________________ मग्गणट्ठाण 56 - अभिधानराजेन्द्रः - भाग 6 मरगणट्ठाण विणु मणनाण दुकवेल, नव सुरतिरिनिरयअजएसु // 30 // त्रीण्यज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि, ज्ञानानि मलिज्ञान श्रुतज्ञानाऽवधिज्ञानम० पर्यवज्ञानकेवलज्ञानलक्षणानि पञ्च / (कर्म०) चत्वारि दर्शनानि चक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि, इत्येवं द्वादश उपयोगाः / (कर्म०) (जियलक्खण त्ति) प्राकृतत्वाद्विभक्तिलोपः, जीवस्याऽऽत्मनो लक्षणं लक्ष्यते ज्ञायते तदव्यवच्छेदेनेति लक्षणमसाधारणस्वरूपम्। (कर्म०) (विणु मणनाणेत्यादि) विना मनः पर्यायज्ञानं केवलद्विक च केवलज्ञानकेवलदर्शनलक्षण शेषा नवोपयोगा भवन्ति, सुरे-सुरगतौ, (तिरित्ति) तिर्यग्गती, नरके नरकगतौ, अयते विरतिहीने / एतेषु सर्वेष्वपि हि सर्वविरत्यसंभवन मनः पर्यायज्ञानकेवलद्विकासंभवादिति // 30 // तस जोय वेय सुक्का-हार नर पणिंदि सन्नि भवि सव्वे / नयणेयर पण लेसा, कसायि दस केवलदुगुणा / / 31 / / बसेषु योगेषु मनावाकायरूपेषु, देदेषुद्रव्यवेदरूपस्त्रीनपुस्कलक्षणषु. शुक्ललेश्यायाम. आहारकेषु, नरगतो, पञ्चेन्द्रियेषु, संज्ञिषु (भवि नि) भव्येषु च सर्वे द्वादशाऽप्युपयोगाः संभवन्ति, एतेषु सर्वेष्वपि सम्यक्त्वदेशविरतिसर्यविरत्यादीनां सम्भवात, (नया ति) चक्षुर्दशने. (इयर ति) अचक्षुर्दर्शने, पञ्चसु लेश्यासु कृष्णनीलकापालतजः-पद्मलश्यास, कषायेषु क्रोधमाननायतोभेषु दशोपयोगा भवन्ति के इत्याह-केवलद्विकेनोना हीना सानचतुष्टयाज्ञानत्रिकदर्शनविकरूपाः नेतु केवलद्विक चक्षुर्दर्शनाऽऽदिसझाव अनुत्पादानस्य / / 31 / / चउरिंदियसन्नि दुअ-नाणदसणइग विति थावरि अचक्खु / ति अनाणं दसणदुर्ग, अनाणतिग अभवि मिच्छदुगे / / 32.. चतुरिन्द्रिये असजिनि चत्वार उपयोगा भवन्ति। केत इत्याह-व्यज्ञान -- दल अज्ञानमयज्ञान ताज्ञानलपे, वैदर्शन चक्षुदर्शनाः चक्षु - | लक्षणे इयर्थः / तथा-ता एवं पूर्वोकाश्चत्वार उपयोगा: ( अ ) अनापश्चक्षुपिहिताः सन्तस्त्रयो भवन्ति / केष्वित्या - (डप नि) जमानात एक ने गेषु द्धीन्द्रियेषु त्रीन्द्रियेषु स्थावरेषु पृथिव्यम्बुजा. युवन लिषु किन्द्रिय स्थावरेषु मत्यज्ञान श्रुता शा.. चक्षुदररूपारवर उपयोग भवन्तौरार्थः नशेषाः, यतः सम्यवाभावानाति श्रुतताना राना, सावित्यम वाच्च मनः पर्यायज्ञान.. केवलज्ञानकेवल निभावः / समुनरवधिद्विक विभङ्ग ज्ञानं च तद्भवप्रत्ययं गुणप्रत्ययं बेति / न नानयोरन्यतरोऽपि प्रत्ययः संभवति, धादर्शनापागाभातस्तु चक्षुरिन्द्रियाभावादेव सिद्धः / तथा-त्रयाणामज्ञानानां सम्गहारम्गहानमज्ञानत्रयं मत्यज्ञानश्रुताज्ञानविभङ्गरूप, दर्शनदिकम- चादर्शनाऽचक्षुद्देशनलक्षणमित्येते पशोपयोगा भवन्ति केत्याह-अज्ञाननिक गरज्ञानश्रुताज्ञानविमारूपे / सन्यज्ञानत्रिक अवधिदर्शनं पूर्वाऽऽचार्यैः कुतश्चित्कारणान्नेष्यते, तन्न सभ्यगदभच्छामस्तथाविधसंप्रदायाभावात् / अथ च सिद्धान्ते प्रतिपाद्यते, तथा च प्रज्ञप्तिसूत्र पूर्वदर्शितमेव, तदभिप्रायादस्माभिरपि नोक्तमिति / अभवे अभव्ये, मिथ्यात्वादके मिथ्यात्वे सास्वादने च पञ्चोपयोगा अज्ञानत्रिकदर्शनद्विकरूपान शेषाः अवदातसम्यक्त्वविरत्यभावादिति।।३२। केवलदुगे नियदुर्ग, नव तिअनाण विणू खइयअहखाए। दंसणनाणतिगंदे-सि मीसि अन्नाण मीसं तं // 33 // के वलद्विके केवलज्ञानके वलदर्शनलक्षणे निजद्विकं केवलज्ञाने केवलदर्शनरूपमुपयोगद्विकं भवति, न शेषा दश। ज्ञानदर्शनव्यवच्छेदेनैव केवलयुगलस्य सद्भावात्, "नट्ठम्मि उछाउमथिए नाणे'' इति वचनात् / तथा क्षायिके सम्यक्त्वे यथाख्याते च संयमे नवोपयोगा भवन्ति / के त इत्याह-अज्ञानत्रिकं मतिश्रुताज्ञानविभङ्गज्ञानलक्षणं विना / यतः क्षायिकयथाख्यातयोरज्ञानत्रिकं न भवत्येव, तस्य मिथ्यात्वनिबन्धत्वात, निर्मूलतो मिथ्यात्वक्षयेणोपशमेन च क्षायिकसम्यक्त्वयथाख्यातोत्पादात, अत एव तयोर्नवैवोपयोगा भवन्ति। तथा देशे देशविरते षट् उपयोगा भवन्ति / कथमित्याह-दर्शनज्ञानत्रिक, त्रिकशब्दस्य प्रत्येक सबन्धः, दर्शनत्रिक चतुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूप, ज्ञानत्रिक मतिश्रुतावधिज्ञानरूपमिति, नशेषाः, मिथ्यात्वसर्वविरत्यभावात्। मिश्रे तदेव दर्शनज्ञागरिकमज्ञानमिश्रं द्रष्टव्यं, मतिज्ञान मत्यज्ञानमिश्रं श्रुतज्ञानं श्रुताऽज्ञानमिश्रम, अवधिज्ञान विभङ्गज्ञानमिश्र, दर्शनत्रिक चेति मिश्रेऽपि षडुपयोगाः सिद्धा भवन्ति / इह चावधिदर्शनमागमाभिप्रायेणोच्यते, अन्यथा एतेष्वेव मार्गणास्थानकेषु गुणस्थानकमार्गणायाम- ''अजयाइ नव मइसुओहिद्गे।" इत्युक्तमिति / / 3 / / मणनाणचक्खुवजा, अणहारि तिन्नि दंसण चऊ नाणा। चउनाणसंजमोदस-मवेयगे ओहिदंसे य॥३४।। मन० पर्यायज्ञानरनिराः शेषा दशोपयोगा अनाहारके भवन्ति। यत्त मन्नः पर्यवज्ञानचक्षुर्दशन तथाऽनाहारके न संभगति, यताऽनाहारको विग्रहगतौ केबलसमुद्घालावस्थायां च न च तदानीं मनःपर्यायज्ञानचक्षुदर्शनराम्भव इति। तथा त्रीणि दर्शनानि चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूणणि, चत्वारि ज्ञानानि मतिश्रुतावधिमनः पर्यायलक्षणानीत्येवं सपोपयोगा भवन्ति / वेत्याह-चतुःशब्दस्य प्रत्येकं संबन्धाचतुषु ज्ञानेषु मतिज्ञानश्रुतज्ञानावधिज्ञानमनः पर्यायज्ञानेषु / तथा चत्धू संयनेषु सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपरायेषु, औपशमिके सम्यक्त्वे, वेदके क्षायोपशमिकापरपर्याये, अवधिविके अवधिज्ञानावधिदर्शनरूपे, 'चः' समुचयेन शेषास्तत्सद्भावे मत्यज्ञानाऽदीनामसम्भवात् / इहाप्यवधिदर्शने मत्रज्ञानाऽऽधुपयोगप्रतिषेधी बहाचार्याभिप्रायापेक्षया द्रष्टव्योऽन्यथा हि मत्यज्ञानाऽऽदिमतामपि स्त्रे साक्षादवधिदर्शनं प्रतिपादितमेव, प्रज्ञामसूत्र च प्रागेवोक्तमिति // 34 / / उक्ता मार्गणास्थानेषुपयोगाः। अथ योगेषु जीवगुणस्थान्कयोगोपयोगानधिकृत्य मतान्तरमाहदो तेर तेर बारस, मणे कमा अट्ट दु चउ चउ वयणे। चउदु पण तिन्नि काए, जियगुणजोगोवओगन्ने // 35 / /