________________ वइदुक्कडा 760- अभिधानराजेन्द्रः - भाग 6 वइरणाम वइदुबडा-स्त्री०(वाग्दुष्कृता) असभ्यपरुषादिवचनानिमित्तायां | त्रयोविंशतितमायां चतुर्विंशतिकायां जाते पञ्चशतगच्छाधिपती, महा० भाषायाम्, भ०२ अधिक। 4 अ०। वइदुप्पणिहाण-न०(वाग्दुष्प्रणिधान) वर्णसंस्काराभावे अर्थानवगमे, वइरउसभनारायसंघयण-न०(वज्रर्षभनाराचसंहनन) वजंकीलिका चापले च। ध०२ अधि०। ऋषभः परिवेषणपट्टः नाराचम् उभयतोमर्कटबन्धः ततश्च द्वयोरस्थनोवइदुहिया-स्वी०(वाग्दुःखिता) वचसो वचसा वा दुःखकारित्वे, द्रोहकत्वे रुभयतो मर्कटबन्धेन बद्धयोः पदाकृतिङ्गच्छता तृतीयेनास्थापरिवेष्टिच।स्था०७ठा०३ उ०। तयोरुपरितदस्थित्रयभेदकीलिकाख्यं वजनामकमस्थियत्र भवति तद् वज्रर्षभनाराचसंहननम्। प्रथमसंहनने, जी०१ प्रति०। कल्प०। पं० वइधम्म-न०(वैधर्म्य) विधर्मतायाम्, विपरीतभावेच। आ० चू० 4 अ०। सं०। स्था०। कर्म०। तं०1 वर्षभनाराचसंहननं येषां ते वज्रर्षभनावइपाडव-न०(वाक्पाटव) वाग्विषयकपटुतायाम्, कल्प०१ अघि० राचसंहननिनः। प्रथमसंहननिनि, जी०३ प्रति०४ अधि०। ७क्षण। वइरकंड-न०(वज्रकाण्ड) रत्नप्रभायाः पृथिव्याः वज्ररत्नमये काण्डे, वइप्पओग-पुं०(वाक्प्रयोग) प्रयुज्यन्त इति प्रयोगाः व्यापाराधर्म-कथाः स्था० 1 ठा०३ उ०। प्रबन्धा वा। वाग्व्यापारेषु, सूत्र०१ श्रु०१३ अ०। वहरकत-न०(वज्रकान्त) षष्ठदेवलोकीये विमानभेदे, स०१३ सम०। वइप्पओगपरिणय-त्रि०(वाक्प्रयोगपरिणत) भाषाद्रव्यं काय-योगेन वइरकंद-पुं०(वजकन्द) कन्दभेदे, दश० 3 अ०। जी०। गृहीत्वा वान्योगेन निसृज्यमाने, भ०८ श०१ उ०। वइभड-पुं०(वाग्भट) आत्रेयादिसंहिताष्टकसंग्रहात्मकाऽष्टाङ्गा वइरकूड-न०(वैरकूट) मन्दरपर्वतस्य नन्दनस्य वलाहकाया देव्या युर्वेदप्रभृतिग्रन्थकारके स्वनामख्याते विदुषि, स्वनामप्रसिद्ध मन्त्रिप्रवरे, आवासभूते कूटे,स्था०६ठा०३ उ०। गुर्जरदेशाधिपतिः तिस्रः कोटीस्त्रिलक्षोनाव्ययित्वा मन्त्रीश्वरो युगादीश वइरजंघ-पुं०(वज्रज) श्रीऋषभस्वामिनः पूर्वविदेहे पुष्कलावती-विजये प्रासादमुददीधरत्त्। ती०१ कल्प! . लोहार्गलनगरे जाते पूर्वभवजीवे, आ०म०१अ०। कल्प०। आ० क०। ('उसभ' शब्दे द्वितीयभागे 1116 पृष्ठे कथा।) वइमत्त-न०(वाइमात्र) वागेव वचनमेव वाङ्मात्रम्। वचनमात्रे, "वइमेत्तं "तेणं कालेण तेणं समयेण अवरविदेहे वासेधणोनामसत्थवाहो होत्था। णिव्यिसयं दोसाय'। पञ्चा०१२ विव०। (आव०) तेण साहूण धयं फासुयं विउलं दाणं दिण्णं, सो य अहाउयं वइमय-न०(वाङ्मय)व्यञ्जनाक्षरमये, "पश्यन्तिब्रह्म निर्द्वन्द्र, निन्द्रा पालेता कालमासे कालं किच्चा तेण दाणफलेण उत्तर-कुराए मणूसो नुभवं विना / कथं लिपिमयी दृष्टिड्मियी वा मनोमयी।॥ 6 // " अष्ट० जाओ, तओ आउक्खएणं सोहम्मे कप्पे देवो उप्प-पणो, ततो चइऊण 26 अष्ट०।स्वरादिवागात्मके, "सहिज्ज कंटएवइमए कनसरे संपुज्जो''। इहेव जंबूद्दीवे अवरविदेहे गंधिलावतीविजये वेयजपव्वए गंधारजणवए दश०६ अ०। गंधसमिद्धे विजाहरणगरे (आव०) महाबलोनाम राया जाओ। (आव०) वइमादिय-पुं०(वागादिक) वचनकायविकारविशेषेषु, "वइमादि-एहिं मरिऊण ईसाणकप्पे सिरिप्पभे विमाणे ललियंगओ नाम देवो जाओ, सम्मं गुरुणो आलोयणे य"। पञ्चा० 15 विव०। ततो चइऊण इहेव जंबुद्दीवे दीवे पुक्खलावइविजए लोहग्गलणगरसामी वइयव्व-न०(ब्रजितव्य) आगन्तव्ये, बृ०१ उ०२ प्रक० वइरजंघो नाम राजा जाओ।" आव०१ अ०। वइर-न०(वज)"श-र्ष-तप्त-वजे वा"।।८।२।१०५॥र्श-र्षयोस्तप्त- | वइरणाभ-त्रि०(वजनाभ) वज्रमयी नाभिर्यस्य सः। मध्ये वज्ररत्नमये, वज्रयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति / इति मध्य जी०३ प्रति०४ अघि०। रा०! इकारः / वजं / वइरं। प्रा०। हीरके, अनु०। सूत्र०। स्था०। प्रज्ञा०। *वैरनाभ-पुं०। स्वनामख्याते राजनि, (170 गाथा) आव०१ अ०। जी०। आ० म०रा०। संथा० सर्वेषां रुचकादीनां रत्नमयानि कूटानि श्रीऋषभस्वामिनः पूर्वभवीये जम्बूद्वीपस्य पूर्वविदेहे पुष्कलावतीविजये रत्नानीत्युच्यन्ते। द्वी०। आर्यवज्रनाम्ना प्रसिद्ध दशपूर्विणि स्थविरेन्द्रे, पुण्डरीकिण्यां नगर्या वज्रसेनस्य केवलिनः पुत्रे चक्रवर्त्तितां प्राप्ते जीवे, "वंदामि अजधम्म, तत्तो वंदे य भद्दगुत्तं च / तत्तो य अज्जवइरं, आ० क० 1 अ०। ति०। कल्प०। आ० म०। आ० चू० तवनियमगुणेहिं वइरसम" ॥१॥नं0 1 ('अज्जवइर' शब्दे प्रथमभागे "कुरुजणपदे गयपुरणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो 216 पृष्ठे कथोक्ता।) (श्रीवज्र-स्वामिना पटविद्यया सङ्घःसुभिक्षदेशे जुवराया,सोसुमिणे मंदरंपव्वयंसामवण्णंपासति, ततोतेण अमयकलसेण नीत इति 'संघ' शब्दे वक्ष्यते / ) शरीरावयवकीलिकायाम, जी०१ अभिसित्तोअब्भहिअंसोभितुमाढत्तो। नगर-सेट्ठीसुबुद्धिनामा, सो सूरस्स प्रति०। स्था० / प्रव०। रस्सीसहस्सं ठाणाओ चलियं पासति, नवरं सिजंसेण हक्खुत्तं सो य *वैर-न०।"वैरादौ वा" / / 8 / 1 / 172 // इति वैरशब्दे ऐत इरादेशः। अहिअयरं तेयसंपुण्णो जाओ। राइणा सुमिणे एक्को पुरिसो महप्पमाणो प्रा०। शत्रुतायाम्, "हत्थिसीसयं नगरं तत्थ दमदंतो नाम राया, इतोय महया रिउबलेण सह जुज्झंतो दिह्रो, सिजंसेण साहज्जं दिण्णं, ततोणेण तं पंचपंडवाणं परोप्परं वइर"। आ० म०१ अ० / महा० / अतीतायां | बलं भग्गं ति / ततो अत्थाणीए एगओ मिलिया, सुमिणे साहति, न पुण