________________ वंग 766 - अभिधानराजेन्द्रः - भाग 6 वंजणणियय *व्यङ्ग-त्रि० / विगताङ्गे, क्षतिग्रस्ते, ध०२ अधि०। प्रश्न०। मभीप्सता व्यञ्जनभेदोऽर्थभेदः उभयभेदश्चन कार्य इति, तत्र व्यञ्जनवंगण-न०(व्यङ्गन)क्षते, कल्प०१अधि०७ क्षण। व्य०। भेदो यथा- 'धम्मो मङ्गलमुक्किट्ठ' इति वक्तव्ये 'पुण्णं कल्लाणमुक्को स' वंगाल-(देशी) वङ्गदेशे, कल्प०१अधि०७ क्षण। मित्यादि; अर्थभेदस्तुयथा-"आवंती केयावंती लोगसि विप्परामुसंती' वंगिय-त्रि०(व्यङ्गित) जुङ्गिताओं, स्था०५ ठा० 3 उ०। इत्यत्राचारसूत्रे यावन्तः केचन लोके-अस्मिन्पाषण्डिलोके विपरामृश न्तीत्येवं-विधार्थाभिधाने अवन्तिजनपदे केयारजुवन्तिापतिता लोकः वंचइत्ता-स्त्री०(वञ्चयित्वा) प्रभूतं त्याजयित्वाऽल्पंग्राहयित्वेत्यर्थे, सूत्र० परामृशति कूप इत्याह, उभयभेदस्तुद्वयोरपि याथात्मयोपमर्दैन यथा१श्रु०५ अ०१ उ०। 'धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक' इत्यादि, दोषश्चात्र व्यञ्जनवंचग-त्रि०(वञ्चक) प्रतारके, षो०१५ विव०। द्वा०। भेदे अर्थभेदस्त दे क्रियाया भेदस्तद्भेदे मोक्षा-भावस्तदभावेघ निरर्थिका वंचण-न०(वञ्चन) प्रतारणे, सूत्र०२ श्रु०२ अ०। ज्ञा०।दशा० / भ्रंशने, दीक्षेति। उदाहरणं चात्राधीयतां कुमार इति सर्वत्र योजनीयम्।क्षुण्णत्वासूत्र०१ श्रु०१३ अ०।रा० दनुयोगद्वारेषु चोक्तत्वान्नेह दर्शितमिति / दश०३ अ०। व्य० / ग०। ध०। वंचणया-स्त्री०(वञ्चनता) प्रतारणतायाम्, औ० / प्रश्न०।स०।उपघाते, इदाणिं तदुभए त्ति दारं - विशे०। दुमुपुप्फि पढमसुत्तं, अहागडरीयंति रण्णो भत्तं व। वंचिअ-त्रि०(वचित) प्रतारिते, "पयारिअं वंचिअंच वेअलिअं"। पाइ० ना० 187 गाथा। उभयण्णवकरणेणं, मीसगपच्छित्तुभयदोसा / / 20 / / वंचिय-त्रि०(वञ्चित) व्यामोहं प्रापिते, प्रति०। दोसुवमाओदुमोपुप्फविकसणे-दुमस्स पुष्पंदुमपुप्फं, तेण दुम-पुप्फेण वंछा-स्त्री०(वाञ्छा) इच्छायाम्, "ईहा इच्छा वंछा सद्धा कामो य जत्थ उवमा कीरइ तमज्झयणं दुमपुप्फिया आदाणपदेणं च से णाम, आसंसा"। पाइ० ना०७० गाथा। धम्मो मंगलं, तत्थपढमसुत्तं पढमसिलोगो, तत्थ उभयभेदो दरिसिज्जति "धम्मो मंगलमुक्किट्ठ"एवं सिलोगो पढियव्वो; सो पुण एवं पढति-"धम्मो वंज-त्रि०(वन्द्य) वन्दनाहे, ध०२ अधि०। आव०॥ मंगलमुक्कट्ठो, अहिंसाडोगरमस्तके। देवा वितस्सनासंति जस्स धम्मे वंजग-त्रि०(व्यञ्जक) प्रकाशके, विशे०। सया मती // 1 // " "अहाग-डरीयंति' त्ति 'अहाकडेसु रीयंति' त्ति, वंजण-न०(व्यञ्जन) व्यज्यतेऽनेनार्थः प्रदीपेन घट इवेति व्यञ्जनम्। एत्थ सिलोगो पढियव्वो-अत्थ उभयभेदो दरिसिजति-"अहाकडेहि विशे०। ककाराद्यक्षरे, अनु०। प्रव० नं०। व्यञ्जयति व्यनक्ति वा रंधेति, कडेहिं रहकारिया। लोहारसमावुठ्ठा, जे भवंति अणीसरा॥१॥" अर्थमिति व्यञ्जनम्। सम्म०१ काण्ड / घटादौ वाचकशब्दे, विशे०। रण्णो भत्तंति-एत्थ वि उभयभेदो दरिसिज्जति-"रायभत्तेसिणाणे य" अनु० / आव०। आचा०नि० चू०। प्रज्ञा०। कर्म० / आ० म० / पदे, सिलोगो कण्ठो-"रण्णो भत्ते सिणाणेय, गद्दहोजत्थ खजति। सण्णझती तस्यार्थाभिधायकत्वात्। बृ०४ उ०।आ०म०। सूत्रे, सुत्तं कम्हा वंजणं गिही जत्थ, राया पिंड किमत्थती // 1 // " उभयं सुत्तत्थं तमण्णहा भण्णति? उच्यते-वंजति त्तिव्यक्तं करोति जहोदणरसो वंजणसंयोगाद् कुणति, सुत्तमण्णहा पढति, अत्थमण्णहा व-क्खाणेति, एवमण्णहा सुत्ते व्यक्तो भवति एवं सुत्ता अत्थो वत्तो भवति ति वंजणं सुत्तं / नि० चू०१ अत्थे कप्पयंतस्स मीसगपच्छित्तं / मीसंणाम वंजणभेदे अत्थभेदे यजे उ० / पुद्गले, तेषां क्षेत्राभिव्यञ्जकत्वात्। आ० म०१ अ०1 उपकरणेन्द्रियस्य शब्दादिपरिणतद्र-व्याणां च परस्परं संपर्के, आ०म०१०॥ पच्छिता भणिया ते दो वीह दट्ठव्वा, ह्व-ह / उभयदोसा य, व्यञ्जननं० / स्था० / वटिकाभर्जिकापत्रशाकतीमनतक्रसूपादिके शालनके, भेदादर्थभेदः, अर्थभेदाच्च चरणभेदः, इह तु चरणभेद-एव द्रष्टव्यः। यतःस्था० 3 ठा० 1 उ०। रसाभिव्यञ्जकत्वात्तेषाम् / चं० प्र० 20 पाहु०। श्रुतार्थप्रधानं चरणंतम्हा उभय-भेदो-चरणभेदोदट्टयो / नि० चू० 170 / भ०। पिं०। बृ० / मषतिलकादिके शारीरे शुभाशुभसूचके चिह्न,अनु०। वंजणक्खर-न०(व्यञ्जनाक्षर) शब्दरूपे अक्षरश्रुतविशेषे, विशे०। विशे० स्था०। ज्ञा०। सहजे,जन्मना सहैव जाते शारीरे चिते,भ०२ अथ व्यञ्जनाक्षरमाह - श०१ उ०। कल्प०। सानि०। वंजणभेयं-मषतिलगादी, सह जायं वंजिज्जइ जेणऽत्थो, घडो व्व दीवेण वंजणं तो तं। लक्खणं, पच्छा जायं-वंजणं / नि० चू०१७ उ०। भ०। आव०। रा०॥ भण्णइ भासिझं तं, सव्वमकाराइ तकालं / / 465 // विपा० / नि०। आ० चू० / इह 'वंजणं' मषादि / प्रय० 224 द्वार। इहास्मिन् शास्त्रे व्यञ्जनम्-मषादि। प्रव०२५७ द्वार। मसाइगं वंजणं / व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति, अतस्तद् व्यञ्जनं भण्यते, अहवा जं शरीरेण सह समुप्पन्नं तं लक्खणं, पच्छा उत्पन्नं वंजणमिति। व्यञ्जनंच तदक्षरंच व्यञ्जनाक्षरम्, तचेह सर्वमेव भाष्यमाणमकारादिप्रव० 257 द्वार / मषादिव्यञ्जनफलोपदेशके शास्त्रे, स०२६ सम०। हकारान्तम्, तस्याः भाषायाः कालो यत्र तत्तत्कालं वेदितव्यम्, भाष्यप्रश्नः / दशा० / वस्तिकूर्चकक्षादिरोमणि, कल्प० 3 अधि०६ क्षण। माणः शब्दो व्यञ्जनाक्षरमिति हृदयम्, अर्थाभिव्यञ्जकत्वाच्छब्दस्येति उपस्थरोमणि, व्य०१ उ०। / / 465 / / विशे०।बृ०॥(तत्र सूत्रम्'अक्खर' शब्दे प्रथमभागे 140 पृष्ठे वंजणअत्थतदुभयभेद-पुं०(व्यञ्जनार्थतदुभयभेद) व्यञ्जनार्थतदु- उक्तम्।) भयान्याश्रित्य भेदरूपे दर्शनातिचारे, दश० / व्यञ्जनार्थतदुभयान्या- वंजणणियय-त्रि०(व्यञ्जननियत) शब्दनयनिबन्धने, "सोऊण समासश्रित्य भेदोन कार्य इति वाक्यशेषः। एतदुक्तं भवति श्रुतप्रवृत्तेन तत्फल- | ओ चिय, वंजणणियओ य अत्थणियओ य" ! सम्म०१ काण्ड।