________________ वक्खारपव्वय 754- अभिधानराजेन्द्रः - भाग 6 वक्खारपव्वय सीतोदाया उभयकूले - जंबूदीवे दीवे मंदरस्स पव्वयस्स पचत्थिमे णं सीओआए महाणईए दाहिणकूले चत्तारिवक्खारपव्वया पण्णत्ता, तं जहाअंकावई पम्हावई आसीविसे सुहावहे / जंबूदीवे दीवे मंदरस्स पञ्चत्थिमे णं सीओआए महाणईए उत्तरे कूले चत्तारि वक्खारपव्वया पण्णत्ता, तं जहा-चंदपव्वए सूरपव्वए देवपव्वए णागपव्वए। (सू० -3024) मन्दरस्य चतुर्दिक्षु - जंबूदीवे दीवे मंदरस्स पव्वयस्स चउसु वि दिसासु चत्तारि वक्खारपव्वया पण्णत्ता, तं जहा-सोमणसे विझुप्पभे गंधमायणे मालवंते। (सू०-३०२+) स्था० 4 ठा०२ उ०। जम्बूद्वीपे सीताया महानद्याः - जम्बूदीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमेणं सीयाए महानदीए उत्तरे णं पच वक्खारपव्वया पण्णत्ता, तं जहा-मालवए चित्तकूडे पम्हकूडे णलिणकूडे एगसेले / (सू०४३४+) सीताया दक्षिणे - जंबूमन्दरस्स पुरओ सीयाए महाणदीए दाहिणे णं पंच वक्खारपव्वया पण्णत्ता, तं जहा-तिकूडे वेसमणकूडे अंजणे मायंजणे सोमणसे। (सू०-४३४+) सीतोदया उभयकुले - जंबूमंदरस्स पचत्थिमे णं सीओयाए महाणईए दाहिणे णं पंच वक्खारपव्वया पण्णत्ता,तं जहा-विज्जुप्पभे अंकावई पम्हावई आसीविसे सुहावए। जंबूमंदरस्स पचत्थिमे णं सीओयाए महाणईए उत्तरे णं पञ्च वक्खारपव्वया पण्णत्ता, तं जहा-चंदपव्वए सूरपव्वएणागपटवए देवपव्वए गन्धमायणे। (सू०४३४+) कण्ठ्यश्चायं नवरं मालवन्तो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयोऽवगन्तव्या इति। स्था० 5 ठा०२ उ०। जम्बूद्वीपे सीताया नद्या उभयतटेजम्बूमंदरस्स पटवयस्स पुरच्छिमे णं सीयाए महानईए उभयतो कूले अट्ठ वक्खारपव्वया पण्णत्ता, तंजहा-चित्तकूडे पम्हकूडे नलिणकूडे एगसेले तिकूडे वेसमणकूडे अंजणे मायंजणे / (सू०-६२७+) सीतोदाया उभयकूले - जंबूमदरस्स पचत्थिमे णं सीओयाए महाणईए उभयतो कूले अट्ठ वक्खारपव्वया पण्णत्ता,तं जहा-अंकावई पम्हावई आसीविसे सुहावहे चंदपव्वए सूरपटवए नागपटवए देवपव्वए। (सू०-६३७+) स्था० 4 ठा०३ उ०। सीताया महानद्या उत्तरे - घायइखण्डे दीवे पुरच्छिमद्धे णं मंदरस्स पव्वयस्स पुरच्छिमे णं सीयाए महाणदीए उत्तरे णं पञ्च वक्खारपव्वया पण्णत्ता, तं जहा-मालवंते एवं जहा जम्बुद्धीवे तहा०जाव पोक्खरवरदीवडपचत्थिमद्धे वक्खारा। (सू०-४३४४) स्था०५ठा० 2 उ०। सीताया उभयकूले - जम्बुद्दीवे दीवे०मंदरस्स पव्वयस्स पुरच्छिमे णं सीयाए महानईए उभयओ कूले दस वक्खारपब्बया पण्णत्ता, तं जहामालवंते चित्तकूडे विचित्तकूडे वंभकूडे० जाव सोमणसे / जंबूमंदरस्स पचत्थिमे णं सीओयाए महानईए उभओ कूले दस पक्खारपव्वया पण्णत्ता, तंजहा-विझुप्पभे०जाव गंधमायणे। एवं धायइखंडपुरच्छिमद्धे विवक्खारा भाणियव्वाजावपुक्खरवरदीवद्धपचत्थिमद्धे / (सू०-७६८) स्था०१० ठा०३ उ०। सर्वेषां वक्षस्काराणामुच्चत्वादि - सवे विणं वक्खारपव्वया सीआसीआओ महानईओ मंदरपव्वयंते थे पंच पंच जोयणसयाई उर्छ उच्चत्तेणं पंच पंच गाउयसयाइं उव्वेहेणं पण्णत्ता। (सू०-१०८४) 'सव्वे विणं चक्खारे' त्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोचा इति, तथा-(स०) तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकम् कथम् ?"लहुहिम हिम निसढे, एक्कारस अट्ठनव यकूडाई। नीलाइसु तिसुनवर्ग, अकारसजहासंख।। 1 / / एतेषां च पञ्च गुणत्वात् वक्षस्कारकूटानि त्वशीत्यधिक चतुःशतीसंख्यानि / कथम् ? "विजुपहमालवंते, नव नव सेसेसु सत्त सत्तेव। सोलसवक्खारेसु, चउरो चउरो य कूडाइं // 1 // चत्वारि-एतेषां पञ्चगुणत्वात्, पञ्चगुणत्वं च जम्बूद्वीपादिमेरूपलक्षितक्षेत्राणां पञ्चत्वात्, सर्वाण्येतानि पञ्चशतोच्छूितानि / एवं मानुषोत्तरादिष्वपि, वैताढ्यकूटानि तु सक्रोशषड्योजनोच्छ्रयाणि, वर्षकूटानि तु ऋषभकूटादीन्यष्ट योजनोच्छ्रितानीति, हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहस्रोच्छ्रायत्वाद् / आह च"विजुप्यभहरिकूडो, हरिस्सहो मालवंतवक्खारे। नंदणवणवलकूडो, उविद्धा जोयण-सहस्सं // 1 // " अथोच्चत्वादिकमाह - सोमणसगंधमादणविजुप्पभमालवंताणं वक्खारपव्वयाणं मंदरपव्वयंतेणं पंच पंच जोयणसयाई उर्ल्ड उच्चत्तेणं पंच पंच गाउयसयाई उव्वेहेणं पण्णत्ता, सव्वे विणं वक्खारपव्वयकूडा हरिहरिसहकूडवज्जा पंच पंच जोयणसयाई उड्ड उच्चत्तेणं मूले पंच पंचजोयणसयाइंआयामविक्खंभेणं पण्णत्ता। (सू०-१०८) स०५०० सम०। शीतासीतोदे प्रति वक्षस्कारमाह - सवे विणं वक्खारपव्वया सीयासीओयाओ महाणईओ मंदरं वा पव्वयंतेणं पंच जोयणसयाई उद्धं उच्चत्तेणं पंच गाउयसयाई उव्वेहेणं / (सू० -4344) 'सवे विणं' इत्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिनः