________________ वइवाय 764 - अभिधानराजेन्द्रः - भाग 6 वइसेसिय णकारराश्योः षट्केनापवर्तना, ततो जातश्छेदराशिदशकरूपो | वइसदेव-पुं०(वैश्वदेव) विश्वेभ्यो देवेभ्यो देयो बलिः अण। वैश्व-देवोद्देशेन गुणकारराशिस्त्रीणि शतानि पञ्चोत्तराणि 305, तेन पञ्चत्रिंशद्गुण्यते, | दीयमाने बलौ,। ती० 55 कल्प। जातानि दश सहस्राणि षट् शतानि पञ्चसप्तत्यधिकानि 10675, वइसमाहारणा-स्त्री०(वचःसमाधारणा) वचनस्य शुभकार्येस्थापने, उत्त०। छेदराशिौदशकलक्षणः सप्तषष्ट्या गुण्यते, जातान्यष्टौ शतानि चतुरुत्त वचःसमाधारणया अपि फलमाह - राणि 804, अस्य राशेश्च प्राक्तनैः पञ्चभिः शतैरष्टाविंशत्यधिकैः पुष्यः शुद्धः,स्थितानि पश्चाद्दश सहस्राणि शतमेकं सप्तचत्वारिंशदधिकं वइसमाहारणयाए णं भंते ! जीवे किं जणयइ ? वइसमाहार१०१४७, तेषामष्टभिः शतैश्चतुरुत्तरै-भगिहरणं, लब्धा द्वादश 12, णयाए णं वइसमाहारणदसणपज्जवे विसोहेइ वइसमाहारणदंशेषाणि तिष्ठन्ति चत्वारि शतानि नवनवत्यधिकानि 466, द्वादशभि सणपनवे विसोहित्ता सुलहबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं श्चाश्लेषादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि शुद्धानि, परं ज्येष्ठान निजरेइ / / 57 // क्षत्रमर्द्धक्षेत्रमिति तच्चतुर्भिः शतैर्युत्तरैः शुद्ध्यति, शेषाणि चत्वारि हे भगवन् ! सिद्धान्तोक्तमार्गे वचनसमाधारणया स्वाध्याये एव शतानि व्युत्तराणि तिष्ठन्ति, तान्युद्धरितराशौ प्रक्षिप्यन्ते, जातानि वानिवेसनेन जीवः किं फलं जनयति, तदा गुरुराह-हे शिष्य ! नव शतान्येकोत्तराणि 601, आगतमुत्तराषाढानक्षत्रस्य लगप्रवर्तकस्य वचःसमाधारणया-वाक्साधारणया दर्शनपर्यवान् विशोधयति वाचः चतुरुत्तराष्टशतभागानां नवसु शतेष्वेकोत्तरेषु गतेषु मकरलग्ने प्रथमो साधारणया-वाक्साधारणया वाचा कथयितुं योग्याः ये पर्यवाः'व्यतिपातोऽभवदिति। तथा यदि द्वासप्ततिसंख्यैर्व्यतिपातैरष्टादश श- शब्दविशेषाः, तथा-दर्शनस्य-सम्यक्त्वस्य ये पर्यवाभेदास्तान् तानि पञ्चत्रिंशदधिकानि लनपर्यायाणां भवन्ति ततः पञ्चभिर्व्यतिपातैः विशोधयति-निर्मलीकरोति, यतो हि-वाक्समाधारणां कुर्वन् स्वाध्यायं किं भवति ? राशित्रयस्थापना-७२-१८३५-५ अत्रान्त्येन राशिना करोति, स्वाध्यायं कुर्वन् द्रव्यानुयोगाद्यभ्यासं विदधत् अनेकयज्ञो भूत्वा मध्यराशेर्गुणनं, जातान्येकनवतिशतानि पञ्चसप्तत्यधिकानि 6175, शङ्कादिदोषान् निवारयति; अतः सम्यक्त्वं निर्मलं करोति यतो तेषामायेन राशिना द्वासप्ततिलक्षणेन भागो ह्रियते, लब्धं सप्तविंश- वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभबोधित्वं निवर्तयति। सुलभा त्यधिकं लग्नपर्यायाणां शतं, शेषास्तिष्ठन्त्ये-कत्रिंशत् तान् नक्षत्रानय- बोधिः परभवे जैनधर्मप्राप्तिर्यस्य स सुलभबोधिस्तस्य भावः सुलभनार्थयष्टादशभिः शतै स्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति बोधित्वं तत् उत्पादयति, दुर्लभबोधित्वं निर्जरयति / / 57 // उत्त० गुणकारच्छेदराश्योः षट्केनापवर्तना, तत्र जातो गुणकारराशिस्त्रीणि 26 अ०। शतानि पश्चोत्तराणि 305, छेदराशिदश, गुणकारराशिना चैकत्रिंशद् वइसवण-पुं०(वैश्रवण)"वैराऽऽदौ वा" |||11152 / / एतोऽइः। गुण्यते, जातानि चतुर्नवतिशतानि पञ्चपञ्चाशदधिकानि 6455, प्रा०१ पाद। एतेभ्यश्च पञ्चभिः शतैरष्टाविंशत्याधिकैः पुष्यः शुद्धः, स्थितानि वइसाह-पुं०(वैशाख) "वैराऽऽदौ वा" ||8|11152 / / इति अइः। पश्चान्नवाशीतिशतानि सप्तविंशत्यधिकानि 8627, छेदराशिना च विशाखानक्षत्रयुतपौर्णमासीपर्यन्ते मासभेदे, स० 26 सम० / योधद्वादशकलक्षणेन सप्तषष्टिगुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि, स्थानभेदे, आचा० 1 श्रु०२ अ० 1 उ० / आ० म०। तैर्भागो ह्रियते, लब्धा एकादश, पश्चात्तिष्ठन्ति त्र्यशीतिः, एकादशभिश्चारलेषादिषु मूलपर्यन्तानि शुद्धानि, नवरं ज्येष्ठानक्षत्रमर्धक्षेत्रमिति वइसाही-स्त्री०(वैशाखी) वैशाखमासभाविन्याममायाम, पूर्णिमायां च। चतुर्भिः शतै-युत्तरैः शुद्धमिति चत्वारि शतानि व्युत्तराणि शेषाणि जं०७ वक्ष। तिष्ठन्ति, तान्यंशराशौ प्रक्षिप्यन्तेजातानिचत्वारि शतानि पञ्चाशीत्य- वइसिय-पुं०(वैशिक) "अइदैत्यादौ च" / / 8 / 1 / 151 // ऐतोऽइः / धिकानि 485, तत आगतमश्लेषादिषु मूलपर्यन्तेष्वेकादशसु नक्षत्रेषु / वेशोपजीविनि, प्रा०१पाद। गतेषु पूर्वाषाढानक्षत्रस्य चतुरुत्तराष्टशतभागानां चतुर्षु शतेषु पञ्चा- वइसुहया-स्त्री०(वचःशुभता) वचसः शुभभावे, तस्याः सातानुशीत्यधिकेषु गतेषु धनलने पञ्चमो व्यतिपातो गत इति, एवं सर्वेष्वपि भावकारणत्वात्। सातानुभवभेदे, स्था०७ ठा०३ उ०। व्यतिपातेषु लग्नानि परिभावनीयानि // 262-3 / / ज्यो०१६ पाहु०। वइसेसिय-पुं०(वैशेषिक) विशेषाख्यातिरिक्तपदार्थाभ्युपगन्तरिकणावइवीरिय-न०(वाग्वीर्य) 'वीरिय' शब्दे वक्ष्यमाणस्वरूपे वाग्विषयके दशिष्ये, वैशेषिकाणां शास्त्रं कणादमुनिनाद्रव्यगुणकर्मसामान्यप्रकर्षे, सूत्र०१ श्रु०८ अ०। विशेषसमवायाः षट्पदार्था इति, षट्पदार्थानङ्गीकृत्य प्रपञ्चितम्। सूत्र० वइवेभव-न०(वाग्वैभव) विभव एव वैभवम्, प्रज्ञादित्वात् स्वार्थेऽण 1 श्रु० 1 अ० 1 उ० / अत्र पदार्थविभागव्यवस्थानुपपन्नेत्याह-नापि विभोर्भावः कर्म वा वैभवम् / वाचा वैभवं वाग्वैभवम् / वचनसंपत्प्रकर्षे, वैशेषिकोक्तं तत्त्वमिति, तथाहि-द्रव्यगुणकर्म-सामान्यविशेषसमवायावाचा विभोर्भाव च। स्या०। भावास्तत्त्वमिति। सूत्र०१श्रु०१२ अ०॥ द्रव्यादीनां विवरणं स्वस्थाने। वइसंपायण-पुं०(वैशम्पायन)"वैराऽऽदौ वा // 8 | 1 | 152 // ('इस्सर' शब्दे द्वितीयभागे 636 पृष्ठे वैशेषिकाभ्युपगतेश्वरखण्डवैरादित्वादैतोऽईत्यादेशः / व्यासशिष्ये विशम्पय॑पत्ये, प्रा०। नमकारि।)