________________ वंदण 774 - अभिधानराजेन्द्रः - भाग 6 वंदण अणया वंदणविहिणा, वंदंतो तस्स णिज्जराणंता। अविहिकए पच्छित्तं, अवंदिए तह विसेसेणं / / 51 // किइकम्म करंतो वि य, ण होइ तह वि ह सणिज्जराभाग। पणवीसा मन्नयरं, विराहइ द्वाण जो साहू / / 52 // अणाइ निहणे लोए, अविहिअणुट्टाणवसेण जीवोवि। भमिओ अणंतकालं, तम्हा भासंतिविहिमगं // 53 // आलोइऊण एवं, सव्वं पुवावरेण किरिया वि। विहिणा उक्किरमाणं, लहेइ मुक्खं न संदेहो // 54 / / वंदणपयरण एसो, समयाओ विहियवायपुवाओ। संखेवेणुद्धरिओ, रइओ मुणिभद्दबाहुणा एसो।। 55 / / वंद०। वन्दनकावसरे गुरुपादचिन्तनं क्वविधेयम्-? वन्दनकावसरे मुखवस्त्रिकायां रजोहरणे वा यत्र वन्दनकं ददाति, तत्र गुरुपादौ चिन्तयति॥३॥ ही०२ प्रका०। वन्दनकावसरे मुखवस्त्रिका कुत्र मुच्यते-? वन्दनकावसरे मुखवस्त्रिका साधुभिर्वामजानुनि मुच्यते, श्रावकैस्तु गुरुपादयोर्वन्दनावसरे जानुनि, अन्यथा तु भूमौ रजोहरणे वेति / / 5 / ही० 2 प्रका० / अष्टापदगिरौ स्वकलब्ध्या ये जिनप्रतिमा वन्दन्ते ते तद्भवसिद्धिगामिन इत्यक्षराणि सन्ति, तथा च सतिये विद्याधरयमिनस्तथा राक्षसवानरचारणभेदभिन्ना अनेके ये तपस्विनस्तत्र गन्तुं शुक्तास्तेषां सर्वेषामपि तद्भवसिद्धिगामित्वमापद्यते, ततः सा का लब्धिर्यया तत्र गमने गौतमादिवत्तद्भवसिद्धिगामिनो भवन्तीति॥११॥ ही०१प्रका० श्रावको वन्दनकानि ददत् मुखवस्त्रिकया गुरुपादं प्रमार्जयति तदाऽऽशातना लगति न वा ? इति प्रश्नः, अत्रोत्तरम्-मुखवस्त्रिकया गुरुपादप्रमार्जने आशातना ज्ञाता नास्ति, प्रत्युत तत्प्रमार्जनं युज्यते, यथा-शिष्या गुरुपादौ रजोहरणे न प्रमार्जयन्ति तद्वदिदमपि ज्ञेयमिति / / 106 / / सेन० 3 उल्ला० / श्राद्धाः प्रतिक्रमणं कुर्वाणा वन्दनकदानावसरे किं मुखवस्विकां शुद्धभूमौ मुञ्चन्ति? किमुत पादप्रोञ्छनोपरि मुखवस्त्रिकां मुक्त्वा वन्दनकानि ददति ? इति प्रश्नः, अत्रोत्तरम्- प्रतिक्रमणं कुर्वाणाः श्राद्धा वन्दनकदानावसरे मुखवस्त्रिकां शुद्ध-भूमौ रजोहरणोपरि वा मुञ्चन्ति नान्यत्रेति विधिरिति / / 66 // सेन०१ उल्ला० / साध्वीनां कालिकयोगक्रियायां श्रावकदत्तानि वन्दनकानि शुद्ध्यन्ति न वा ? इति अत्रोत्तरम्- कृष्णेन सहस्रादिपरिवारसहितथावचापुत्रादीनामग्रेसराणां वन्दनकानि दत्तानि, तदनुयायिसमस्तपरिवारस्यापि तानि समागतान्येव, ततो मनसा त्वष्टादशसहस्रसाधूनां दत्तान्येव, यदीत्थं न कथ्यते तदा वेला न प्राप्नोति. यतो दिनमानं तदा महन्नाभत्तथा कृष्णस्यापि अत्रोत्तरम्- कृष्णेन सहस्रादिपरिवारसहितथावचापुत्रादीनामग्रेसराणां वन्दनकानि दत्तानि, तदनुयायिसमस्तपरिवारस्यापि तानि समागतान्येव, ततो मनसा त्वष्टादशसहस्रसाधूनां दत्तान्येव, यदीत्थं न कथ्यते तदा वेला न प्राप्नोति, यतो दिनमानं तदा महन्नाभूत्तथा कृष्णस्यापि वन्दनकदानलब्धिर्शाता नास्ति, तस्माद्वीरासालविकस्य वन्दनकदाने न काऽप्याशङ्केति ध्येयम्।। 116 // सेन०३ उल्ला० / सामायिकादिषु उपवस्त्रमध्ये सन्ध्याप्रतिलेखनायां मुखवस्त्रिका प्रतिलिख्य प्रत्याख्यानं क्रियते, एकाशनादिप्रत्याख्याने च वन्दनकानि दत्त्वा तत् क्रियते, तत्कथम् ? इति प्रश्नः, अत्रोत्तरम्-समाचारीप्रभृतिग्रन्थेषु भोजनदिवसे वन्दनकानि दत्त्वा प्रत्याख्यानं क्रियते इत्यक्षराणि सन्ति, उपवस्त्रदिवसे वन्दनकाधिकारो नास्ति, मुखवस्त्रिका तु प्रतिलिख्यते यतस्तां विना प्र-त्याख्यानं न शुद्धयतीति सामाचार्यस्ति, तथोपधानमध्येऽपि तथैव प्रत्याख्यानं कार्यत इति / / 136 / / सेन० उल्ला०। (देवान् वन्दित्या क्षमाश्रमणानि संबद्धानि नवेत्यादि प्रश्नः, उत्तरञ्च-'खमासमण' शब्दे तृतीयभागे 715 पृष्ठे गतम् / ) 'आयरियउवज्झाए' इत्यादिगाथात्रयं केचनन पठन्ति, वदन्ति च योगशास्त्रवृत्तौ"काऊण वंदणं तो'' इत्यत्र श्राद्धानामेव प्रोक्तमस्ति न यतीनामिति ? प्रश्नः, अत्रोत्तरम्-योगशास्त्रवृत्तिजीर्णपुस्तकषट्कं विलोकितम्, तत्र सर्वत्रापि 'काउण वंदणं तो' इति गाथायाः पाठः 'सढो' इति पदेनैव संयुक्तो दृश्यते, तत्र अशठा इति व्याख्यानेन साधु श्राद्धयोः समानमेवावश्यककर्तव्यं दृश्यते तथापि भावदेवसूरि-कृतसमाचार्या अवचूर्णावेतद्गाथात्रयं केषांचिन्मते साधयो न पठन्तीति प्रोक्तमस्ति तन्मतान्तरम् // 145 // सेन० 3 उल्ला० / उद्घाटितमुखजल्पने ईपिथिकी समायाति वन्दनकदानावसरेतु कथं नायाति? इति प्रश्नः, अत्रोत्तरम्-वन्दनकदानावसरे विधिसत्यापन नार्थमुद्घाटितमुखस्याऽपि जल्पतः प्रमादाभावान्नैयर्यापर्थिकी समायातीतिध्येयम्॥ 430 // सेन०३ उल्ला०। दिगम्बरा-दिप्रासादे आत्मीयाचार्यप्रतिष्ठितप्रतिमाऽस्ति सा वन्द्यते न वा? इतिप्रश्नः, अत्रोत्तरम्सा एकान्ते वन्द्यते, पर तत्समुदायमध्ये वन्दनं कुर्वतस्तन्मतस्थिरीकरणं यथा न भवति तथा करोति द्रव्यक्षेत्रकालादिकं विचार्य इति // 436 // सेन०३ उल्ला०। पूर्वनिष्पन्नं जिनगृहं कदाचित्किञ्चित्पतितं तावन्मानं द्रव्यलिङ्गिद्रव्येण कृतं तत्रस्थप्रतिमा वन्द्यते न वा ? इति प्रश्नः, अत्रोत्तरम्-तत्रस्थजिनप्रतिमा वन्द्यते इति ज्ञायते / / 62 / / सेन० 4 उल्ला० / साध्वी केवलज्ञानोत्पत्त्यनन्तरं छद्मस्थसाधून वन्दते न वा? इति प्रश्नः, अत्रोत्तरम्-केवलज्ञानवतिसाध्वी छद्मस्थसाधूननवन्दते, यतः केवली ज्ञातस्सन् छदास्थसाधून् वन्दते इत्येवं शास्त्रे न दृश्यते तथा केवलज्ञानवतीनांछ्यस्थसाधुर्वन्दतेइत्यपि सम्भवनास्ति, यतः पुरुषः स्वियं ........... ..... ....- - -.-in-तीय // 1 // " इत्यादिवचनात्तेषामवन्द्यत्वम्, प्रतिमानां त्यन्यतीर्थिकपरिगृहीतप्रतिमाव्यतिरेकेणन्यासां वन्द्यत्वमस्तीति // 130 // अभिनिवेशमिथ्यादृकप्रतिष्ठितं जिनबिम्बंवन्द्यतां प्राप्तं तत्र किंबीजम् ? इति प्रश्नः, अत्रोत्तरम्-आत्मपूर्वसूरिभिस्तद्वन्द्वनादौ अनिवारणमेव बीजम्, किश्व-शा॥ 1 // " इत्यादिवचनात्तेषामवन्द्यत्वम्, प्रतिमाना त्वन्यतार्थिकपारगृहीतप्रतिमाव्यतिरेकेणन्यासां वन्द्यत्वमस्तीति // 130 / / अभिनिवेशमिथ्यादृकप्रतिष्ठित जिनबिम्बं वन्द्यताप्राप्तंतत्र किंबीजम् ? इतिप्रश्नः, अत्रोत्तरम् आत्मपूर्वसूरिभिस्तद्वन्द्वनादौ अनिवारणमेवबीजम्, किच-शा