________________ वंदण ७७२-अभिधानराजेन्द्रः - भाग 6 वंदण इत्यादिकारे पार्श्वस्थाः शिथिला उपलक्षणत्वादवसन्नादयश्चेति गाथार्थः। ततः किमित्याह - तं वदंतु वराया, धम्मत्थी सावया तओ तुम्मे / सयभमडिया हु मूढा, अग्ने वीमा भमाडेह // 11 // तं साधुवन्दन्तु-नमस्कुर्वन्तु वराका-अनुकम्पनीया धार्थिनोवृषलम्पटाः, श्रावकाः-श्रद्धाः, तस्मात् 'तुब्भे' यूयमात्मना भ्रान्तानष्टसदोधाः मूढा-ज्ञानविकलाः अन्यान्-श्रावकादीन् मा-निषेधे, भ्रामयतनष्टसदोधान् कुरुतेतिगाथार्थः। ननु यद्येवं ततः कोऽप्यवन्द्यो नास्तीत्याह - संघेण पुणो बाही, जो बिहिओ होज सो उ नो वंदो। पासत्थाइ सढाणं, सय्वहा एस परमत्थो॥१२॥ संघेन-प्रतीतेन पुनर्बहिस्ताद्यो निर्दिष्टतया विहितः कृतो भवेत्- जायेत स पुनर्नव वन्द्यो नमस्करणीयः पार्श्वस्थादिः-प्रतीतः श्राद्धानांश्रावकाणां सर्वथा-सर्वेः प्रकारैरेष-निर्दिष्टरूपः परमार्थतत्त्वमिति गाथार्थः। सूत्रकृत्संबन्धगाथामाहकिं च सिरिपंचकप्पे, दवलिंगस्स धारणे भणिओ। एस गुणो सूरीहिं, इमाहिं गहाहि पयडत्थो / / 13 // किञ्चेत्यभ्युचये श्रीपञ्चकल्पे-छेदग्रन्थे द्रव्यलिङ्गस्य-रजोहरणादेः धारणे-स्वीकारे भणितः-उक्तः, एष-वक्ष्यमाणो गुणोलष्टत्वं सूरिभिस्तत्कारकैरिमाभिर्वक्ष्यमाणाभिर्गाथाभिः-छन्दोविशेषरूपा: प्रकटार्थोनिश्चिताभिधेय इति गाथार्थः। ता एवाऽऽहएयं तु दवलिङ्ग, भावे समणत्तणं तु नायव्वं / कॉउ गुणो दवलिङ्गे, भन्नइ इणमो सुहं वोच्छं / / 14 / / सक्कारवन्दननम-सणा, पूयणकहणा य लिङ्गकप्पम्मि। पत्तेयबुद्धमाई, लिङ्ग छउमत्थओ गहणं / / 15 // दट्ठूण दव्वलिङ्गं, कुट्वंते पाणिइंदमाई वि। लिंगम्मि अविजंते, न नजई एस विरओ त्ति॥१६॥ पत्तेयबुद्धों जाव उ, गिहिलिंगी अह व अन्नलिंगी वा। देवा वि नानापूर, मा पुजं होहिइ कुलिङ्गं / / 17 // लिङ्गकल्पः पञ्चकल्पभणितः प्रकटार्थश्च, विशेषावश्यकेऽपि लिङ्गस्य पूज्यता सपूर्वपक्षोत्तरा भणिता, अमूभिर्गाथाभिः, "नणु मुणिवेसवन्ने, निस्सीले विमुणिचुपद्वितोपावइ / मुणिदाणफलं तह, किन्न कुलिंगदाया वि॥१॥ आयरियाजंघाणं, मुन्नते, तेण पडिम व्व। पुज्जप्पाण मईयवि, न कुलिंगे सव्वहा सुत्तं / / २।।"परः प्राह- "नणु केवलकुलिंगे वि, हेउतं दव्वभावओ।" आचार्यः न वयम्- "मुणिलिङ्ग मग्गभावं, जाइ तओ तेण तं पुलं' // 3 // एवं स्थितेजीवस्योपदेशमाह - तित्थयरदसणोवरि, जइ जीव ! तुह थि निचला भत्ती। मुद्धाण सावयाणं, ता मा लाएसु कुग्गाहं / / 15 / / तीर्थकरदर्शनोपरिसज्ञप्रवचनोपरिष्टात्यदिजीव! तवास्ते निश्चलादृढा भक्तिरास्तिक्यम् मुग्धानाम्-मुग्धमतीनां श्रावकाणां तस्मात् मा इति-निषेधे, 'लाएसु' विगलय-संबन्धय कुग्राहं कुत्सितबोधं श्रावकैः-- पार्श्वस्थादयो न वन्द्याः एवरूप पूर्व साधूपेक्षया मुख्यतो वन्दनं भणितम्उक्तमत्र तु श्रावकापेक्षयोक्तमिति न पौनरुक्त्यमिति गाथार्थः / जीवा० 25 अधि। जे भिक्खू पासत्थं वंदइ वन्दंतं वा साइजइ / नि० चू०। मैथुनप्रतिसेवी अवन्धःसे भयवं ! जे णं केइ साहू वा साहुणी वा मेहुणमासेविज्जा से णं वंदेजा, गोयमा ! जे णं साहू वा साहुणी वा मेहुणं सयमेव अप्पणा णं सेवेज वा, परेहिं उवदिसेत्तुं सेवाविञ्जा, सेविजमाणं समणु-जाणिज वा, दिव्वं वा माणुसं वा तिरिक्खजोणियं वा०जाव णं करकम्माई सचित्ताचित्तवत्थुविसयं वा वि अज्झवसाएणं कारिमाकारिमोवगरणेणं मणसा वा वयसा वा काएणं से णं समणो वा समणी वा दुरंतपंतलक्खणे अट्ठध्वे अमग्गसमायारीमहापावकम्मे णो णं वंद्विजा, णो णं वंदविजा, णो णं वंदिजमाणं वा समणुजाणेजा, तिविहं तिविहेणंजावणं विसोहिकालं ति, से भयवं ! जे वंदेजा से किं लभेजा? गोयमा ! जे तं वंदेला से अट्ठारसण्हं सीलंगसहस्सधारीणं महाणुभावाणं महती वा आसायणं कुज्जेज्जा,जेणं तित्थयरादीण आसायणं कुख्खा से णं अज्झवसायं पडुच जाव णं अणंतसंसारियत्तणं लभेडा विपहिवित्थियं सम्म सय्वहा मेहुणं पिय। महा०२ अ०1 (नवेषमात्रेण वन्द्यो भवतीति सर्वत्रानाश्वासवतामाव्यक्तिक-निहवानाम् इति 'अव्वत्तिय' शब्दे 814 पृष्ठे प्रतिक्षेप उक्तः।) (चैत्यवन्दनविधिः 'चेइयवंदण' शब्दे तृतीयभागे 1312 पृष्ठे उक्तः।) वन्दनप्रकीर्णोक्तश्चैत्यगुरुवन्दनविधिः - तित्थयरे मुणिनाहे, मुक्खपहपएसए व सोंडीरे। खायगभावे वंदे, कम्मरयरहिय-जिणवीरे // 1 // नमिऊण गणहराई, सुयनाणसमत्थपारगाईणं / पूया विहि जइ भणिया, तह वंदणविहिं भणिस्सामि // 2 // दव्वाभावे सङ्को, करेइ णिचं जिणिंदपडिमाणं / पुरओ ठिचा भावा, पूआ साहु व्व संसुद्धा / / 3 / / अट्ठविई कम्मरयं, बहुएहिं भवेहि संचियं जम्हा। तवसंजमेण धोवइ, तम्हा भावं पहाणं वि॥४॥ आवस्सय काऊणं, गोसे सुहजोगझाणसंजुत्तो। पेहंतो भूभाग, गच्छिज्जा जिणवरे गेहे // 5 // कयआवस्सऐं साहू, जइ वि इयाणि अच्छती गोसे। णियमा उ वंदिअव्वा, पच्छित्तं होइ अवंदिए॥६॥ पयाँहीण उ पणामा, तिदिसि निरिक्षण निवारइ अवत्था। आलंबण तिक्खुत्तो, तह किर मुद्दा य पणिहाणं / / 7 / /