत्सानां द्वित्वम् / स्था० 2 ठा० 3 उ० / स्वनामख्याते वकिमि-पुं०(वर्चस्कृमि) विष्ठालनकृमौ, उदरमध्यस्थविष्ठायामुत्पन्ने ऋषिविशेषे, यो हि प्रसिद्धगोत्रविशेषप्रवर्तको ऽभूत्। कल्प०२ अधि०८ द्वीन्द्रियजन्तुविशेषे, तं०। क्षण / स्था०। वचकुंडी-स्त्री०(वर्चस्कुण्डी) विष्ठाकुण्ड्याम्, तं०। जे वच्छा ते सत्तविहा पण्णत्ता, तं जहा-ते वच्छा ते अग्गिया वचकूव-पुं०(वर्चस्कूप) विष्ठाभूतकूपे, तं०।। ते मित्तिया ते सामलिणो ते सेलयया ते अहिसेणा ते वीयकम्हा। वचग-न०(वर्चक्) दर्भाकारे तृणविशेषे, बृ० 2 उ० / आचा० / तृण- वत्सस्यापत्यानि वत्साः-शय्यंभवादयः, स्था०७ ठा०३ उ०। रूपवाद्यविशेषे, जी०३ प्रति० 4 अधि०।। *वात्स्य-पुं०। वत्सस्यापत्यं वात्स्यः / गर्गादयत्रितियञ्प्रत्ययः / वत्सावघर-न०(व!गृह) पुरीषोत्सर्गस्थाने, सूत्र०१ श्रु०४ अ०२ उ०। पत्ये वत्सगोत्रीये पुरुष, "पभवं कचायणं वंदे वच्छं सिजंभवं तहानं० वघसंघाय-पुं०(वर्चःसंघात) परमपवित्रविष्ठासमूहे, तं०॥ *वृक्ष-पुं०।"वृक्षक्षिप्तयोः रुक्खछूढौ''||८१२।१२७॥ इति रुक्खावचामेलिय-न०(व्यत्यानेडित) अस्थाननिबद्धपठने, स्वमतिचर्चितसूत्रं देशाभावे, वच्छः / चूतादौ, प्रा० / पार्श्वे, दे० ना०७ वर्ग 30 गाथा। प्रक्षिप्य पठने च। अस्थानविरतिसहिते, आ०म०१अ० आव०। आ० "साही विदवी वच्छो महीरुहो पायवो दुमो य तरू'। पाइ० ना०५४ चू० / एकस्मिन्नेव शास्त्रे यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्र गाथा। स्थाने समानीय पठतो त्यत्यानेडितम्, अथवा-आचारादिसूत्रमध्ये वच्छग-पुं०(वत्सक) क्षुद्रवृक्षभेदे,"एलगदारगसाणं वच्छांवावि कोट्ठए"। स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्यामेडितम्। / दश०५ अ०। आ० म०। आव०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy