________________ वकलचीरि 776 - अभिधानराजेन्द्रः - भाग 6 वक्खाण जहासुहमभिग्गइरहिओ य चोरदत्तं दव्वं विक्किणंतो रायपुरिसेहिं चोरो नय अत्तकलुसभावो, तेण इहं वक्कसुद्धि त्ति // 25 // तिगहितो चारिणा मोइतो पसण्णचंदविदितं। सोमचंदो वि आसने कुमारं यद्-यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्ध्यति, शुद्धयतीति निर्मल अपस्समाणो सोगसागरविगाढो पसन्नचंदसंपेसितेहिं पुरिसेहिं नगरगत- उपजायते, न पुनहिंसा भवति कौशिकादेरिव न-चात्मनः कलुषभावः वक्कलचीरि निवेदितेहिं कहिं वि संठवितो पुत्तमणुसंभरंतो अंधो जातो, कालुष्यं दुष्टाभिसंधिरूपं संजायते, तेन कारणेन इह-प्रवचने वाक्यशुद्धिः रिसीहिं साणुकम्पेहिं कतफलसंविभागो तत्थेव आसमे निवसति / गतेसु भावशुद्धेनिमित्तमित्यतोऽत्र प्रयतितव्यमिति गाथार्थः / दश०७ अ० य वारससु वासेसु कुमारो अद्धरत्ते पडिविबुद्धो पितरं चिंतितुमारद्धो, 2 उ०। किह मण्णे नातो मया णिग्घिणेण मताणि विरहितो अच्छति त्ति वक्ख-पुं०(व्याघ्र) प्राकृते व्याघ्रशब्दस्य वग्घः / "चूलिका पैशाचिके पितुदंसणसमुस्सुगो पसन्नचंदसमीवं गंतूण विण्णवेति। देव ! विसज्जेह मं तृतीयतुर्ययोराधद्वितीयौ' / / 8141325 / / इति धस्य खः। आटव्यउक्कठितो हं तातस्स / तेण भणितो समयं वद्यामो गता य आसमपदं जन्तुविशेषे, प्रा० 4 पाद। निवेदितं च रिसिणो पसण्णचंदो पणमति त्तिचलणोवगतोय णेण पाणिणा वक्खंग-न०(व्याख्याङ्ग) गौणव्याख्यारूपे अध्याहारादौ-अध्याहारो परामुट्ठो पुत्त ! निरामयोऽसि त्ति वक्कलचीरी पुणो अवदासिओ चिरकाल विपरिणामो व्यवहितकल्पना गुणकल्पना लक्षणा वाक्यभेदश्चेति / घरियं च सेवाहं तस्स उमिल्लाणि णयणाणि पस्स तेदो विजणा परमतुट्ठो आचा०१ श्रु०१अ०५ उ०। पुच्छतिय सव्वगतं कालं। वकलचीरी विकुमारो अतिगतो उदयं पस्सामि ताव तातस्स तावसभंडयं अणुवेक्खिज्जमाणं केरिसं जातं ति / तं च | वक्खा-स्त्री०(व्याख्या) व्याख्याने, उत्त० 1 अ० / स्था०। उत्तरियं तेण पडिलेहिउमारखे जति विच पत्तं पायं केसपरियाए। कत्थ वक्खाण-न०(व्याख्यान) वि-आङ्-ख्या-ल्युट् / यकारलोपः / मण्णे मया एरिसं करणं कतपुव्वं ति विधिमणुसरंतस्स तदावरणक्खएण "द्वितीयतुर्ययोरुपरि पूर्वः / / 8 / 2 / 10 // इति स्वकारोपरि ककारः / पुव्वजातिस्सरणं जातं। सुम-रतीय देवमाणुस्सभवे य सामण्णं पुरा कतं प्रा०1 अनुयोगे, विधिप्रतिषेधाभ्यामर्थप्ररूपणे, विशे० / आ० चू०। संभरितूण वेरगमग्गं समुत्तिण्णो धम्मझाणेण विसयातीतो वि विसुज्झ- (अस्य निक्षेपैकार्थनिरुक्तविधिप्रवृत्तिप्रभृतिद्वारैः प्ररूपणा 'अणुओग' माणपरिणामो य वितियसुक्कज्झाणभूमिमतिकतो नट्ठमोहावरणविग्यो शब्दे प्रथमभागे 341 पृष्ठऽकारि।) केवली जातो य परिकहितो धम्मो जिणप्पणीतो पितुणो पसन्नचंदस्सय गवाद्युदाहरणान्याश्रित्य व्याख्यानविधिमाह - रण्णो, ते दो वि लद्धसम्मत्ता पणता सिरेहिं केवलिणो सुद्धं मे दंसितो गोणी चंदण कंथा, चेडीओ सावए बहिरगोदोहे। मगोत्ति वक्कलचीरी पत्तेयबुद्धोगतो, पितरं गहेतूण महावीरबद्धमाणसा टंकणओ ववहारो, पडिवक्खे आयरिय-सीसे // 1424 / / मिणो पासं पसन्नचंदो नियकपुरंगतो, जिणो य भगवं समणो विहरमाणो आचार्यशिष्ययोर्योग्यायोग्यविचारे-गोणी-गौस्तदुदाहरणं वक्तव्यम् / पोतणपुरे मणोरमे उज्जाणे समोसरितो पसन्नचंदो बक्कलचीरिवयण तथा-वन्दनकन्थानिदर्शनम् / तथा-चेट्यौ-जीर्णाभिनवश्रेष्ठिपुत्रिके, जणितवेरग्गो परममणहरतित्थगरमासितमतिवड्डितुच्छाहो वाल पुत्तं रख्ने उविऊण पव्वइतो, अधिगतसुत्तत्थो तवसंजमभावितमती मगहपुरमागतो। तदृष्टान्तो वाच्यः। तथा-श्रावकोदाहरणम्।तथा-बधिरगोदोहनिदतत्थ य सेणिएण सादरं वंदितो आतावेंतो एवं तिक्खातो जाव भगवं र्शनम्। तथा टङ्कणकव्यवहारः षष्ठमुदाहरणम्। एतेषुषट्स्वप्युदाहरणेषु शिष्याचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनरगाऽमरगतीसुउकोसद्धितिजोग्गंतं झाणपव्वयं पसण्णचंदस्सवण्णेति। नीयम् / अथवा-एषां षण्णामप्युदाहरणानां मध्ये योग्याऽयोग्ययोताव य देवा तम्मि पदेसे उवट्ठिता, पुच्छितो य अरहा सेणिएण रण्णा। विकल्पेनैकमुदाहरणमाचार्यस्य, एकं तु शिष्यस्य, इत्येवं योजनीयम्। किण्णिमित्तो। एस देवसंपादो त्ति / सामिणा भणितं-पसण्णचंदस्स इति नियुक्तिगाथासंक्षेपार्थः / / 1424 // विशे०।"संहिता च पदं चैव, अणगारस्स णाणुप्पत्ती हरिसिता देवा उवागत त्ति। ततो पुच्छति / एवं पदार्थः पदविग्रहः / चालना प्रत्यवस्थानं, व्याख्याया लक्षणानि षट् महाणुभावं केवलनाणं कत्थभण्णे वोच्छिजिहिति। तं समयं बभिंदसमाणो // 1 // " अनु०। बिज्जुमाली देवो चउहिं देवेहिं सहितो वंदितुमुवगतो उजो वेंतो दस दिसाओ। सो दंसिओ भगवता। एवमादि जहा "वसुदेवहिंडीए'' एत्थ व्याख्यालक्षणमाह - पुण वक्कलचीरिणो अहिगारो ! आ० चू०१ अ०। आ० क०। आ० म०। संहिया य पयं चेव, पयत्थो पयविग्गहो। वक्कलवास-पुं०(वल्कलवासस्) वल्कलवाससि वानप्रस्थे, नि०१ श्रु० चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं / / 304 // 3 वर्ग 4 अ०। भ०। संहिता 1, पदम् 2, पदार्थः 3, पदविग्रहः 4, चालना 5, प्रसिद्धिश्च वक्कस-न०(वकास) मुद्गभाषादिनखिकानिष्पन्ने अतिनिष्पीडितरसे तुवे, 6, एवं षड्विधम्-षट्प्रकारं व्याख्यालक्षणं विद्धि-जा-नीहि। उत्त०८ अ०। तत्र संहितेति कोऽर्थ इत्याह - वक्कसुद्धि-स्त्री०(वाक्यशुद्धि)संयमशुद्धिनिमित्ते वाक्योक्ती, दशा सन्निकरिसो परो होइ, संहिया संहिया व जं अत्था। जं वकं वयमाणस्स, संजमो सुज्झई न पुण हिंसा। लोगुत्तर लोगम्मि य, हवइ जहा धूमकेउ त्ति / / 305 / /