________________ मग्गणट्ठाण 54 - अभिधानराजेन्द्रः - भाग 6 मग्गणट्ठाण अनाधिद्विके अवधिज्ञानावधिदर्शनरूपे, सर्व पञ्चदशापि योगा भवन्ति। एतेष सवेष्वपि मार्गणास्थानेषु यथासंभवं सर्वयोगप्राप्तेः / य तु क्यापि"आगा अकामगाऽऽहारगेसु'' इति पदं दृश्यते, तन्न सम्यग्वगम्यते / यत ऋजुगतौ विग्रहगती चोत्पत्तिप्रथमसमये-"जोरण कम्मरणं, आहारई अणतरं जीवो। तेण परं मीसेणं जाव सरीररस निप्पत्ती / / 1 / / " इति सकल श्रुतधरप्रवरपरममुनिवचनप्रामाण्यादाहारकस्यापि रतः कार्मणकाययोगोऽस्त्येव। अथोच्येत- गृह्यमाणं गृहीतापति निश्चयनयवशाताथनसमये अप्योदारिकपुरला गह्यमाणा गृहीताएव. ततो दितीयाऽऽदिसमयेष्विव तदानी मप्यादारिकगिनकाययाग हात / तदेतदयुक्त, सम्यग्वस्तुतत्त्यापरिज्ञानात् / यहो यद्यपि तदानीमादारिकाऽदिपुद्गला गृह्यमाणा गृहीता एव तथाऽपि न तपा महिनामाना स्वाहानियां प्रति रणरूपता, येन तन्निबन्धनो योगः परिकल्प्यते. त कर्मरूपतव, नेम्वन्नरूपस्य सत उत्तरकालं करणभावदर्शनलात् / न हि घटः स्व यादनाक्रेया मान कमरूपता करणरूपता च प्रतिपधमानो दश्यते / द्वितीयाऽऽदिसमयः पुनस्तधामपि प्रथमसमयगृहीतानामन्यपुदलायादानं प्रति करणभावान विरुध्यत निष्पन्नत्वाद, अतस्तदानीमादारिकनिकाययोग उसकल एक अत एनम"लेण परं पीस ति।" तस्मादाहारकस्याप्युत्पत्तप्रथमरामये कार्मणकाययोग इति / अतःजागा अकम्नगा: हारगेसु" इति पदं चिन्त्यमस्तीति / / 2 / / तिरि इच्छि अजय सासण, अनाण उपसम अभव्व मिच्छेसु / तेराऽऽहारदुगुणा, ते उरलदुगूण सुरनरए।।२६।। (तिरिति तिर्थरगती, स्त्रिया स्त्रीवेद, अयते विरतिहीन सास्वादनसम्यक्त्वं जन जत्ति) अज्ञानत्रिक मत्यज्ञानश्रुताऽज्ञानविभङ्ग लक्षणे, उपसर्ग ओपनकसम्यक्त्त्वे, अभव्येषु सिद्धिगमनानुचिलेष, मिथ्यात्वे मियादृष्णि जयादश यागा भवन्ति / के इत्याह-आहारकटिकन आह.रक मेश्रलक्ष न ऊना हीना आहारकतिकोनाः / अयमाऽऽशयःमनोयोगजनुष्टयदाग्योगचताएयावारिकोदारिकमित्रक्रिराबक्रिसमिःकामजानकायोगा भवन्ति नब का जमवान्तरागतो उत्पतिप्रशमसम्मः एख. औधानिकमिकमतावरणायाम, पर्याप्तावस्थायामादारिक मनोवागयोगचतुषाय 3 तथा पिपश्चामणि केपाधि द्वैश्यिलब्धियोगतः ठक्रियभित्र वैक्रिरां च काटता एव व आदारकद्रिकमाहारकाऽहारकमिश्रलक्षण तन्न सम्भतरोन निरचा, लत्र सविरत्वसम्भवात, सविरतस्य हि चतुर्दशपूर्ववेदिन आहारकादिक संभाति "आहारं च उदरविणो " इत्यादिवधनप्राणपिरो / लश्या इह स्त्रीवदा दायरूपा द्रव्या, न तुत साध्यवरमालपाणी भावरूपः तथा विश्वक्षणात / एवमण्योग... मार्गणायामपि तव्यम / प्राकच गुणस्थानकमार्गणायां स्वो बाटो भावस्वरूपो पीला लथाविवक्षणादेव, अन्यथा तेष प्रोताग्थानकसङ्घयायोगात सयोगिकवन्यादावपि द्रव्यवेदस्य ज्यवान् / द्रव्यवेदश्च बाह्यमाकारमात्रम्। ततः स्त्रीषु त्रयोदश योगा आहारकाद्वेकानमन्ति, न पुनराहारकद्विकमपि यत आहारकद्रिक चतुर्दशपर्टविद ए भाति" आहारगदुगं जायइ चउदसपुळिण'' इति वचनात् / न च स्त्रीणां चतुर्दशपूर्वाधिगमोऽस्ति, स्त्रीणामागम दृष्टिवाद ध्ययनप्रतिषेधात्। यदाह भाष्यसुधासुधांशुः"तुच्छा गारवबहुला, चलिंदिया दुव्वला धिईए य। इय अइसेसज्झयणा, भूयावादो य नी थीणं / / 1 / / '' इति / भूतवादी दृष्टिवादः, तथा अयते सास्वदने अज्ञानविकेच त्रयोदश यागा आहारकद्विकोना भवन्ति / आहारकद्विक पुनरेतेष्वज्ञानत्वादेव दुरापास्तम् / तथा-औपशमिकसम्यक्त्वे आहारकद्विकोन्नस्त्रयोदश यागाः, आहारकं त्वत्रापि न घटानियति, यत औपशम्किसम्रक्वं प्रथमसम्यक्त्वोत्पादकाले उपशमश्रेण्यारोहे वा भवति / न च प्रथमसम्यक्त्वोत्पादकाले चतुहेशपूर्वाधिनसंभवस्तदभादाच कधमाहारकद्विकभावः प्रादुर्भावपदवीमियान ? उपशमश्रण्यारुदस्त्वाहारकद्विकं नाऽऽरभत एवं, 11 हा काजम्मकस्यतु लब्ध्युपजीवनेनौल्ला भावतः प्रमादबलचात् उक्तंच-"आहारक पमत्ता, उप्पाएइ . अपमतुति / आहारकस्थितश्योपशमशेणे रभत एव, तस्वभावत्वादिति / तथा-अभव्ये मिथ्यात्वे च चतुर्दशपूर्वाभिमायादेव आहारकतिकवस्त्रियोदश योगा: / त एव पूर्वोक्तास्त्रयादश याग ओदारिकद्रिकेनौदारिकौदारिकमिश्रलक्षणेन ऊना हीना एकादश योगाः सुर सुरगती नरक नरकगतो भवन्ति / तथाहिमनोवाग्योगचतुष्टयक्रियवैक्रियामभकामणलक्षण" एकादश योगाः सुरेषु नारकेषु च घटन्ते / तत्र कार्मणमपान्तरालगताधुत्पतिपश्चमसमय एव, वैक्रियमिश्रमपर्याप्तावर याय, प्याप्त वस्थाया तु वैक्रिय मनोवाग्योगचतुष्टयं वा यत्युनरौदारिकद्विक तद्भवप्रत्ययादेव देवनारकाणां मसंभवति. आहारक द्विकं तु सुरनारकाणां भवस्वभावतया विरत्यभावेन सर्वविरतिरः पचातुर्दश-पूर्वाधिगमासम्भवादेव दूरापास्तमिति / / 26|| कम्मुरलदुगं थावरि, ते सविउव्विदुग पंच इगि पवणे। अस्सन्निचरमवइजुय, विउव्विदुगूण चउविगले // 27 // मार्गणमान्दारिकद्रिकन औदारिकौदारिकमिश्रलक्षणमिति त्रटो योगाः / पासाह- (थावरित्ति) स्थावरकाये पृथिव्यप्तेज वस्पतिकायरूपे वयुकायिकस्य पृथग भणिष्यमानत्वात् अयम त्र भावः-स्थावरचतुष्क कार्मणौदारिकद्विकरूपास्त्रयो योगा भवन्ति / लत्र कार्मणमपान्तरालगतावुत्पनिप्रथमसमये दा / औदारिकमिश्रं स्टपर्याप्तावस्याया. पर्याप्तावस्थायां पुनरौदारिकमिति। ते पूर्वोक्तास्त्रयो योगः सानिमाविक सह वैक्रियद्विकेन वैक्रियवैक्रिय मिश्रलक्षणेन वर्तन्न इनिरगितिक: सन्तः पञ्च भवन्ति ।नेत्याह . 'दति ति) सामान्ताः- एनेकपवने. वायुकाये च / तत्र कर्मणौदारिका टिकनक्षणयोगलान / पावत वैक्रियद्विकभावना त्वेवम- इह किल चतुर्विधा लामामा यान्ति तद्यथा सुक्ष्मा अपर्याप्ताः, सूक्ष्माः पर्याप्ताः, बादरा अपर्याप्तः बादराः पर्याभाश्च / नत्र बादरपर्याप्तानां केचिद्वेक्रियलब्धिसम्भदोऽस्ति तानधिकृत्य वैक्रिय चक्रियमिश्र च लभ्यते / ननु कथमुच्यते केषाशिद्वेक्रियलब्धिसम्भवोऽस्ति? यावता सर्वेऽपिबादरपर्याप्तवायवः सवैक्रिया एव, स्वक्रिया