________________ वगु 765 - अभिधानराजेन्द्रः - भाग 6 वग्घी म्बूद्वीपे मन्दरस्य पश्चिमायां शीलोदाया उत्तरेऽस्तीति। स्था०८ ठा०३ उ०मधुरे, "ललियं वगुं मंजुमंजुलयं पंसलं कलं महुरं"। पाइ० ना० 58 गाथा। *वाच-स्त्री०।वचने, "वग्गुत्ति वा वय त्ति वा वयणं ति वा एगट्ठा"। आ० 501 अ०। वगुफल-न०(वल्गुफल) शोभने, नारिकेरादिके फले, सूत्र०१ श्रु०४ अ०२ उ०। *वाकफल-न। धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वाचो वस्त्रादिलाभरूपे फले, सूत्र०१ श्रु०४ अ०२ उ०। वगणुर-पुं०(वागुर) पुरिमताले नगरे जातिबन्ध्याया भद्रायाः पत्यौ श्रेष्ठिनि, आ० म०१ अ०। वग्गुरा-स्त्री०(वागुरा) मृगबन्धने, विपा०१ श्रु० 2 अ०। भ०।"पुरिसवग्गुरा परिक्खित्ता" वागुरा मृगबन्धनम् / वागुरेव वागुरा समुदायः। ज्ञा० 1 श्रु०५ अ० / आ० चू० / ज्ञा० / औ०। वगुरिय-पुं०(वागुरिक) पाशप्रयोगेण मृगघातके, बृ०१उ०। नर्तकभेदे, पं० चू० / मृगजालजीविनि, व्य०३ उ०। वग्गुली-स्त्री०(वल्गुली) चर्मपक्षिविशेषे, भ० 13 श०६ उ० / स० प्रश्नः / जी०। चर्मजलूकायाम, आचा०१ श्रु०१ अ०६ उ०। वग्गुलीकिचगय-पुं०(वल्गुलीकृत्यगत) वल्गुलीलक्षणं कृत्यं कार्यं गतं प्राप्तं येन स तथा। वल्गुलीरूपतां गते, भ० 13 श०६ उ०। वगुवाइ-त्रि०(वल्गुवादिन् ) वल्गु-शोभनं-वदतीत्येवं शीलो वल्गुवादी। शोभनवादिनि, व्य०८ उ०। वागू-स्त्री०(वाच् ) वाण्याम, औ०। स्था० / विशे०। भ०। वग्गेज-(देशी) प्रचुरे, दे० ना०७ वर्ग 38 गाथा। वग्गोअ-(देशी) नकुले, दे० ना०७ वर्ग 40 गाथा। वग्गोरसमय-(देशी) रूक्षे, दे० ना०७ वर्ग 52 गाथा। वग्गोल-नामधातु(रोमन्थ) उद्गीर्य चर्वणे, "रोमन्थ रोग्गाल-वग्गोलौ" / / 8 / 4 / 43 / / इति रोमन्थयतेर्वग्गोलादेशः / वग्गोलइ रोमंथइ। रोमन्थयते / प्रा० 4 पाद। वग्ध-पुं०(व्याघ्र) "सर्वत्र लवरामचन्द्रे'॥ 8 / 2 / 76 / / इति रलोपः / "द्वितीयतुर्ययोरुपरि पूर्वः।" / / 8 / 2 / 10 // इतिघकारोपरि गकारः / प्रा०। शार्दूले, जी०१ प्रति०। जं० प्रा०प्रश्न० / प्रज्ञा० / नि० चू०। स्था० / आचा० / (वाघ) इति ख्याते सनखपदे जन्ती, प्रज्ञा० 1 पद। "इल्ली पुल्ली वग्यो सङ्कलो पुंडरीओ य' / पाइ० ना० 44 गाथा। वग्धमुह-पुं०(व्याघ्रमुख) गोमुखद्वीपस्य परतोऽन्तरद्वीपे, स्था० 4 ठा० 2 उ० / उत्त० / प्रश्न / प्रज्ञा० / नं०। प्रव०। ('अन्तरदी-व' शब्दे प्रथमभागे 67 पृष्ठे व्याख्योक्ता।) वग्घसीह-पुं०(व्याघ्रसिंह) सप्तदशतीर्थकरस्य कुन्थुनाथस्य प्रथमभिक्षादायके, आ०म०१ अ०। वग्याअ-(देशी) साहाय्ये, विकसिते च। दे० ना०७ वर्ग 86 गाथा। वग्घाडिया-स्त्री०(व्याघ्राटिका) उपहासार्थरुतविशेषे, ज्ञा० 1 श्रु०८ अ०। उद्घट्टककारिण्याम्, बृ०६ उ०। वग्धारिय-(देशी) प्रलम्बिते, सूत्र०२ श्रु०२ अ०। औ०। प्रज्ञा०।जी० / "गलतिसीओदगवग्धारियहत्थमेत्तेणंगलंतेण त्ति भणिय होइ" आव० 4 अ०। ज्ञा०। वग्धारियपाणि-त्रि०(वग्धारियपाणि) प्रलम्बितभुजे, भ०३ श०२ उ०। दशा० / ज्ञा० / अन्त० / पञ्चा० / ज्ञा० / प्रलम्बितभुजद्रये, कल्प०१ अधि०७ क्षण। वग्धारियमल्लदामकलाव-त्रि०(वग्घारियमाल्यदामकलाप) अवल म्बितपुष्पमालासमूहे, रा०। वग्धारियट्टिकाय-पुं०(वग्घारियवृष्टिकाय) अच्छिन्नधारावृष्टौ, कल्प० 3 अधि०६ क्षण वग्घावच-पुं०(व्याघ्रापत्य) स्वनामख्याते व्याघ्रपत्ये, जं०७ वक्ष०। यद्गोत्रे उत्तराषाढनक्षत्रम्। चं० प्र०१० पाहु०। वग्घी-स्त्री०(व्याघ्री) स्त्रीत्वविशिष्ट व्याजघ्रातौ, आ० क० 1 अ०। तं०। प्रज्ञा० / अनेकेषां व्याघ्राणां विकुर्वणालिकायाम् परिव्राजकविद्याविशेषपरिपन्थिन्यां जैन विद्यायाम्, कल्प०२ अधि० 8 क्षण / विशे० / आ० म०। ल० प्र०। व्याघ्रीकल्पमाह - "यः स्यादाराधको जन्तुः, श्रेयस्तत्कीर्तनाद्ध्रुवम्। इत्यालोच्य हृदा किंचिद्, व्याघ्रीकल्पं वदाम्यहम् // 1 // श्रीशत्रुञ्जयनाभेय-चैत्रवप्रस्य कर्हिचित्। प्रतोलीद्वारमावृत्य, काचिद् व्याघ्री समस्थिता // 2 // निरीक्ष्य निश्चलाङ्गी ता-मातङ्कातुरमानसाः / जैनाः श्राद्धा जिनं नन्तुं, बहिस्तो न डूढौकिरे।।३॥ राजन्यसाहसी कोऽपि, तस्याः पार्श्वमुपासृपत्। सातु तं प्रति नाकार्षीत्, हिंसाचेष्टां मनागपि॥ 4 // विश्वस्य बाहुजस्तस्य, कुतोऽप्यानीय तत्पुरः। आमिषं मुमुचे सा च, दृशाऽपि न तदस्पृशत्॥५॥ अथ श्राद्धजनोऽप्येत्य, त्यक्तभीस्तत्पुरः क्रमात्। तरसा सरस भक्ष्यं, पानीयं चोपनीतवान्॥६॥ तदप्यनिच्छतीं दृष्ट्वा, तां दध्यौ जनता हृदि। नूनं जातिस्मरैषाऽत्र, तीर्थेऽनशनमाददे // 7 // 'लाध्यस्तिर्यग्भवोऽप्यस्या-श्चतुर्द्धाहारमुक्तितः / एकाग्रचक्षुषा चैषा, देवमेव निरीक्षते॥८॥ अभ्यच्यं गन्धपुष्पाद्यैः, सार्धाः साधर्मिका धिया। संभावयांबभूवुस्तां, स्फीतसङ्गतिकोत्सवैः॥६॥ निराकारं प्रत्याख्यान, तथा तस्या अचीकथन्। मनसैव श्रद्दधाना, साध्वी चक्रे च तन्मुदा।। 10 // इत्थं सा तीर्थमाहात्म्या-त्समृद्धाच्छुद्धवासना। दिनान्युपोष्य सप्ताष्ट, नष्टपापा ययौ दिवम् // 11 //