________________ वच्छगावई 797 - अभिधानराजेन्द्रः - भाग 6 वच्छाणुबंधिया वच्छगावई-स्वी०(वत्सकावती) जम्बूद्वीपे मन्दरस्य पूर्व सीताया महानद्या तस्स पच्छित्ते भण्णति सामण्णेण साहम्मियवच्छल्लं ण करेति तो दक्षिणे स्वनामख्याते विजयक्षेत्रयुगले, जं०४ वक्ष०।"वच्छावई विजए मासलहू। पभंकरा रायहाणी"। जं०४ वक्ष / विसेसयं भण्णतिदो वच्छगावई (सू०९२४) आयरिए य गिलाणे, गुरुगा लहुगा य खमगंपाहुणए। मेरोत्विाद् वत्सावतीद्वित्वम्। स्था०२ ठा०३ उ०। गुरुगो य बालवुले, सेहे य महोदले लहुओ // 30 // वच्छणयरी-स्त्री०(वत्सनगरी) कौशाम्ब्याम, आ०म०१०। आ० चू०। आयरियगिलाणाणं वच्छल्लं ण करेति चउगुरुगा पत्तेयं, खमगस्स वच्छभूमि-स्त्री०(वत्सभूमि) कोशलायाः पूर्वविषये, आ० म० 1 अ०। पाहुणगस्स य वच्छल्लं ण करेति चउलहुगा पत्तेयं बालवुड्डाणं पत्तेय आ० चू०। मासगुरुगो, सेहमहोयराणं पत्तेयं मासलहुगो / वच्छल्ले त्ति दारं गतं / वच्छवाली-स्त्री०(वत्सपाली) गोप्याम्, "तत्थेव वच्छवाली परमन्नं"। नि० चू०१उ०।दृष्टान्तः। वच्छल्ले वइरो दिट्ठतो-भगवं वइरो-वइरसामी आ० म०१ अ०। आव०। उत्तरावहं गओ, तत्थय दुडिभक्खं जायं, पंथा वोच्छिण्णा।ताहे सङ्घोउ वच्छमित्ता-स्त्री०(वत्समित्रा) अधोलोकवासिदिक्कुमारीमहत्तरिकायाम्, वागओ "णित्थारेहि' त्ति ताहे पडविज्जा आवाहिता संघो चडिओ स्था०७ ठा०३ उ०। आ० क०। आ० म०। आव०। जम्बूद्वीपे मन्दरे उप्पतितो, सेज्जायरो य चारीए गतो पासति चिन्तेइ य कोइ विणासो पर्वते नन्दनस्य वनस्य रुचककूटदेव्याम्, स्था०६ ठा०३ उ०। आ० भविस्सति जेण संधो जायति इलएण विहलिछिदित्ता भण्णति भगवं चू० / ऊर्ध्वलोकवासिन्यां दिक्कुमारीमहत्तरिकायाम, जं० 5 वक्ष०। साहम्मिओ त्ति। ताहे भगवया विल-इतो इमं सुत्तं सरंतेण साहम्मिय वच्छल्लम्मि उज्जुत्ता उव्वत्ताय सज्झाते चरणकरणम्मिय तहा तित्थस्स वच्छराय-पुं०(वत्सराज) वत्सदेशमहाराजे, आ० क०१अ०। वसन्त पभावणाए य जहा वइरेण कयं एवं साहम्मियवच्छल्लं कायव्वं / अहवापुरनगरेरुक्मिणीपतेर्जिनदासश्रावकस्य गोपाले, पिं०। णंदिसेणो वच्छल्ले उदाहरणं / नि० चू०१3०1 वच्छल-त्रि०(वत्सल) रक्षके, आव०४ अ०। वत्सलस्तुपुत्रादिस्नेहात्मा। अथाधिकारात्परवात्सल्यकारिणामतिस्तोकतामाह - रतिभेदे, हैम०। भूए अत्थि भविस्सं-ति केइ तेलुकनमिअकमजुअला। वच्छलया-स्त्री०(वत्सलता) वत्सलभावे, अनुरागे, प्रव० 10 द्वार / वात्सल्ये, अनुरागयथावस्थितगुणोत्कीर्तनरूपाचारे, ज्ञा० 1 श्रु०७ जेसिं परहियकरणि-साबद्धलक्खाण वोलिही कालो / / 36 // अ० प्रज्ञा०। आ०म०। हितकारितायाम, स्था०१० ठा०३ उ०। भूते-अतीतकाले 'अत्थि' त्ति सन्ति-विद्यन्ते वर्तमानकाले वच्छलिज-न०(वत्सलीय) श्रीगुप्तान्निर्गतस्य चारणगणस्य प्रथम-कुले, भविष्यन्ति-भविष्यत्काले केचिदतिस्तोकाएव ते पुरुषाः किंभूताः? त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः / नतं कल्प०२ अधि०८ क्षण। क्रमयुगलंयेषां ते त्रैलोक्यनतक्रमयुगलाः ते के ? येषां पर-हितकरणैवच्छल्ल-न०(वात्सल्य) आचार्यग्लानप्राधूर्णकासहबालवृद्धादीनामा क़बद्धलक्षाणाम्, परेषाम्-अन्येषां हितं वात्सल्यं परहितं -परहितस्य हारोपध्यादिना समाधिसम्पादने, जी० 1 प्रति० / व्य० / प्रव० / करणं परहितकरणं तस्मिन् एकमद्वितीयं बद्धं लक्ष वेध्यं तस्यलयहेतुत्वेन साधर्मिकाणां भक्तपानीयैर्भक्तिकरणे, उत्त०२८ अ० दश०। ग०॥ध०। कारणे कार्योपचाराल्लयो यैस्ते परहितकरणैकबद्धलक्षास्तेषां इदाणिं वच्छल्ले त्ति दारं परहितकरणैकबद्धलक्षाणाम् एवंविधानां सताम्, 'बोलिहि' त्ति प्राकृतसाधम्मियवच्छल्लं,आहाराऽऽतीहिँ होइ सय्वत्थ। त्वात् व्यतिचक्राम व्यतिक्रामति व्यतिक्रमिष्यति वा कालः समयादिआएसु गुरुगिलाणे, तवस्सिवालादिसेहे य॥ 26 // लक्षण इति। गीतिच्छन्दः / ग०२ अधि०। समाणधम्मो साहम्मिओ तुल्लधम्मो, सो य साहू साहुणी वा। चसद्दा वच्छवाल-पुं०(वत्सपाल) गोवत्सरक्षके, "स्वाम्यस्थात्कृपया तस्य, खेत्तकालमासज्ज सावगो विघेप्पति, वच्छल्लभावो वच्छल्लं पुत्रादेरि दृष्ट्वा प्रभुमुपागमत् / गोपालवत्सपालाद्या, वृक्षाद्यन्तरिताः स्थिताः / / वेत्यर्थः / कहं केण वा कस्स वा कायव्वं? साहूणं सा-हुणा सव्यथामेण १॥"आ०क०१ अ०1"वच्छी वावच्छवाला अ"पाइ० ना०१०३ एयं कायव्वं आहारादिणा दव्वेण, आहारो आदी जेसिं ताणि इमाणि गाथा। आहारादीणि आदिसद्धातो वत्थ-पत्त-भेस-जोसह-पादसोयाब्भङ्ग- वच्छसुत्त-न०(वक्षःसूत्र) हृदयाभरणभूतसुवर्णसङ्कलके, भ०६ श० णविस्सामणादिसु य एवं ताव सव्वेसिं साहम्मियाणं वच्छल कायव्य, / 33 उ०। इमेसिं तु विसेसिओ आएसो-पाहुणओ गुरू सूरी गिलाणो जरादिगहितो वच्छण-पुं०(उक्षन) वृषभे, "उक्खा वसहा य वच्छणा" पाइ० ना० विमुक्को वा तवस्सी-वि किकृतवकारी वालो, आदिसद्दातो वुड्डो सेहो / 151 गाथा। महोदरो य। सेहो-अभिणव-पव्वइतो / महोदरो-जो बहु भुंजति। स | वच्छाणुबंधिया-स्त्री०(वत्सानुबन्धिका) वत्सः पुत्रस्तदनुबन्धो यस्यां विसेसंति एएसिं आएसादि-आण जहाऽभिहिताणं सह विसेसेण सविसेसं सा वत्सानुबन्धिका / वैरस्वामिमातुः प्रव्रज्यायाम, स्था० 10 ठा०३ सादरं साहिगयरं सा-तिसययरमिति जो एवं वच्छल्लंपवयणेण करेति | उ०पं० भा०। पं० चू०।