________________ वंसिय 777- अभिधानराजेन्द्रः - भाग 6 वक्कलचीरि * वांशिक-पुं०।''मांसादिष्वनुस्वारे''।। 8 / 1 / 70 // इति आतोऽत्। वक्ककर-पुं०(वाक्यकर) गुरुनिर्देशकरणशीले, "वाइओ वायवं वककरे वंशवादनशीले, प्रा० 1 पाद। सपुज्जो''। दश०६ अ०३ उ०। वंसी-स्वी०(वंशी) मुरलिकाख्ये वाद्यभेदे, बृ०२ उ०। *वल्ककर-०। चर्मकारे, आव० 4 अ०। वांशी-स्त्री० / वंशकरीलनिष्पन्ने सुराभेदे, बृ०२ उ०। आ० म०। औ०। | वक्कगय-न०(वाक्यगत) वाक्ये वचनरचनात्मनि गतं वाक्यगतम्। उत्त० वंसीकलंका-स्त्री०(वंशीकलङ्का) वंशजालमय्यां वृत्त्याम्, ज्ञा०१ श्रु० पाई०१ अ०। वाक्यविषये, उत्त० 1 अ०। 18 अ०। नि०। आ० चू०। वक्कथमेत्तविसय-पुं०(वाक्यार्थमात्रविषय) सकलशास्त्रगतवचवंसीणहिया-स्त्री०(वंशीनखिका) कुहणाख्यवनस्पतिभेदे, प्रज्ञा०१पद। नाविरोधिनिर्णीतार्थं वचनं वाक्यं तस्यार्थमात्रं प्रमाणं नयाधिगमरहितं वंसीपत्तिया-स्त्री०(वंशीपत्रिका) वंश्या वंशजात्याः पत्रकमिव या सा तद्विषयस्तद्गोचरो, वाक्यार्थमात्रविषयः / केवलवाक्यार्थगोचरे, षो० वंशीपत्रिका / योनिभेदे, स्था०३ ठा०१ उ०(व्याख्या 'जोणि' शब्दे 11 विव०। चतुर्थभागे 1652 पृष्ठे दर्शिता।) वक्कबंध-पुं०(वल्कबन्ध) शणप्रभृतिकवल्कलबन्धने, विपा० 1 श्रु० वंशीपासाय-पुं०(वंशीप्रासाद) वंशगहनं तदुपलक्षितं प्रासादं यंशी 8 अ०। प्रासादम् / स्वनामख्याते सन्निवेशे, यतः प्रचलितस्य ब्रह्मदत्तचक्रिणः | वक्कभेय-पुं०(वाक्यभेद) मुख्यविशेषताद्वयप्रयोजके वाक्यस्य तन्त्रेणासमकटकान्तरवर्तिन्यामटव्यां तृडतिशयः संजातः। उत्त०१३ अ०। / वृत्त्या वा कल्पिते खण्डद्वये, आचा०१श्रु०१ अ०५ उ०। वंशीमुहा-स्त्री०(वंशीमुखा) द्वीन्द्रियजीवविशेष, जी०१ प्रति०। प्रज्ञा०। वकमाण-त्रि०(व्युत्क्रामत् ) उत्पद्यमाने, ज्ञा०१ श्रु०॥ वसीमूल-न०(वंशीमूल) गृहा बहिः स्थिते अलन्दकादिके, बृ०२ उ०। वक्कय-न०(वल्कज) शणप्रभृतिके, वल्कजाते, आ० म०१ अ०। स्था०। (अत्र व्याख्या 'वसहि शब्दे अस्मिन्नेव भागे दृष्टव्या) वक्कल-न०(वल्कल) "सर्वत्र ल-व-रामचन्द्रे"।२७६ // इति वकुल-पुं०(धकुल) केसरे, यः स्त्रीमुखसीधुसिक्तो विकसति० / जं० 3 लकारस्य लुक् / प्रा० / तरुत्वचि, प्रति०। ऋषीणामुपकरणभेदे, भ० वक्ष०। 11 श०९ उ० / सूत्र० / "ताव सरूवं विउवित्ता वकलं णियत्था'। वकुस-पुं०(वकुश) शवलचारित्रे निर्ग्रन्थे, स्था०५ ठा०३ उ०। उत्त०। आ० म० 1 अ० वर्धे, सूत्र०१श्रु०५ अ० 1 उ०। वक्क-न०(वाक्य) वचने, दश०। वकलचीरि-पुं०(वल्कलचीरिण)वल्कले स्थापितत्वावल्कलचीरीति। वाक्यनिक्षेपाभिधानायाह - स्वनामख्याते तापसे, तं०। आ० म०। आ० चू०। निक्खेवो अ(उ) चउक्को, वक्के दध्वं तु भासदय्वाइं। तत्कथानकं चेदम् - भावे भासासदो, तस्स य एगहिआ इणमो॥ 266 // अणुभूते जहा वक्कलचीरिस्स ! को य वक्कलचीरी-तेणं कालेणं तेणं समयेणं चंपाणयरीए सुहम्मो गणहरो समोसढो, कोणियो राया वंदितुं निक्षेपस्तु चतुष्को नामस्थापनाद्रव्यभावलक्षणो वाक्ये-वाक्य-विषयः, निजाते कतप्पणामोय, जबू(नाम) रूवर्दसणविम्हितो मणहर पुच्छतितत्र नामस्थापने क्षुण्णे, 'द्रव्यं' तु-द्रव्यवाक्यं पुनर्जशीभव्यशरीर भगवं! इमीसे महईएपरिसाए एस सः घतसित्तो व्ववण्हिदित्तो मणोहरव्यतिरिक्तं भाषाद्रव्याणि भाषकेण गृहीतान्यनुचार्यमाणानि, भाव इति सरीरोय किं मणे एतेण सीलंसेवितं, तवो वा आचिण्णं दाणं वा दिण्णं, भाववाक्यम्, भाषा-शब्दः-भाषाद्रव्याणि शब्दत्वेन परिणतान्युचार्य जतो एरिसी तेयसंपत्ती। ततो भगवता भणियो-सुणाहि एयं जहाँ तव माणानीत्यर्थः। तस्य तुवाक्यस्य एकर्थिकानि अमूनि वक्ष्यमाणलक्षणा पितुणा सेणिएण रण्णा पुच्छितेण सामिणा कहितं-तेणं कालेणं तेणं नीतिगाथार्थः। दश०७ अ०२ उ०। (तानिएकार्थिकानि भासा' शब्दे समएणं गुणसिलए चेतिए सामी समोसरितो, सेणिओ राया तित्थगरपञ्चमभागे 1522 पृष्ठे गतानि।) दसणसमुस्सुओवंदउंणिज्जाइ, तस्सय अग्गाणीए दुवे परिसा कुटुंबसंबद्धं *वल्क पुं०। त्वचि, स्था० 10 ठा०३ उ०। आचा०। कह करेमाणा पस्संति एगे साधुंएगचलणपरिहितं समूसवियबाहुजुयलं *वक्र-त्रि० ! कुटिले, आ० क०१ अ०। षो०। आतावेंतं, तत्थेक्केण भणितं, अहो एस महप्पा रिसीसूराभिमुहो तप्पति; ववंत-त्रि०(व्युत्क्रान्त) उत्पन्ने, कल्प०१ अधि०१क्षण / ज्ञा०। एतस्स सग्गोमोक्खोवा हत्थगतोत्ति। बितिएणपञ्चभिण्णाओ।ततोभणतिवकंति-स्वी०(व्युत्क्रान्ति) उत्पत्तौ, स्थानात्प्राप्तस्योत्पादे, स्था०६ठा० कि ण याणसि एस राया पसण्णचंदो। कतो एयस्स धम्मो, पुतोऽणेण बालो 3 उ० / निष्क्रमणे, प्रज्ञा० 1 पद / स्था० / प्रज्ञापनायाः षष्ठे पदे, र ठवितो सो य मंतीहिं रज्जाओ मोइजति / सोऽणेण वंसो विणासिओ। व्युत्क्रान्तिलक्षणाधिकारयुक्तत्वात्तस्य। प्रज्ञा०१ पद। स्था०। भ०। अंतेउरजणो वि ण णज्जति किं पाविहिति / तं च से क्यणं झाणवाधातं