________________ वहरणाम 761 - अभिधानराजेन्द्रः - भाग 6 वइरेय जाणंति-किं भविस्सइ त्ति, नवरं राया भणइ-कुमारस्स महंतो कोऽवि १प्रस्ता०। लाभो भविस्सइ त्ति भणिऊण उढिओ अत्थाणीओ, सिजंसो वि गओ वइररयण-न०(वज्ररत्न) वज्राभिधानरत्ने, भ०१५ श०। नियगभवणं, तत्थ य ओलोयणडिओ पेच्छति सामि पवि-समाणं, सो वइररिसि-पुं०(वैरर्षि) वैराभिधाने मुनिपतौ, पञ्चा०६ विव०॥ चिंतेइ-कहिं मया एरिसं नेवत्थं दिट्ठपुव्वं? जारिसं पपितामहस्स त्ति, वइरसामि-पुं०(वैरस्वामिन् ) आर्यवज्रति प्रसिद्धे, सिंहगिरिशिष्ये, स्था० जातीसंभरिता-सो पुव्वभवे भगवओ सारही आसि, तत्थ तेण 4 ठा० 1 उ०1 ('अज्जवइर' शब्दे प्रथमभागे 2566 पृष्ठे कथोक्ता।) वइरसेणतित्थगरो तित्थयरलिंगेण दिठो त्ति, वइरणाभे य पव्वयंते सो आर्यसमितसूरिमातुले, कल्प०२ अधि०८ क्षण। अवि अणुपव्वइओ, तेण तत्थसुयं,जहा-एस वइरणाभो भरहे पढमति. वइरसार-न०(वज्रसार) कुण्डलद्वीपस्थकुण्डलाख्यपर्वतस्य पूर्वस्यां त्थयरो भविस्सइ"ति।आव०१अ01"वइरजंघो नाम राजा (आव०) दिशि स्वनामख्याते कूटे, द्वी०। मरिऊण उत्तरकुराए सभा-रिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे वइरसूरि-पुं०(वज्रसूरि) दशपूर्विणि स्वनामख्याते आचार्ये, कल्प०२ देवो जाओ, ततो चइ-ऊण महाविदेहे वासे खिइपइट्ठिए णगरे वेजपुत्तो __ अधि०८ क्षण। आयाओ (आव०) से इमे चत्तारि वयंसगा, तं जहा-रायपुत्ते, सेट्टिपुत्ते, वइरसेण-पुं०(वैरसेन) ऋषभदेवपूर्वभवजीदे वज्रनाभपितरि, स च अमञ्चपुत्ते, सत्थबाहपुत्ते त्ति, (आव०) ते पच्छा साहू जाता, अहाउयं पूर्वविदेहे-पुण्डरीकिण्यां नगा राजा भूत्वा प्रव्रजितस्तीर्थकरः पाल-इत्ता तम्मूलागं पंच विजणा अचुए उववण्णा, ततो चइऊण इहेव सञ्जातः। पञ्चा०१६ विव०। आ० क०। आ० म०। आ० चू० ('बंभी' जंबूदीवे पुव्वविदेहे पुक्खलावइविजए पुंडरीगिणीए नयरीएवेरसेण-स्स शब्दे पञ्चमभागे 1284 पृष्ठे किञ्चिद् वृत्तमस्य / ) ('उ-सह' शब्दे रण्णो धारिणीए देवीए उयरे पढमो वइरणाभो णाम पुत्तो जाओ, जो से द्वितीयभागे 1117 पृष्ठे वृत्तम्।) आर्यवज्रसूरिशिष्ये, ग०३ अधि०। वेजपुत्तो चक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढ-महापीढत्ति, (तद्दीक्षोक्ता 'अज्जवइर' शब्दे प्रथमभागे 216 पृष्ठे।) अयं पूर्वधर आचार्यः वइरसेणो पव्वइओ, सोय तित्थंकरो जाओ।" आव०१ अ०॥ वैक्रमीये 165 संवत्सरे विद्यमान आसीत्। जै० इ०॥ वहरतुंड-त्रि०(वजतुण्ड) वज्रवत्तीक्ष्णतुण्डे, कल्प०१ अधि०६ क्षण / वइरसेणसूरि-पुं०(वज्रसेनसूरि) नागपुरीयतपागच्छोद्भवे हेमतिलक("बंभी'' शब्दे पञ्चमभागे 1284 पृष्ठे कथा।) सूरिशिष्ये, सीहडमन्त्रिप्रशंसया अलाउद्दीननाम्ना दिल्लीपतिनाऽस्मै वरदंड-पुं०(वज्रदण्ड) वज्ररत्नमये रूप्यपट्टमध्यवर्तिनिदण्डे, जी०३ हारादिक उपहारो दत्तः / जै० इ०। प्रति०४ अधि०। बइरागर-पुं०(वजाकर) वज्रानि रत्नानि तेषामाकरो वजाकरः / वइरपडिरूव-त्रि०(वज्रप्रतिरूप) वज्रसदृशे, भ०७ श०६ उ०। वज्राख्यरत्नोत्पत्तिस्थाने, औ०। नि० चू०। वइरपाणि-पुं०(वज्रपाणि) वजं पाणौ अस्य वज्रपाणिः / जी०४ प्रति०२ | वइराड-न०(वैराट) मत्स्यदेशराजधान्याम, प्रज्ञा० 1 पद / सूत्र०। उ०। करधृतक्जे, कल्प०१ अधि०१क्षण। "वइराङमच्छा' वैराटो देशो मत्स्यराजधानी।अन्ये तुमत्सदेशोवैराटपुरं वइरभूइ-स्त्री०(वज्रभूति) भरुकच्छनगरे नरवाहननृपसमये एकदा समव- नगरमित्याहुः / प्रव० 275 द्वार। सृते स्वनामख्याते आचार्य, व्य०३ उ०। वहरामय-त्रि०(वज्रमय) वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्। वज्र-रत्नमये, वइरभूमि-स्त्री०(वज्रभूमि) अङ्गदेशीये नगरीभेदे, यत्र श्रीवीरो नवम | जी०३ प्रति० 4 अधि० / भ०। औ०। "वइरामया संधी"। जं०१ वर्षारात्रं कृतवान् / कल्प०१ अधि०६ क्षण। वक्ष०ा प्रश्न०। रा०।"वइरामया णेमा।" रा०| वइरमज्झचंदपडिमा-स्त्री०(वजमध्यचन्द्रप्रतिमा) वजेणोपमा चन्द्रेण | वइरामयपासाणा-स्वी०(वज्रमयपाषाणा) वज्रमयाः पाषाणाःया-सान्ता च / वज्रस्येव मध्यं यस्याः सा वज्रमध्या। चन्द्राकारा प्रतिमा चन्द्र वज्रमयपाषाणाः / वज्रमयपाषाणै रचिततटिकायां नद्याम, जी०३ प्रति० प्रतिमा / प्रतिमाभेदे, यस्या हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा 4 अधिकारा०। ततः प्रतिदिनमेकहान्या अमावास्यायामेक शुक्लप्रतिपदि अप्येकमेव वइरासण-न०(वज्रासन) प्रधानयोगिप्रतीते आसनविशेषे, वज्रा-सने ततः पुनरेकैकवृद्ध्या पौर्णमास्यां पञ्चदश भुङ्क्ते, सा तनुमध्यत्वाद् | प्रकर्षप्राप्ते सति नियमाद् दिव्यज्ञानं समुत्पद्यते। अने०३ अधि०। वज्रमध्या। स्था०२ ठा०२ उ०। (चन्द्रप्रतिमाप्राकृतमधिकृत्य वज्र- 1 वइरित्त-त्रि०(व्यतिरिक्त) तदन्यस्मिन्, आ०म०१ अ०।"वइ-रित्तो शब्दस्य पर्यायण व्याख्यानम्'पडिमा' शब्दे पञ्चमभागे 334 पृष्ठेगतम्।) णाम जहाभिहियकालाओ अण्णो अकालो भवति''। नि० चू०१ उ०। ("किण्हे" (20) इत्यादि पश्चाशकै कोनविंशतिविवर्णगाथया वडरेय-पं०(व्यतिरेक) अभावे, षो०३ विव० साध्याभावे साधनावज्रमध्याप्रतिपादनम् 'चंदायण' शब्दे तृतीयभागे 1066 पृष्ठे गतम्।) भावरूपे, विशे० / उपमानादन्यस्मिन्, प्रति०। प्रक्रमविपर्यये, पञ्चा० वइरमुद्दा-स्त्री०(वजमुद्रा) मान्त्रिकप्रसिद्ध मुद्राविशेषे, सङ्घा० 1 अधि० 12 विव०।