SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ वइस्साणर 765 - अभिधानराजेन्द्रः - भाग 6 वंग वइस्साणर-पुं०(वैश्वानर)"अइदैत्यादौच" // 8 / 1 / 151 / / ऐतोऽइः। | वओगय-न०(वाम्गत) वचनगते, "वयणविभत्तीकुसलो, वओगयं बहुविहं अग्नौ, प्रा०१ पाद। विआणतो" / दश०७ अ०। वउ-न०(वपुष्) शरीरे, विशे०। अनु०। वंक-त्रि०(वक्र) "वक्रादावन्तः"||८|११२६॥ इति प्रथमस्वरात्परोवउल-पुं०(वकुल) मुकुलश्रीनामके वनस्पतिभेदे, विशे०। स०। केसरे, ऽनुस्वारागमः / प्रा०। कुटिले, स्था० 4 ठा०१ उ०॥ अन्तर्मायिकत्ये, प्रज्ञा० 1 पद / कल्प० / धवलपुरवास्तत्ये स्वनामख्याते गृहपत्तौ, ज्ञा० 1 श्रु०८ अ०। महा०। औ०। रा०ा स्था०। असंयमे, आचा०१ (पञ्चा०) "चतुरधिकविंशतियुते, वर्षसहस्रेशतेच सिद्धेयम्। धवलकपुरे श्रु०४ अ०२ उ०। वसत्य, धनपत्योर्वकुलवन्दिकयोः॥७॥ अणहिलपाटकनगरे, सङ्घवरै- वंकगइ-स्त्री०(वक्रगति) वक्रा चासौ गतिः / गतिभेदे, वंकवलीविगवर्तमानबुधमुख्यैः / श्रीद्रोणाचार्याधैर्विद्वद्भिः शोधिता चेति / " पञ्चा० यभेसणमुहा-वक्रपाठान्तरेण व्यङ्ग्यम्सलाञ्छनं वलिभिर्विकृतं वीभत्सं 16 विव०। भेषणं-भयजनकं मुखं येषां ते तथा। बृ०१ उ०३ प्रक०। वउस-त्रि०(वकुश) शवले, कवुर, भ० 25 श०६ उ०। वकुशसंयमयोगाद् अथ वक्रगतिभेदानाह - वकुशः। भ०२५ श०६ उ० शरीरोपकरणविभूषादिना शवलचारित्रपटे, से किंतं वंकगती? वंकगतीचउव्विहा पण्णत्ता,तंजहा-घट्टणता स्था०३ ठा०२ उ०। निर्ग्रन्थभेदे, भ०। थंभणता लेसणता पवडणया। सेतं वंकगती। (सू० 205+) वउसे णं भंते ! कइविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते, वङ्का-वक्रा सा चासौ गतिश्च वङ्कगतिः। सा चतुर्धा, तद्यथा-घट्टनता तं जहा-आभोगवउसे अणाभोगवउसे संवुडवउसे असंवुड स्तम्भनता श्लेष्मणता(प्र)पतनता / तत्र घट्टनशब्दस्य भावः-प्रवृत्तिवउसे अहासुहुमवउसे णामं पञ्चमे / (सू०७५१४) निमित्तं घट्टनमेवेति / एवं शेषपदशब्दार्थोऽपि भावनीयः / तत्र घट्टनम्वकुशो द्विविधो भवति-उपकरणशरीरभेदात्, तत्र वस्त्रपात्राथुपकरण- खजागतिः, स्तम्भनम्-ग्रीवायां धमन्यादीनां तिष्ठतो वा आत्मनोऽविभूषानुवर्तनशील उपकरणवकुशः, करचरणनखमुखादिदेहावयव- ङ्गप्रदेशानाम्, श्लेष्मणम्-ऊर्वादीनांजानुप्रभृतिभिः सम्बन्धः, (प्र) विभूषानुवर्ती शरीरवकुशः। स चायं द्विविधोऽपि पञ्चविधः, तथा चाह- पतनम्-तिष्ठत एव गच्छतो वा यल्लुठनम्, एतानि च घट्टनादीनि 'वउसे णं' इत्यादि। आभोगवउसे' त्ति आभोगः-साधूनामकृत्यमेत- जीवस्यानीप्सितत्वादप्रशस्तत्वाच वङ्कगतिशब्दवाच्यानि / प्रज्ञा० च्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो वकुश आभोगवकुशः, २पद। एवमन्येऽपि, इहाप्युक्तम्- "आभोगे जा-णतो, करेइ दोसं अजाण वंकचूल-पुं०(वक्रचूड) भारतवर्षे विमलयशसो भूपतेः सुमङ्गलादेव्याः मणभोगे। मूलुत्तरेहिं संवुड-विवरीओs-संवुडो होइ।। 1 // अच्छिमुह पुष्पचूलापरनामके पुत्रे, ती० 42 कल्प। (वक्रचूडकथा 'टिंपुरी' शब्दे मजमाणो, होइ अहासुहुमओ तहा वउसो। अहवा जाणिज्जंतो, असंवुडो चतुर्थभागे 1676 पृष्ठे गता।) संवुडो इयरो॥२॥"भ० 25 श०६ उ०। स्था०। ज्ञा०। ध०। वकुशः वंकजड-पुं०(वक्रजड) वक्रश्चासौ जडश्च वक्रजडः / कुटिलाप्राज्ञे, शवलः कषुर इति पर्यायाः, सातिचारत्वादेवंभूतः संयमोऽत्र वकुशस्तसंयमयोगात्साधुरपि वकुशः, सातिचारत्वात्शुझ्यशुद्धिव्यतिकीर्णचरण वीरतीर्थे हि साधवो वक्रजडाः। कल्प० तथा-कश्चिद्व्यवहारिसुतः इत्यर्थः, स च द्विविधः-उपकरणशरीरविषयभेदात्, तत्र-अकाल एव पित्रा बहुशः शिक्षमाणो जनकादीनां सन्मुखं जल्पनं न कर्तव्यम्, इति प्रक्षालितचोलपट्टकान्तरकल्पादिश्चोक्षवासः प्रियः पात्रदण्ड-काद्यपि पितृवचनं वक्रतया मनसि दधार / अथैकदा सर्वेषु स्वजनेषु बहिर्गतेषु भूषार्थं तैलमात्रया उज्ज्वलीकृत्य धारयन्नुपकरणवकुशः, तथा-अना पुनः पुनः शिक्षयन्तं पितरम्, अद्य शिक्षयामीति विचिन्त्य कपाट दत्त्वा गुप्तव्यतिरेकेण हस्तपादधावनमलापनयनादि देहविभूषार्थमाचरन् स्थितः, आगतेषु च पित्रादिषुद्वारोद्घाटनार्थ बहुशब्दरणेऽपिन वक्ति,न शरीरवकुशः, अयंचद्विविधोऽपिआभोगाऽनाभोग-संवृताऽसंवृतसूक्ष्मव चोद्घाटयति। भिक्ष्युल्लङ्घनेन मध्ये प्रविष्टन च पित्रा हसन्दृष्ट उपालब्धश्च कुशभेदात्पञ्चविधः, यतः- "उवगरणशरीरेसुं, बहुसो दुविहो दुहा वि कथयामास, भवद्भिरेवोक्तं वृद्धानामुत्तरंनदेयम्। इति द्वितीयः। कल्प० पञ्चविहो / आभोग अणाभोगे, संवुड असंवुडे सुहुमे / / 1 // " इति, 1 अधि०१क्षण / बृ०। नि० चू०। तत्राभोगः पूर्वोक्तद्विविधभूषणमकृतमित्येवंभूतं ज्ञानं तत्प्रधानो वकुश वंकणया-स्त्री०(वङ्कनता) वक्रीकरणे, स्था०२ ठा०१ उ०। आभोगवकुशः 1, द्विविधविभूषणस्य च सहसा कारी अनाभोगवकुशः वंकसमायार-त्रि०(वक्रसमाचार) वक्रः समाचारो यस्य सतथा। असंय२.संवृतो लोकेऽविज्ञातदोषः संवृतवकुशः३, प्रकटकारी त्वसंवृतवकुशः ___ मानुष्ठायिनि, आचा०१ श्रु०१ अ०५ उ०। मायाविनि, आचा०१ श्रु० 4, मूलोत्तरगुणाश्रितं वा संवृताऽसंवृतत्वम्, नेत्रमलापनयनादि 5 अ०३ उ०। किञ्चित्प्रमादवान् सूक्ष्मवकुशः 5 / ध० 3 अधि०। प्रव० 1 पं० भा०। वंकाणिकेय-पुं०(वक्रानिकेत) असंयमाश्रये,"इच्छा पणीया वंकाणि('णिगंथ' शब्दे चतुर्थभागे 2034 पृष्ठे वक्तव्यतोक्ता।)म्लेच्छविशेषे, केया" (सू० 131) आचा०१ श्रु० 4 अ०२ उ०। (व्याख्या 'धम्म' तद्देशे च। प्रश्न०१ आश्र० द्वार। प्रज्ञा०ातद्देशजाताः स्त्रियोवकुशिकाः / शब्दे चतुर्थभागे 2667-2668 पृष्ठे गता।) ज्ञा०१ श्रु०१अ०भ०। वंग-पुं०(वङ्ग) ऋषभदेवस्य त्रयोविंशे पुत्रे, कल्प० 1 अधि०७ क्षण। वउसत्तण-न०(वकुशत्व) शरीरोपकरणविभूषाकरणे, व्य० 3 उ०। तच्छासिते देशविशेषे, यत्र ताम्रलिप्ती राजधान्यासीत्। प्रज्ञा०१ पद। वऊ-(देशी) लावण्ये, दे० ना०७ वर्ग 30 गाथा। कल्प०प्रव०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy