________________ वक्खारपव्वय 785 - अभिधानराजेन्द्रः - भाग 6 वग्गणा 'तेण ति' शीताशीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, वल्गतुरङ्गैरथैश्च प्रधाविताः वेगेन प्रवृत्ता येते समरभटाश्चेति। प्रश्न०३ मन्दरं वा मेरुं वा पळतं प्रति तद्दिशीत्यर्थः, तत्र मालवत्सौमनसवि- | आश्र० द्वार। द्युत्प्रभगन्धमादनाः गजदन्ताकारपर्वता मेरु प्रति यथोक्तस्वरूपाः, | वग्गचूलिया-स्त्री०(वर्गचूलिका) वर्गोऽध्ययनाना समूहो यथाऽन्तशेषास्तु वक्षस्कारपर्यता महानद्यौ प्रतीति। स्था० 5 ठा०२ उ०। कृदशास्वष्टौ वर्गा इत्यादि, तेषां चूलिका / सांक्षेपिकदशानां प्रथमे दक्खित्त-त्रि०(व्याक्षिप्त) कर्मणि कर्तव्ये व्याकुले, व्य०६उ०। धर्मकथा- अध्ययने उत्कालिकश्रुतविशेषे, स्था० 10 ठा०३ उ०। न० / पा०। दिना (आव० 3 अ०।) प्रयोजनान्तरोपयुक्ते, ज्ञा० 1 श्रु०२ अ०। वग्गण-न०(वल्गन) उत्कूदने, ज्ञा०१ श्रु०१७ अ०। स्था०। आ०म०। "वक्खित्तचित्तेण न सुळु नायं, सकुंडलं वा वयणं न वत्तिआचा०। औ० / उल्लङ्घने, कल्प०१ अधि०३ क्षण / मल्लवद् (नि० चू०१ वक्खेव-पुं०(व्यापेक्ष) चित्तैकतानताविच्छेदे, व्य०। (व्याक्षेपेण कार्यहानि- उ०1) उल्ललने, भ०११श०११ उ०। आ० म०। प्रदर्शनं तत्र दृष्टान्ताश्च 'अइसेस' शब्दे प्रथमभागे 28 पृष्ठे उक्ताः।) वग्गणा-स्त्री०(वर्गणा)सजातीयवस्तुसमुदाये वर्गराशौ, विशे० / आ० वग-पुं०(वक) वकि-अच् / पृ० नलोपः / स्वनामख्याते विहग, स्वनाम- म०।क० प्र०। कर्म०। अष्ट० / विशे०। ख्याते पुष्पवृक्षे, कुवेरे,राक्षसभेदे, यो भीमेन हतः। औषधादिपाचन उदारवैक्रियादिवर्गणाःयन्त्रभेदे, श्रीकृष्णेन हते दैत्यभेदे, वाच० / अनन्तकायवनस्पतिभेदे, ओराल विउव्वा हा-रतेय-भासा णपाण-मण कम्मे। आचा०१ श्रु०१ अ०५ उ०। अह दव्ववग्गणाणं, कमो विवशासओ खेत्ते // 631 // वृग-पुं० शृगालाकृतौ हिंस्रजन्तौ, आ० म०१ अ०। एतां नियुक्तिगाथां 'भाष्यकारः' 'कुविकर्णगोप' इत्युदाहरणपूवर्क वगडा-स्त्री०(वगडा) परिक्षेपे, व्य०६ उ०। विस्तरतः स्वयमेव व्याख्यास्यतीति।। अथ वगडाया निक्षेपः कर्तव्यः, तमेवातिदेशेनाह - तथा च भाष्यम् - एमेव होइ वगडा, चउट्विहा सा उ वत्तिपरिखेवो। कुइयण्णगोविसेसो-वलक्खणो वम्मओ विणेयाणं / दवम्मि तिप्पगारा, भावे समणेहि भुजंती॥७॥ दवाइवग्गणाहि, पोग्गलकार्य पर्यसँति / / 632 // एवमेवोपाश्रयवद्वगडाऽपिनामादिभेदाचतुर्विधा भवति, लत्र द्रव्यवगडा आह-किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते ? उच्यते-कुविकर्णस्य गृहसंबन्धी वृत्तिपरिक्षेपो मन्तव्यः, सा च त्रिप्रकारा, तद्यथा-सचित्ता, गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं अचित्ता, मिश्राचा इयं त्रिप्रकाराऽपि, यथा मास-कल्पप्रकृते द्रव्यपरिक्षेप तदौपम्यात्तदृष्टान्ताद्विनेयानामसंमोहार्थ द्रव्यादिवर्गणाभिः, आउक्तस्तथैव वक्तव्यः, भावे-भाववगडा श्रमणैः-साधुभिर्यो वृत्तिपरिक्षेपः दिशब्दात्-क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्चसमस्तमपि परिभुज्यते सा मन्तव्या। बृ०२ उ०। (अत्रत्या 'तद्दोस' शब्दे गाथा पुद्गलास्तिकायं विभज्य तीर्थकरगणधराः प्रदर्शयन्तीति गाथाऽक्षरार्थः / गता,तद्व्याख्यां वसहि' शब्दे वक्ष्यामि।) ('परिक्खेव' शब्दे पञ्चमभागे अथ भावार्थ उच्यते-इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी 552 पृष्ठे तन्निक्षेप उक्तः।) कुविकर्णो नाम गृहपतिरासीत्। स च तासांगवामतिवहुत्वात् सहस्रादिवगलग-पुं०(अवलगक) अलोपः। कुटुम्बिनि, रा०। संख्यापरिमितानां पृथक् पृथग्अनुपालनार्थं प्रभूतान् गोपालांश्चके। ते वगोड्डायक-पुं०(वकोड्डायक) स्त्र्यादेशप्रयुक्तस्वसंज्ञाप्रसिद्धे, पुरुष च तासु परस्परं मीलितासुगोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो विशेषे, पिं०। (एष वकोड्डायकः 'माणपिंड' शब्देऽस्मिन्नेव भागे 241 नित्यं कलहमकार्षुः / तांश्च तथाऽन्योन्यं विवदमानानुपलभ्यासौ पृष्ठे उक्तः।) तेषामव्यामोहार्थं कलहव्यवच्छित्तये शुक्लकृष्णरक्तकषुरादिभेदभिन्नाना गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थावग्ण-पुं०(वर्ग) वृजी वर्जने, वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा पितवानिति एष दृष्टान्तः। अथोपनय उच्यते-इह गोमण्डलप्रभुकल्पअनेनेति वर्गः। विशे०।"सर्वत्र लवरामचन्द्रे"।८।२।२७६ / / इति स्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं रलोपः / प्रा०। आवश्यके समूहे. स०ानं०। समुदाये, नि०१ श्रु०१वर्ग तद-संमोहार्थं परमाण्वादिवर्गणादिविभागेन निरूपितवानिति। 1 अ० / अन्त० / स्था० / कर्म० / समानजातीयवृन्दे, औ० / स०। एता एव वर्गणाः "ओरालविउव्व'' इत्यादिजातीयप्रकृतीनां समुदाये, कर्म०५ कर्म०। राशौ, विशे०। आ० म०। अध्ययनानां समूहे. यथाऽन्तकृद्दशास्वष्टौ वर्गा इत्यादि।नं० / स्था०। गाथां ध्याचिख्यासुर्निरूपयितुमाह - गोवर्गवत् वर्गः / अनु० / तेनैव राशिना गुणने, आव० 4 अ०। ज्ञा०। अ एगा परमाणूणं, एगुत्तरवलिया तओ कमसो। क-च-ट-त-प-य-श-वर्गा इति परिभाषितेषु स्वरादिषु हकारान्तेषु संखेजपएसाणं, संखेजा वग्गणा होति / / 633 // . अक्षरसमूहेषु, नि० चू०१ उ०।पुरुषापेक्षया स्त्रीपक्षे, नि० चू०२० उ०। ततो संखाईआ, संखाईयप्पएसमाणाणं / *वल्क-पुं०।वंशादिबन्धनभूतायांवटादित्वचि, भ० 8 / 06 उ०। विशे०। तत्तो पुणो अणंता-णंतपएसाण गंतूणं / / 635 // दगंत-त्रि०(वल्गत) वल्गनं कुर्वाणे, "वग्गंततुरंगरहपहावियसमरमडा" ओरालियस्स गहण-प्पाओग्गावग्गणा अणंताओ।