________________ वंजणाऽवम्गह 768 - अभिधानराजेन्द्रः - भाग 6 वंदण ष्टान्तेन प्ररूपणा 'आभिणिबोहियणाण' शब्दे द्वितीयभागे 271 पृष्ठे / कतिदोषविप्रमुक्तं टोलगत्यादयो दोषाः कृतिकर्मवन्दनकर्म कीस कीरइ द्रष्टव्या।) त्ति' किमिति वा क्रियत इति। आव०३ अ०। प्रव०। ('किइकम्म' शब्दे वंजिय-त्रि०(व्यञ्जित) व्यक्तीकृते, ग० 3 अधि०।"यथा-व्यञ्जिता- तृतीयभागे 507 पृष्ठे व्याख्या-तम्।) व्यक्तीकृता यथा गङ्गेत्यादि / ग० 3 अधि०। पर्यायशब्दान् प्रतिपादयन्निदं गाथाशकलमाहवंजुल-पुं०(वजुल) वेतसे, दश०२ अ० विशे० स्था०।"वंजुलो नियुक्तिकारः - वेडसो य वाणीरो"। पाइ० ना०१४४ गाथा। लोमपक्षिविशेषे, स्त्री०। वंदणचिइ किइकम्म, पूयाकम्मं च विणयकम्मं च / जी०१ प्रति०। प्रज्ञा०। वन्दनकर्म द्विधा-द्रव्यतो, भावतश्च / द्रव्यतो-मिथ्यादृष्टरनुपयुक्तवंटग-पुं०(वण्टक) विभागे, नि० चू० 16 उ०। सम्यग्दृष्टश्च, भावतः-सम्यग्दृष्टरुपयुक्तस्य। आव०३ अ०। वंढ-(देशी) बन्धे, दे० ना०७ वर्ग 26 गाथा। तत्र कृतिकर्मणि शीतलकदृष्टान्तमाह - वंत-न०(वान्त) नपुंसके भावे क्तः / वमने, ज्ञा०१ श्रु०१ अ०। कर्मणि "एगस्स रण्णो पुत्तो सीयलो णाम, सो य पिणविण्णकामभोगो क्तः परित्यक्ते, द्वा०२७ द्वा। दश०। पव्वतिओ, तस्सय भगिणी अण्णस्स रण्णो दिण्णा, तीसे चत्तारिपुत्ता, सा तेसिं कहंतरेसु कहं कहेइ, जहा-तुज्झमातुलओ पुव्व-पव्वइओ, एवं वंता-अव्य०(वान्त्वा) उद्गीर्येत्यर्थे, "वंता लोएसणं से मइमं परि कालो वच्चइ। ते वि अन्नया तहारूवाणं थेराणं अंतिए पव्वइया चत्तारि, कर्मजासि"। आचा० 1 श्रु०२ अ०६ उ०। सूत्र०। बहुस्सुया जाया आयरियं पुच्छिउं माउलगं वंदगा जंति, एगम्मि णयरे *वमितृ-त्रि०। उगारके, "से वंता कोहंचमाणं च"।(सू० 121+) सुओ, तत्थ गया वियालो जाउ त्ति काउं बाहि-रियाए ठिया। सावगो य वमिता, टुवमुद्भिरणे इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे च षष्ठ्या प्रतिषेधे णयरं पवेसिउकामो सो भणिओ-सीय-लायरियाणं कहेहि-जे तुज्झं क्रोधशब्दाद् द्वितीया, लुडन्तं चैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽ- भाइणिज्जा ते आगया वियालो त्ति न पविट्ठा, तेणं कहियं, तुट्टो, इमेसिं चिरात्क्रोधं वमिष्यत्येवमुत्तरत्रापि। आचा०१ श्रु०३ अ०४ उ० } पि रत्तिं सुहेण अज्झवसाणेण चउण्ह चि केवलनाणं समुप्पण्णं / पभाए वंतपडिआया(य)ण-न०(वान्तप्रत्यादान) भुक्त्वोज्झितपरिभोगे, आयरिया दिसाउ पलोएति, एताहे मुहत्तेणं एहिंति, पोरिसि सुत्तं मण्णे दश०।"वंतस्स पडिआयाणं 6 / दश०१ चू०। (इदं सूत्रम् 'अट्ठार करेंति अच्छति / उग्घा-डाए अत्थपोरिसि त्ति, अतिचिराविए य ते सट्ठाण' शब्दे प्रथमभागे 246 पृष्ठे व्याख्यातम्।) देवकुलियंगया,तेवीय-रागाण आढायंति, दंडओणेण ठविओ, पडिकतो वंतासव-पुं०(वान्ताश्रव) वान्तं-वमनंतदाश्रवन्तीति, वान्ताश्रवाः।ज्ञा० आलोइए भणइ-कओवंदामि? भणंति-जओ भे पडिहायइ। सो चिंतेइ१ श्रु०१ अ०। वान्ताशिषु, अष्ट०१८ अष्ट०। (कारणे वान्ताशनमपि अहो दुष्ठसेहा निल्लज्ज ति, तह विरोसेण वंदइ, चउसु विवंदिएसु, केवली 'राइभोयण' शब्देऽस्मिन्नेव भागे 536 पृष्ठे प्रतिपादितम् / ) (वान्ता किर पुव्वपउत्तं उवयारं न भंजइ, जाव न पडिभिज्जइ, एस जीयकप्पो तेसु नऽत्थि पुव्वपवत्तो उवयारो त्ति, भणंति-दव्ववंदण-एणं वंदिया, शित्वोन्मुखो रथनेमी राजीमत्वा यथा प्रतिबोधितस्तथोक्तं 'रहणमि' भाववंदणएणं वंदाहितिंच किरवंदंतंकसायकंडएहि छहाणपडियंपेच्छंति, शब्देऽस्मिन्नेव भागे 468 पृष्ठे।) सो भणति-एयं पि नजति ? भणंति-वाद, किं अतिसओ अत्थि ? वंद-त्रि०(वन्ध) वन्दनीये, स्तुल्ये, षो० 14 विव० / विशे०। आमं / किं छाउमथिओ, केवलिओ? केवली भणति-केवलिओ। सो वंदण-न०(वन्दन) वाचा स्तुतौ, ज्ञा०१ श्रु०१ अ०। स्था० आचा०। किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातिय त्ति, उत्त०। संथा०। ति०। विधिना कायवाङ्मनःप्रणिधाने, प्रव०१द्वार। संवेगमागओ। ते हिं चेव कंडगठाणेहिं नियत्तो तिजाव अपुव्वकरणं दश० / जी० / संथा० / प्रति०। सूत्र० / शिरसा-ऽभिवादने, ध०२ अणुपविट्ठो, केवलनाणं समुप्पन्नं / चउत्थं वंदंतस्स सम त्ति / सा चेवं अधि०। आव०। आ० म० आ० चू०1 वदिअभिवादनस्तुत्योः इति। काइया चिट्ठा एगम्मि बंधाय एगम्मि मोक्खाय। पुव्वं दव्ववंदणं आसि, कायेनाभिवादने, वाचा स्तवने, आ० चू०१ अ०। द्वादशावर्त्तादिना पच्छा भाववंदणं जायं।" आव०३ अ० आ० चू०। वन्दनं चैत्यवन्दनम्, (स्था० 4 ठा०१ उ०।ल०।) प्रशस्तकायवाङ्मनःप्रवृत्तौ, आव०५ गुरुवन्दनं च। तत्र गुरुवन्दने, (ध०३ अधि०1) वन्दनं कस्य केन केन अ०।"वंदणं जिणमुद्दाए"। ल०। पं० चू० / वन्दनं निरूप्यते-यदि कुत्र कतिकृत्वः 4 कृत्यवनतं५ कति शिरः६कतिभिरावश्यकैश्च परिशुद्धं अभिवादनस्तुत्योः, इत्यस्य "करणाधिकरणयोश्च''(पा०।३।३। कर्तव्यमिति ('किइकम्म' शब्दे तृतीयभागे 507 पृष्ठे व्याख्यातम्।) 117 / ) इति ल्युट्"युवोरनाकौ-(पा०१७।१1१1) इति अनादेशः। (कृतिकर्म च द्विप्रकार, वन्दनकम् अभ्युत्थानं चेति 'अब्भुट्ठाण' शब्दे "इदितो नुम्घातोः " (पा०।७।१।५८।) इति नुमागमः। ततश्च प्रथमभागे 663 पृष्ठे उक्तम्।) वन्द्यते स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम् / अथ वन्दनकमभिधित्सुराह - आव०३ अ०। देसिय-राइय-पक्खिय, चाउम्मासा तहेव वरिसे य। कतिदोसविप्पमुकं, कितिकम्मं कीस कीरई वा वि॥११०३|| लहगुरु लहुगा गुरुगा, वंदणए जाणिय पदाणि // 778 // अवनतिः-अवनतं कल्यवनतं तद्वन्दनं कर्त्तव्यम्, कति शिरः, कति दैवसिके रात्रिके वा आवश्यके वन्दनकं न ददति शिरांसि तत्र भवन्तीत्यर्थः, कतिभिरावश्यकैरावर्तादिभिः परिशुद्धम्, | मासलघु, पाक्षिके वन्दनकं न प्रयच्छन्ति मासगुरु / चातु