________________ वक्कलचीरि 778 - अभिधानराजेन्द्रः - भाग 6 वकलचीरि करेमाणं सुतिपहमुवगतं, ततो सो चिंतितुं पयत्तो अहोरत्तं, अणज्जा ते अमचा मया संमाणिया निचं, पुत्तस्स मे वि पडिवण्णा जदि हं होतो एवं च वहृतं तो णेसु नासिते करेंतोमि / एवं च से संकप्पयंतस्स तस्स तं कारणं वट्टमाणमिव जातं। तेहि य समंजुद्धजोणिं मणसा चेव काउमारद्धो / पत्तो य सेणिओ राया तं पदेसं, वंदितोऽणेण विणएण पेच्छति। ण झाणनिचलत्तं अहो अच्छरीरं तं परिसं तवस्सिसामत्थं रायरिसिणो पसन्नचंदस्स त्ति चिन्तयंतो पत्तो तित्थगरसमीवं, वंदित्ता विणएण पुच्छति-भगवं ! पसण्णचंदो अणगारो जम्मि समए ता वंदिओ जदि तम्मि समए कालं करेज का से गती भवेजा ? भगवता भणितं-सत्तमपुढविगमणजोग्गो। ततो चिंतेति, साधुणो कहं नरकगमणं ति। पुणो पुच्छतिभगवं ! पसन्नचंदो जइ इदाणिं कालं करेज कं गति वच्चेजति ? भगवता भणित-सव्वट्ठसिद्धिगमणजोग्गो इदाणिं ति।ततो भणति-कहं इमंदुविहं वागरणं ति ? नरगाऽमरेसु तव-स्सिणो त्ति / भगवता भणितंझाणविसेसेण। तम्मिय इमम्मि समए परिसितस्स असातसातकम्मादाणता। सो भणति-कहं ? भगवता भणितं। तव अग्गाणीतपुरिसमुहनिग्गतं पुत्तपरिभववयणं सोतूण उज्झितपसत्थझाणो तुमे वंदिजमाणो मणसा जुज्झति तिव्वं पराणीएण समं। तओ सोतम्मि समए अहरगतिजोग्गो आसि, तुमम्मि य उवगतजातकरणसत्ति सीसावरणेण पहरामि परं तिलो-इते सीसे हत्थं निक्खिवन्तो पडिबुद्धो, अहो अकजं कर्ज पयहि-तूण परत्थे जदिजणविरुद्धं मग्गमवतिण्णो ति चिंतितूण निंदणगरहणं करेंतो ममं पणमितूण तत्थ गतो चेव आलोइयपडिकतो पसत्थझाणी संपतंतं वऽणेण कम्मं खवितं असुभं, पुण्णमञ्जितं, तेण कालविभागेण दुविहगतिनिद्देसो। ततो कोणिओपुच्छति-कहं वा भगवं! बालं कुमारंठवेत्तेण पसण्णचन्दोराया पव्वइतो, सोतुमिच्छं। ततो भणतिपोतणपुरे णगरे सोमचन्दो राया; तस्स धारिणी देवी, सा कदाइ तस्स रण्णो ओलोयणगतस्स केसे रएति पलितं दळुणं भणति-सामि! दूतो आगतो त्ति, रण्णो दिट्ठी वितारियाणयपस्सति अपुव्वजणं, ततो भणतिदिवि दिव्वं ते चक्खुती य पलियं दंसितं धम्मदूतो एसो त्ति, तं च दद्दूण दुम्मणसितो राया।तंनाऊण देवी भणति-लज्जह वुड्डभावेण निवारिजही जिणो, ततो भणति देवी-न एवं, कुमारो वालो असमत्थो पयालणे होज्जति, मे मणं जातं पुव्वपुरिसाणुचिण्णेण मग्गेण गतोऽहं तिन निवारितु मं पसन्नचंदं सा रक्खमाणी अच्छसु त्ति / स णिच्छित्ता गमणे / ततो पुत्तस्स रज़ दाऊण धातिदेविसहितो दिसा पेक्खिय भावसत्ताए दिक्खितो, चिरसुण्णे आसमपदे ठितो देवीए पुव्वाहूतो गठभो परिवड्डति। पसण्णचंदस्सय चारपुरिसेहिं निवेदितो। पुण्णसमए सूता कुमारं वालेसु ठवितो त्ति वकलचीरित्ति। देवी विसूइया रोगेण मता, वणमहिसीदुदेण य कुमारो वड्डाविज्जति धाती वि थोवेण कालेण कालगता किढिणेण वहति रिसी वकलचीरिं परिवद्धितो य लिहिऊणं दंसितो चित्तकारहिं पसन्नचंदस्स। तेण सिणेहेण गणिका दारियाओ रूवरिसणी खंडमयविविहफलेहिं णं लभेहि त्ति। पच्छा विताओणं फलेहिं मधुरेहिं य ययणेहि य सुकुमालपीरणुण्णतघणसंपीलसोहिहि य लोभेत्ति, सो कतमसमवातो गमणे जाव अतिगतो सभंडगं संठवेतुं ताव रुक्खारूढेहिं चारपुरिसेहि तासिं सण्णा दिण्णा रिसी आगतो त्ति ताओ उत्तमवक्कंताओ सो तासिं बोधिमणुसज्जमाणो ताओ अपस्समाणो अण्णतो गतो, सो अडवीए परिभमतो रहगतं पुरिसं दवण तात ! अभिवादयामि त्ति भणंतो रहिणा पुच्छितो, कुमार ! कत्थ गंतव्वं ? सो भणति-पोतणं नाम आसमपदं तस्स य पुरिसस्स तत्थेवच गंतव्वं / तेण समयं वच्चमाणो रधिणा भणितं तात त्ति आलवति तीए भणितो को इमो उवयारो,रधिणा भणितं सुंदरि! इस्थिविरहिते णूणं एस आसमपदे वड्डितो ण याणति विसेसं, न से कुप्पतिव्वं, कुमारो य भणति-किं इमे मग्गं वाहिज्जंति ? ततो रथिणा भणितं, कुमार ! एते एतम्मिए चेव कजंति / तं एत्थ दोसो तेण वि से मोदगा दिण्णा।सो भणति-पोयणसमवासीहि मे कुमारेहिं एतारिसा चेव फलाणि दत्तपुव्वाणि त्ति / वचंताण य से एकचोरेण सह जुद्धं जातं। रधिणा गाढप्पहारोकतो सिक्खा-गुणपरितोसिओ भणति-अस्थि विउलं धणं तं गेण्हसु सूर ति। तहिं तीहिं वि जणेहिं रहो भरितो कमेण पत्ता पोतणं, मोल्लंगहाय विसञ्जितो उदयं मग्गसु त्ति। सो भमंतो गणियाघरे गतो, अभिवादये देह इमेण मुल्लेण उदयं ति। गणियाए भणिओ-दिज्जति निविस ति, तीए कासवओ सद्दाविओ,ततो अणिच्छंतस्स कतणहपरिकम्म। अवणीयवक्कलो यवत्थाभरणविभूसितो गणिया दारिया य पाणि गाहितोण्हवितोय, मामे रिसिवेसं अवणेहिं त्ति जपमाणो ताहिं भणतोजे उदगत्थी इहमागच्छंति तेसिं एरिसो उवयारो कीर त्ति / ताओ उवगणियाओ उवगायमाणीओ वधूवरं चिट्ठति / जो य कुमारविलोभणनिमित्तं रिसिवेसोजणो पेसितो सो आगतो कहेति, रण्णो कुमारो अडविं अतिगतो अम्हेहिं रिसिस्स भएण ततो णो सद्दाविओ, ततो राया विसण्णमानसो भणति-अहो अकयं न य पितुसमीवे जातो, न य इहं नाणज्जति, किं पत्तो होहिति त्ति चिंतापरो अच्छति सुणतिय मुतिंगसण्णो सहाविओ। ततो राया विसण्ण-मानसो भणति-अहो अकयं दत्तं च सेसुतिपवड्डमाणं भणति-मते दुक्खिते को मण्णे सुहितो गंधव्येण रमति त्ति / गणियाएअहितेणेजाणए कहितं।सा आगता पादपहितारायंफ्सन्नचंद विन्नवेति। देव ! नेमित्तसंदेसो देखो ताव सरूवो तरुणो गिहमागच्छेजा। तस्स मे व दारियं देजासि सो-उत्तमपुरिसो। तं संसित्ता विउलसोक्खभागिणी होहित्ति त्ति। सोय जहा भणिओणेमित्तिणा अजमे गिहमागतो। तच संदेसं पमाणं कारंती पदत्ता से मया दारिया, तन्निमित्तं उस्सवो नयाणं कुमारं पणटुपच्छ मे अवराहं मरिसिहि त्ति, रण्णा संदिट्ठा मणुस्सा। जेहि आसमे दिट्ठपुव्यो कुमारो तेहिं परगतेहि पञ्चभियाणिउं निवेदितं च पियं रण्णो परमपीतिमुक्गतेण य वधूसहितो समीवमुवणीओ। सरिसकुलरूवा जोव्वणगुणाण य रायकण्णयाण य पाणिं गाहितो, कतरज संविभागो य