________________ वंफिअ 776 - अभिधानराजेन्द्रः - भाग 6 वंसिअ वंफिअ-त्रि०(काशित) कवलिते, "घत्थं कवलिअं असिविलु-पिअं पविट्ठो, सो एगेण नयरधुत्तेण पुच्छिओ-कहं सगडतित्तिरी लब्भइ ? तेण वंफिअंखइअं''। पाइ० ना०७७ गाथा। भुक्ते, दे० ना०७ वर्ग 35 गाथा। गामिल्लएण भण्णइ तप्पणा दुयालियाए लब्भति, तओ तेण सविखण वंस-पुं०(वंश) परम्परयोत्पत्तिप्रवाहे, विशे० / आ० म० / प्रज्ञा० / उआहणित्ता सगडं तित्तिरीए सह गहियं, एत्तिलगो चेव किल एस वंसगु क्रमभाविपूर्वपुरुषप्रवाहे, नं०। पुत्रपौत्रादिपरम्परायाम्, स्था०१० ठा० त्ति, गुरूवो भणंति-ततो सो गामेल्लओ दीणमणसो अच्छइ, तत्थ य 3 उ० अन्वये, संथा०। सन्ताने, स्था०६ ठा०३ उ०। हरिवंशादिके, एगो मूलदेवसरिसोमणुस्सो आगच्छइ, तेण सो दिट्ठो, तेण पुच्छिओ किं ज्ञा० 1 श्रु०१६ अ01 वेणौ, ज्ञा० 1 श्रु०१७ अ० प्रज्ञा० / औ०। झियायसि अरे देवाणुप्पिया ! ? तेण भणियं-अहमेगेण गोहेण इमेण आचा० / छित्त्वराधारभूते, भ० 8 श० 6 उ० / महति षष्ठवंशे, रा०। पगारेण छलिओ, तेण भणियं-मा वीहिह, तप्पणा दुयालियं तुम सोवयारं "जोई रसमया वंसकवेल्लुका य" जी०३ प्रति०४ अधि०। रा०। मग, माइट्ठाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासंगओ, वाद्यभेदे, नं०। आचा० / प्रश्न०।"अट्ठसयं वंसाणं अट्ठसयं वंसवाय- भणियंचऽणेणममजइसगड हियं तो मेइयाणिं तप्पणा दुयालियंसोवयार गाणं"। रा०। वेणौ, "वंसो वेणू वेलूय''। पाइ० ना० 144 गाथा। दवावेहि, एवं होउ त्ति, घरंणीओ महिला संदिहा, अलंकितविभूसिया जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाते ओसप्पिणी परमेण विणएण एअस्स तप्पणा दुयालियं देहि सा वयणसमं उवट्ठिया, उस्सप्पिणीए तओ वंसाओ उप्पजिंसु वा उप्पजंति वा उप्प तओसोसागडिओभणतिमम अंगुली छिन्ना इमाचीरेणावेढियाण सक्केमि जिस्संति वा, तं जहा-अरिहंतवंसे, चक्कवट्टिवंसे, दसारवंसे उड्डयालेउं, तुम अदुयालिउं देहि, अदुआलिया तेण हत्थेण गहिया गाम 21, एवं० जाव पुक्खरवरदीवद्धपचत्थिमद्धे 25 / (सू० तेणं संपट्ठिओ, लोयस्स य कहेति-जहा मएसतित्तिरिगेण सगडेण गहिया 153 4) स्था०३ ठा०१ उ०। तप्पणादुयालिया, ताहे तेण धुत्तेण सगडं विसज्जियं, तं च पसाएऊण वंसकरिल्लय-न०(वंशकरीलक) कोमलाभिनववंशावयवविशेषे, रा०। भजा णियत्तिया, एस पुण लूसओ चेव कहाणयवसेण भणिओ। एस लोइओ, लोगुत्तरे विचरणकरणानुयोगे कुस्सुतिभावियस्स तस्स तहा वंसकवेल्लुय-न०(वंशकवेल्लुक) उभयतस्तिर्यस्थाप्यमाने वंशे, वंसगो पउज्जतिजहा सम्मंपडिवज्जति। दव्वाणुओगे पुण कुप्पावयणिओ रा०जी०। चोइजा, जधा-जति जिणपणीए मग्गे अस्थि जीवो अस्थि घडो, अत्थितं वंसग-पुं०(वंशक) व्यंसयति परं घ्यामोहयति शकटतित्तिरीग्राहकधूर्तवद् जीवे वि, घड वि, दोसु वि अविसेसेण वट्टइ ति, तेण अस्थित्तसद्दथः स व्यंसकः / दुहेतुभेदे, स्था० / तथाहि-कश्चिदन्तराललब्ध तुल्लत्तणेण जीवघडाणं एगत्तं भवति / अह अत्थि भावाओ वतिरित्तो मृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः, उक्तो धूर्तेन, यथा-शकटतित्तिरी जीवो, तेण जीवस्स अभावो भवइ त्ति एस किल एबहमेत्तो चेव वंसगो, कथं लभ्यते? सच किलायं शकटसत्कां तित्तिरी याचत इत्यभिप्रायाद लूसगेण पुण एत्थ इमं उत्तरं भाणियव्वं-जदि जीवघडा अस्थित्ते वटुंति वोचत् तर्पणालोडिकयेति, सक्त्वालोडनेन जलाद्यालोडितसक्तु तम्हा तेसिमेगत्तं संभावेहि, एवं ते सव्वभावाणं एगत्तं भवति, कहं ? अस्थि मिरित्यर्थः, ततो धूर्तः साक्षिण आहृत्य सतित्तिरीकं शकटं जग्राह, घडो अत्थि पडो अत्थि परमाणू, अस्थि दुपएसिए खंधे, एवं सव्वभावेसु उक्तवांश्च मदीयमेतद्, अनेनैव शकटतित्तिरीति दत्तत्वात्, मया तु अस्थिभावो वट्टइत्ति काउंकिंसव्वभावाएगी.भवन्तु, एत्थसीसो भणतिशकटसहिता तित्तिरी शकटतित्तिरीति गृहीतत्वादिति, ततो विषण्णः कहं पुण एतं जाणियव्वं ? सव्वभावेसु अस्थिभावो वट्टति, ण य ते शाकटिक इति, अत्रोत्तरम्-"सा सगडतित्तिरी वंसगम्मि हेउम्मि होइ एगीभवंति / आयरिओ आह-अणेगंताओ एतं सिज्झइ इत्थ दिलुतोनयव्वा' इति, स चैवम्-अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीवघट खइरो वणस्सती, वणस्सई पुण खदिरो, पालासो वा, एवं जीवो वि योरस्तित्वमविशेषेण वर्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषय णियमा अत्थि, अत्थिभावो पुण जीवो व होज्ज अन्नो वा धम्माधम्मात्वादिति व्यंसको हेतुः, घटशब्दविषयघटस्वरूपवत्, अथाऽस्तित्वं गासादीणं"ति। उक्तो व्यसकः। दश०१अ०। जीवादौ न वर्ततेः ततो जीवाद्यभावः स्यादस्तित्वाभावादित व्यंसकः प्रतिवादिनो व्यामोहकत्वादिति। स्था० 4 ठा० 3 उ०। नि० चू०। दश०। *वंशक-पुं०। दण्डके, दण्डकाकुट्टणे, पं०व०४ द्वार। जं० साम्प्रतं व्यंसकमाह वंसप्फाल-(देशी) प्रकटे ऋजौ, चुल्लीमूले, दे० ना०७ वर्ग 48 गाथा। सासगडतित्तिरीवं-सगम्मि हेउम्मि होइनायव्वा। वंसा-स्त्री०(वंशा) शर्कराप्रभायां नरकपृथिव्याम्, तृतीयनरकपृथिवी हि गोत्रेण शर्करप्रभा नाम्ना वंशा। जी०३ प्रति०१ अधि० 130 / स्था०। अस्य व्याख्या-सा शकटतित्तिरी व्यंसकहेतौ भवति, ज्ञातव्येत्यक्षरार्थः / भावार्थः कथानकादवसेयः, तच्चेदम्-"जहा एगो गामिल्लगो वंसालय-पुं०(वंशालय) वैताळ्यनगे उत्तरश्रेण्या स्वनामख्याते नगरे, सगडं कट्ठाण भरेऊण नगरं गच्छइ, तेण गच्छंतेण अंतरा एगा तित्तिरी कल्प० 1 अधि०७ क्षण। आ० चू०। मइया दिवा, सो तं,गिण्हेऊण सगडस्स उवरि पक्खि-विऊण नयरं | वंसिअ-त्रि०(त्यंसित) छुलिते, अनर्थप्राप्ते, ज्ञा० 1 श्रु० 13 अ०।