________________ वग्गणा 758- अभिधानराजेन्द्रः - भाग 6 वग्गणा गणा भवन्ति / एवमेकगुणनीलानाम्, संख्येयगुणनीलानाम्, असंख्येय- द्वितीया वर्गणा, त्रिप्रदेशिकानामनन्तानामपि स्कन्धानां सजातीयत्वात् गुणनीलानाम्, अनन्तगुणनीलानामपि वाच्यम् / एवं कृष्णनील- तृतीया वर्गणा, एवमे-कैकपरमाणुवृद्ध्या संख्येयप्रदेशिकानामनन्तानालोहित-हारिद्र-शुक्ललक्षणाः पञ्च वर्णाः, सुरभीतरौ द्वौ गन्धौ, तिक्त- मपि स्कन्धानां सजातीयसमुदायरूपाः संख्याता गुणाः असंख्यातकटु-कषायाऽऽम्ल-मधुराः पञ्च रसाः, कर्कश-मृदु-गुरु-लधु-शीतो- प्रदेशिकस्कन्धानामेकैकपरमाणुवृद्धानामसंख्येया वर्गणाः, अनन्तष्ण-स्निग्ध-रूक्षास्त्व-ष्टौ स्पर्शाः, एवमेतेषु वर्णगन्धादिगत-विंशति- परमाणुनिष्पन्नस्कन्धानामनन्ता वर्गणाः, अनन्तानन्तप्रादेशिकानां भेदेषु प्रत्येकं सर्वत्रक-गुणानामेका, संख्येयगुणानां संख्येयाः, असंख्ये- स्कन्धानामनन्तानन्तवर्गणाः, सर्वा अप्येता अल्पपरमाणुमयत्वेन यगुणानामसंख्येयाः, अनन्तगुमानामनन्ता वर्गणा वाच्याः / नवरं यो स्थूलपरिमाणतया स्वभावाज्जीवानां ग्रहेनसमागच्छन्तीत्यग्रहणा वर्गणा यत्र वर्णगन्धादिभेदस्तत्र तदभिलापः कार्य इति। तथा गुरुलघुपर्यायाणां एताः सर्वा अप्युच्यन्ते / एताश्च सर्वाः समतिक्रम्य अभव्यानन्तगुणैः बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलधुपर्यायाणां तु सूक्ष्म सिद्धानन्तभागवर्तिभिः परमाणुभिर्निष्पन्नः स्कन्धरारब्धा ग्रहणप्रायोग्या परिणामपरिणतवस्तूनामेका वर्गणा, एवमेतौ द्वावेव वर्गी भवतः। तदेव जधन्यौदारिकवर्गणा भवन्ति / तत आरभ्यैकैकपरमाणुवृद्धस्कन्धामेताभिर्भाववर्गणाभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, यथोक्त रब्धा औदारिकशरीरयोग्योत्कृष्टवर्गणां यावदेता अपि जघन्योवर्णादिभावेभ्योऽन्यत्र पुद्गलानामभावादिति। विशे०। त्कृष्टमध्यवर्तिन्योऽन्यन्ता वर्गणा भवन्ति / यतो जघन्यायाः सकासम्प्रति प्रदेशबन्धस्यावसरः, ते च प्रदेशाः कर्मवर्गणास्कन्धानां शादुत्कृष्टाया अनन्तभागाधिकत्वं वक्ष्यते, अनन्तभागश्चानन्तपरमाणुसम्बन्धिनो जीवेनात्मसात्क्रियन्ते अतः कर्मवर्गणास्वरूपं वक्तव्यम्। तच्च मयः, तत्रएकोत्तरप्रदेशोपचये सति मध्यवर्तिनीनामानन्त्यं न विरुध्यते। प्राचीनवर्गणास्वरूपे निगदिते ज्ञातुं शकरामतः प्रसङ्गतः शेषवर्गणास्व "तह अग्गहणंतरिय" ति तथा तेनैककपरमाणूपचयरूपेण प्रकारेणारूपमपि निगदनीयम्। शेषाः पुनरौदारिकाधाः, ताश्च ग्रहणप्रायोग्याऽ ग्रहणान्तरिता अग्रहणवर्गणान्तरिता वर्गणा भवन्ति / एतदुक्तं भवतिग्रहणप्रायोग्यभेदाद् द्विधा, अत एकाणुकन्यणुकादिस्कन्धनिष्पन्ना औदारिकशरीरोत्कृष्टवर्गणाभ्यः परत एकपरमाणुसमधिकस्कन्धरूपा अग्रहणवर्गणाद्याः कर्मवर्गणावसाना वर्गणाः सजातीयद्रव्यसमुदायरूपा वर्गणा औदारिकशरीरस्यैव जघन्याऽग्रहणप्रायोग्या, ततो द्विपरमाण्वनिरूपयन्नाह - धिकस्कन्धरूपा द्वितीया अग्रहणप्रायोग्या, एवमेकैकपरमाण्वधिक स्कन्धरूपा वर्गणास्तावद्धाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा सेसम्मि दुहा इग दुग-णुगाइजा अभवणंतगुणियाणु / भवन्ति / जधन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा अनन्तगुणा। खंधाउरलो चिय व-ग्गणाउ तह अगहणंतरिया / / 75 / / गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः। 'सेसम्मि दुह' त्ति पदम् अनुबन्धबन्धाधिकारे बहुभिः प्रकारैर्व्याख्यात- एतासांचाग्रहणप्रायोग्यतौदारिक प्रति प्रभूतपरमाणुनिष्पन्नत्वात् सूक्ष्ममित्यनुभागबन्धः समर्थितः / अणुकशब्दः प्रत्येकं सम्बध्यते / ततः परिणामत्वाच वेदितव्येति। केवलोऽणुरेवाणुकः-परमाणुरित्यर्थः / एकोऽणुको यत्र स एकाणुः, द्वौ एमेव विउव्वाहा-र-तेयभासाणुपाणमणकम्मे। अणुकौ यत्रसद्व्यणुकः, एकाणुकव्यणुकस्कन्धा आदिर्येषां त्र्यणुकादीनां सुहुमा कम्मॉवगाहो, ऊणूणंगुलअसंखंसो / 76 / / ते एकाणुकद्यणुकादयः।"मयूरव्यंसकेत्यादयः" (3-1-116) इति | एवमेव, वकारलोपः "यावत्तावञ्जीवितवर्त्तमानावटप्रावारकदेवमध्यमपदलोपी समासः / विभक्तिलोपश्च प्राकृतत्वात् / किमवसाना कुलैवमेवेयः"।।८१११२७१॥ इति प्राकृतसूत्रेण, पूर्वोक्तौदारिकशरीरइत्याह-"जाअभवणंते'' त्यादि। यावदित्यव्ययं पर्यवसानार्थ अभव्ये ग्रहणप्रायोग्याग्रहणप्रायोग्यवर्गणान्यायेन वेक्रियाहारकतैजसभाषाऽऽभ्योऽनन्तगुणिताः, उपलक्षणत्वात् सिद्धानामनन्तभागेऽणवो येषां ते ना-पान-मन:-कर्म-विषया वर्गणा भवन्ति / तत्र विधिनानानाप्रकारा अभव्यानन्तगुणिताणवः / गमकत्वात्समासः। स्कन्धाः द्विपरमाण्वादि क्रिया विक्रिया, तथा च तद्धेतुभूतायाः क्रियायाः वेक्रियसमुद्धातकरणरूपाः। अयमर्थः-एकाणुकट्यणुकादयः स्कन्धाः एकैकपरमाणुवृद्ध्या दण्डनिसर्गादिविविधत्वं प्रज्ञप्त्यादिषु निर्दिष्टमेव, औदारिकाद्यपेक्षया तावन्नेया यावदभव्येभ्योऽनन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणु या विशिष्टाविलक्षणा वा क्रिया विक्रिया, तस्यां भवं वैक्रियं शरीरम, भिर्निष्पन्नास्ते स्कन्धा एवंभूताः। किमित्याह-औदारिकोचितवर्गणाः तथा अपूर्वार्थग्रहणादिनिमित्तमुत्कृष्टतो हस्तप्रमाणं चतुर्दशपूर्वविदाऽऽभवन्ति / तत्रोदाराः स्फारतामात्रसारा वैक्रियादिशरीरपुद्गलापेक्षया ह्रियते-गृह्यते यत्तदाहारकम्, "कृद्हुलम् (5 / 1 / 2) इति कर्मणि स्थूला इत्यर्थः, तैरित्थंभूतैः पुद्गलैर्निष्पन्नमौदारिकशरीरंतस्यौदारि णकः यथा पादहारक इत्यादौ। यद्वा-आह्रियन्ते-गृह्यन्ते सूक्ष्मा जीवादयः कस्य निष्पत्तौ कर्त्तव्यायामुचितायोग्या औदारिकोचिताः, ताश्च ता पदार्थाः केवलिसमीपेऽनेनेति निपातनादाहारकम् / तथा आहारपाकवर्गणाश्च समानजातीयपुद्गलसमूहात्मिका औदारिकोचितवर्गणा कारणभूतास्तेजोनिसर्गहेतवश्चोष्णाः पुद्गलास्तेज इत्युच्यन्ते, भवन्तीत्यक्षरार्थः / भावार्थस्त्वयम्-इह समस्तलोकाकाशप्रदेशेषु ये तेजसा निर्वृत्तं तैजसं शरीरं सूक्ष्मादिलिङ्गगम्यम्, तथा-भाषणं भाया। केचन एकाकिनः परमाणवो विद्यन्ते तत्समुदायः सजातीयत्वादेका तथा आनापानोच्छ्वासनिःश्वासः! तथा-मन्यते-चिन्त्यते वस्त्ववर्गणा, एवं द्विप्रदेशिकानामनन्तानामपि स्कन्धानां सजातीयत्वात् / नेनेति मनः / तथा-कार्मणा नाम कर्मोत्तरप्रकृत्या निर्वृत्तं कार्मणं ज्ञानावर