SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ मग्गणट्ठाण 53 - अभिधानराजेन्द्रः - भाग 6 मग्गणट्ठाण कव्यापकत्वादयाताऽदीनामिति / / 16 / / पजसन्नी केवलदुगे, संजमणनाणदेसमणमीसे। पण चरम पज वयणे, तिय छ व पञ्जियर चक्खुम्मि / / 17 / / (पजसन्नि त्ति) पर्याप्तसंजिलक्षणमेव जीवस्थानं भवति। क्वेत्याहकेवलद्विके केवलज्ञानकेवलदर्शनलक्षणे, संयमेषु सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्परायय-थाख्यातरूपपञ्चप्रकारसंयमवत्सु (मणनाण ति) मनः पर्यायज्ञाने, (देस त्ति) देशयते देशविरते, श्रावके इत्यर्थः, (मणत्ति) मनोयोगे (मीस त्ति) मिश्रे सम्यमिथ्यादृष्टौ / तत्र केवलद्विके संयमेषु मनः पर्यायज्ञाने, देशविरते च संज्ञिपर्याप्तलक्षणं जीवस्थानक बिना नान्यजीवस्थानक संभवति, तत्र सर्वविरतिदेशविरत्योरभावात् / मनोयोगेऽप्येतदन्तरेणान्यजीवस्थानकं न घटते, तत्र मनःसद्भावाश्योगात्। मिश्रे पुनः पर्याप्तसंज्ञिव्यतिरेकेण शेष जीवस्थानक तथाविधपरिणामाभावादेव न सम्भवतीति / तथा पञ्च जीवस्थानानि चरम्पाण्यन्तिमानि पर्याप्तानि पर्याप्तद्वीन्द्रियपर्यापत-श्रीन्द्रियपर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रि-यलक्षणानि (वयणे त्ति) वचनयोगे वाग्यागे भवन्ति, न शेषाणि, तेषु वाग्योगासम्भवात्। (तिय एव पजियर चक्खुम्मि त्ति) चक्षुर्दर्शने त्रीणि जीवस्थायानि पर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियरूपाणि, नान्यानि, तेषु चक्षुष एवाभावात्। अत्रैव मतान्तरेण विकल्पमाह-षट्वा जीवस्थानानि चक्षुर्दर्शने भवन्ति / कथमित्याह-(पज्जियर त्ति) पूर्वप्रदर्शितपर्याप्तत्रिक सेतरमपर्याप्तसहित षड्भवन्ति / इदमुक्तं भवति-अपर्याप्तपर्याप्तचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसज्ञिपञ्चेन्द्रियरूपाणि षट् जीवस्थानानि चतुर्दर्शने भवन्ति, चतुरिन्द्रियाऽऽदीनामिन्द्रियपर्याप्त्या पर्याप्तानां शेषपर्याप्त्यपेक्षया अपर्याप्तानामपि आचार्यान्तरैश्चक्षुर्दर्शनाभ्युपगमात् / यदुक्त पश्चरांग्रहमूलटीकायाम्- "करणपर्याप्तषु चतुरिन्द्रियाऽऽदिषु इन्द्रियपयतिौ सत्यां चक्षुर्दर्शनं भवति।" इति // 17 // थीनरपणिंदि चरमा, चउ अणहारे दु सन्नि छ अपज्जा। ते सुहुम अपज विणा, सासणि इत्तो गुणे वुच्छं / / 18 / / स्त्रीयेदे नरवेदे पञ्चेन्द्रिये च चरमाण्यन्तिमानि पर्याप्ताऽपर्याप्तासंज्ञिसंझिपश्चेन्द्रियलक्षणानि चत्वारि जीवस्थानानि भवन्ति / यद्यपि च सिद्धान्ते असंज्ञिपर्याप्तोऽपर्याप्ती वा सर्वथा नपुंसक एवोक्तः। तथा चोक्त श्रीभगवत्या-''तेणं भंते ! असन्निपंचेन्दियतिरिक्खजोणिया कि इत्थिवेयगा, पुरिसवेयगा, नपुंसगवेयगा ? गोयमा ! नो इत्थिवेयगा, नोपुरिसवेगगा, नपुंसगवेयग त्ति।" तथाऽपीह स्त्रीपुंसलिङ्गाऽऽकारमात्रमङ्गीकृत्य स्त्रीवेदे नरवेदे चासंज्ञी निर्दिष्ट इत्यदोषः। उकं च पञ्चसंग्रहमूलटीकायाम- ''यद्यपि चासंज्ञिपर्याप्तापर्याप्ती नपुंसकौ तथापि स्त्रीपुंसलिङ्गाऽऽकारमात्रमङ्गीकृत्य स्त्रीपुंसावुक्ताविति।" अपर्याप्तकश्चेह करणापर्याप्तको गृह्यते, न लब्ध्यपर्याप्तकः, लब्ध्यपर्याप्त कस्य सर्वस्य नपुंसकत्वात् / अनाहारके-"दुसन्नि छ अपज्ज ति।" द्विविधः संज्ञी पर्याप्तापर्याप्तलक्षणः, षट् अपर्याप्ताश्चैत्यष्ठौ जीवस्थानानि भवन्ति / अयमर्थः-अपर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपवेन्द्रिय - लक्षणानि सप्त जीवस्थानानि, अनाहारके विग्रहगतावक द्वीत्री-वा समयान्यावदाहारासम्भवात् संभवन्ति "विग्गहगइमावन्ना यानालगा समुहया अजोगी / सिद्धाय अणाहारा, सेसा आहारगा जीवा।।१।।'' इतिवचनात्। संज्ञिपर्याप्तलक्षणं जीवस्थानकमनाहरके केवलिसमुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु लभ्यते। उक्तं च-"कार्मणशरीरयोगी, तृतीयके पञ्चमे चतुर्थे च / समयत्रये च तस्मिन्, भवत्यमाहाराको नियमात्॥१॥" (ते सुहमअपज विणासासणि त्ति) सास्वादने सम्यक्त्वे तान्येव पूर्वोक्तानि षट् अपर्याप्तपर्याप्तसंज्ञिद्विकलक्षणान्यष्टौ जीवस्था.. नानि सूक्ष्मापर्याप्तं विना सप्त भवन्ति। एतदुक्तं भवति अपर्याप्तबादरेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसंज्ञिपञ्चेन्द्रियपर्यातापर्याप्तलक्षणानि सप्त जीवस्थानकानि सास्वादने सम्यक्त्वे भवन्तीति। यत्तु सूक्ष्मैकेन्द्रियापर्याप्तलक्षणं जीवस्थानं तत् सास्वादने सम्यक्त्वे न घटामियति / सास्वादनसम्यक्त्वस्य मनाक् शुभपरिणामरूपत्वात् / महासक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानात। सूत्रे च सर्वत्र लिङ्गव्यत्ययः प्राकृतत्वात्, प्राकृते हि लिङ्ग व्यभिचार्यपि। यदाह पाणिनिः स्वप्राकृतलक्षणे- "लिङ्ग व्यभिचार्यपीते।" उहानि मार्गणास्थानकेषु जीवस्थानकानि / कर्म०४ कर्म०। गुणस्थानकानि 'गुणट्ठाण' शब्दे तृतीयभागे 624 पृष्ठे गतानि।) अधुना मार्गणास्थानेष्वेव योगानभिधित्सुः प्रथम विधागानेव स्वरूपत आहसचेयर मीस अस-चमोस मण वइ विउव्वियाऽहारा। उरलं मीसा कम्मण, इय जोगा कम्भमणहारे // 24|| कर्म०४ कम० / (योगव्याख्या 'जोग' शब्दे चतुर्थभाग 16.5 पृष्ठ गता) साम्प्रतमेतामेव मार्गणास्थानेषु निरूपयन्नाह (काममाहात) व्यवच्छेदफलं हि वाक्यमतोऽवश्यमवधारयितव्यम् / तचावधारणमिहैवम् - कार्मणमेवैकमनाहारके न शेषयोगा असम्भवादिति / न पुनरेव कामणमनाहारकेष्वेवेति, आहारकेष्वपि उत्पत्तिप्रथमसमये कार्मणयोगसम्भवात् / "जोएणं कम्मएणं, आहारेई अणंतर जीवो।" इति परममुनिवचनप्रामाण्यात् / नापि कार्मणमनाहारकेषु भवत्येवेत्यवधारणमाधेयम्, अयोगिकेवल्यवस्थायामनाहारकस्याऽपि कार्मणकाययोगाभावात् "गयजोगो उ अजोगी" इति वचनात् / एवमन्यत्रापि यथासम्भवमवधारणविधिरनुसरणीय इति / / 24 / / नरगइ पणिंदि तस तणु, अचक्खु नर नपु कसाय सम्मदुगे। सन्नि छलेसाहारग, भव मइसुओहिदुगे सवे // 25 // नरगतौ मनुष्यगतौ, पञ्चेन्द्रिये, से त्रसकाये, तनुयोगे, अचक्षुर्दर्शने, नरेनरवेदे पुंवेद इत्यर्थः, (नपुत्ति) नपुंसकवेदे कषायेषु क्रोधमानमायालोभेषु, सम्यक्त्वाद्विके क्षायोपशमिकक्षायिकलक्षणे, सज्ञिनि मनोविज्ञानभाजि, षट्स्वपिलेश्यासु, आहारकेभव्ये, मतौ मतिज्ञाने, श्रुते श्रुतज्ञाने,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy