________________ वंदण 775 - अभिधानराजेन्द्रः - भाग 6 वंफ स्त्रेऽभिनिवेशमिथ्यादृष्टित्वं विह्नवानां प्रोक्तम्, साम्प्रतीनास्तु म-तिनो निर्भरान्तःकरणैः सुरासुरनरनायकगणैर्ये तेवन्दनीयाः। सफा०१ अधि० दिगम्बरं विहाय निहवा इति न व्यवह्रियन्ते, तथैव गुर्वादीनामाज्ञास- १प्रस्ता०। स्तुत्येषु, जी०३ प्रति०४ अधि०।औ०। उपा०ा स्तोतव्ये, दावादिति / / 131 / / सेन०२ उल्ला० / पौषधदिने श्राद्धः प्रतिक्रमण तं०। त्रिविधयोगेन सम्यक्स्तुते, ध०२ अधि०।कर्माल०। कल्प० / कृत्वा देवान् वन्दित्वा पश्चात्पौषधं करोति तथा कृतः पौषधः शुद्ध्यति आव० / ज्ञा०1 भ०। नवा ? इति प्रश्नः, अत्रोत्तरम्-पौषधं कालवेलायां कृत्वा प्रतिक्रमणं च वंदणीओदय-न०(वन्दनीयोदक) आचमनोदकप्रवाहभूमौ, "णो गाहावकृत्वा देवान् वन्दत इति विधिः कालातिक्रमादिकारणवशात्तु पूर्व देवान् तिस्स वंदणीओदयं पविद्वेज्जा" आचा०१ श्रु०१चू० 106 उ०। वन्दित्वा पश्चात्पौषधं गृह्णातीति।।१२४ // सेन०३ उल्ला०। साधूनां | वंदारय-पुं०(वृन्दारक) देवे, "अमरा तियसा वंदारया य विबुहा सुरा सप्त चैत्यवन्दनानि प्रोक्तानि तेषां मध्ये प्रतिक्रमणयोर्दै चैत्यवन्दने कुत्र | देवा'' पाइ० ना०२२ गाथा। स्थाने क्रियेते ? इति प्रश्नः, अत्रोत्तरम्-प्राभातिकप्रतिक्रमणे 'इच्छामो | वंदि-त्रि०(वन्दिन् ) स्तुतिपाठोपजीविनि, सूत्र०१ श्रु०१७ अ०। अणुसहि' इति कथनानन्तरं यदेववन्दनं क्रियते तत्रैकं चैत्यवन्दनम्, वंदिऊण-अव्य०(वन्दित्वा) नमस्कृत्येत्यर्थे, चं० प्र० 1 पाहु०। सन्ध्याप्रतिक्रमणे तु दैवसिकप्रतिक्रमणस्थापनादर्वाग्यदेववन्दनं क्रियते वंदित्तए-अव्य०(वन्दितुम्) अभिवादनं कर्तुमित्यर्थे, प्रति० / उपा० / तचैत्यव-न्दनं द्वितीयमित्यक्षराणि सङ्घाचारवृत्तौ सन्तीति // 126 // स्था० / रा०। सेन०३ उल्ला०। पौषधिकेन जिनालये गत्वा प्रहरे सार्द्धप्रहरे वा देवा वन्दितास्तस्य कालवेलायां पुनर्देववन्दनं युज्यते न वा ? इति प्रश्नः, वंदित्तु-अव्य०(वन्दित्वा) 'वदि' अभिवादनस्तुत्योरित्यर्थद्वयाभिधायी अनोत्तरम्-येनाऽकाले देवा वन्दितास्तस्य कालवेलायां पुनर्देववन्दनं धातुः / आचा० १श्रु०१ अ०१ उ०।"क्त्वस्तुमत्तूणतुआणाः" | 8 | 2 / 146 // इति क्त्वास्थाने तुम् आदेशः। वन्दित्तु इत्यनुस्वारलोपात् / युज्यते यतः कालवेलाकार्य कालवेलायामेव कर्त्तव्यम्, परम्पराऽप्येवमेव प्रा० / अभिवाद्य स्तुत्वा चेत्यर्थे, ओघ० / ध०।"काऊण सामईयं, दृश्यत इति / / 120 / / सेन०३ उल्ला०। इरि पडिक्कमिय गमणमालोए / वंदित्तु सूरिमाई, सज्झायावस्सयं वंदणकम्म-न०(वन्दनकर्मन्) वदि' अभिवादनस्तुत्योः इत्यस्य वन्द्यते कुणई' // 1 // इति श्राद्धदिनकृत्य।। 131 // गाथायाः कोऽऽर्थः ? इति स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारनिकरण गुरुरिति वन्दनं तदेव कर्म प्रश्नः, अत्रोत्तरम्- गाथाया अर्थो वृत्तौ सुप्रसिद्ध एव, यत्तु सूत्रपाठमात्रेण वन्दनकर्म / कृतिकर्मकरणे, प्रव०२ द्वार। सामायिकानन्तरमैर्यापथिकीप्रतिक्रमणं प्रतिभाति तत्र सविस्तराण्याबंदणकलस-पुं०(वन्दनकलश) माङ्गल्यघटे ज्ञा० 1 श्रु० 1 अ०। आ०म०। | वश्यक-चूर्ण्यक्षराण्यनुसरणीयानि येन संशयापदनोदो भवति, सर्वेषामेवंवंदणग-न०(वन्दनक) वन्द्यन्तेपूज्या गुरवोऽनेनेति वन्दनंतदेव वन्दनकम्, विधपाठानां तन्मूलकत्वादिति ज्ञायते // 225 / / सेन०३ उल्ला०) स्वार्थे कन्। प्रव०१द्वार। आचार्यादिप्रतिपत्ती, वन्दनकमपि षण्णामा- | वंदित्तुसुत्त-न०(वन्दितुसूत्र) (अनुकरणत्वेन वन्दित्तु' इत्यानुवाद) वश्यकानामन्यतमं साधोरवश्यकार्यम् श्रावकस्यापि कर्त्तव्यम् / गुण- वन्दित्तुशब्दादिके श्रावकप्रतिक्रमणसूत्रे, ही०१ प्रका०। प्रति०। (सद्दावत्प्रतिपत्तिरूपत्वात्। तस्य गुणवत्प्रतिपत्तेश्च श्रावकस्यापयविरुद्धत्वात्। लपुत्रकुम्भकारकृतप्रतिक्रमणसूत्रमिति प्रघोषः। सत्यो नवा ? कस्य ध०२ अधि०। आ० म० / गुणवत्प्रतिपत्तिप्रधाने अध्ययनविशेषे, पा० / कृतिर्वासा ? इति प्रश्नस्योत्तरम्, 'पडिक्कमण' शब्दे पञ्चमभागे 317 ध०। आ० चू०। आव०। पृष्ठे द्रष्टव्यम्।) वंदणघड-पुं०(वन्दनघट) वन्दनकलशे, आ०म०१ अ०। वंदित्तुवित्ति-स्त्री०(वन्दित्तुवृत्ति) श्रावकप्रतिक्रमणसूत्रवृत्तौ, सेन० / बंदणपइण्णय-न०(वन्दनप्रकीर्णक) गुरुदेववन्दनवक्तव्यताके भद्र वन्दित्तृवृत्तौ 'संखा कखा' इति गाथावृत्तौ एकोनाशीतिमिथ्या त्वस्थानकेषु षट्षष्टितमस्थाने सर्वमासेषु वा तासूपवासादीनि सर्वाबाहुस्वामिकृते स्वनामख्याते प्रकीर्णकग्रन्थे, वन्द०। स्वेकादशीषु उपवासकरणे कथं मिथ्यात्वम् ? इति प्रश्नः, अत्रोत्तरम्वंदणवत्तिया-स्त्री०न०(वन्दनप्रत्यय) वन्दनं प्रशस्तमनोवाक्का चतुर्दश्यष्टमीज्ञानपञ्चमीषु नियततपोदिनेषु उपवासमकृत्वा यदि यप्रवृत्तिस्तत्प्रत्ययंतन्निमित्तम् / वन्दनार्थे, "वन्दणवत्ति याए करेमि सस्विकादशीषु उपवासं करोति तदा मिथ्यात्वस्थानं भवतीति ज्ञायते काउस्सग्गं''यादृक् वन्दनात् पुण्यं स्यात्तादृक्कायोत्सर्गः कार्यः। प्रति० / इति॥ 353 // सेन० 3 उल्ला०॥ औ० / रा०। दश०। वंदिम-त्रि०(वन्द्य) वन्दनीये,"जयाय वंदिमोहोइ, पच्छा होइ अयंदिमो'' वंदणविहि-पुं०(वन्दनविधि) चैत्यवन्दनाविधौ, सङ्घा० 1 अधि०१ | यदा वन्धो भवति श्रमणपर्यायस्थो नरेन्द्रादीनाम्। दश०१०। प्रस्ता०। वंदिय-त्रि०(वन्दित) गुणस्तुतिकरणेन नमनीये, कल्प०१अधि०३क्षण। वंदणसुद्धि-स्त्री०(वन्दनशुद्धि) अस्खलितप्रणिपातादिदण्ड कसमुच्चार- | -smalnaa गा माडेरादादिलडाहिलडवच.फ-मह. णासम्भ्रान्तकायोत्सर्गादिकरणे, ध०२ अधि०। सिह-विलुपाः " / / 8 / 4 / 162 // इति काङ्क्षतेर्वम्फादेशः / प्रा०।"ण वंदणिज-त्रि०(वंदनीय) वन्द्यन्ते स्तूयन्तेऽभिवाद्यन्ते च भक्तिभर- | वंफेज्ज" नाभिलषेत्। सूत्र०१ श्रु०६ अ०।