SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ लोभविजय 755 - अमिधानराजेन्द्रः - भाग 6 लोलुअ लोभविजय-पुं०(लोभविजय) लोभोदयनिरोधे, उत्त० 26 अ०। लोमाहार-पुं०(लोमाहार) शरीरपर्याप्त्युत्तरकालं बाह्यया त्यचा लोमभिलोभविजयफलम् - राहारो लोमाहारः / आहारभेदे, सूत्र०२ श्रु०३ अ०। प्रव०। लोभविजएणं भंते ! जीवे किं जणयइ ? लोहविजएणं संतो- | लोय-पुं०(लोच) हस्तेन केशलुञ्चने, पञ्चा० 10 विव० / आ० म०। सिभावं जणयह लोभवेयणिज्जं कम्मनबन्धइ पुथ्वबद्धं च कम्म (लोचकर्ममुहूर्तः ‘णक्खत्त' शब्द चतुर्थभागे 1762 पृष्ठे गतः / ) निजरेइ / / 70 // (पर्युषणायां लोचकरणं 'पज्जुसवणाकप्प' शब्दे पञ्चमभागे 247 पृष्ठे हे भगवन ! लोभविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! उक्तम् / ) लोभविजयेन जीवः सन्तोषिभावं सन्तोषिणो भावः सन्तोषिभावस्तम् | लोयग-न०(लोचक) विगुणे अन्ने, यत्पुनरन्नादि स्वभावादेव लुप्तमाहाउत्पादयति लोभवेदनीयं कर्मन बध्नातिपूर्वनिबद्धंचकर्म निर्जरयति गुणैरनुपेतं तल्लोचकं नाम। बृ०२ उ०। // 70 // उत्त०२६ अ०। लोयग्ग-न०(लोकाग्र) मोक्षे, "लोयग्गं परमपयं मुत्ती सिद्धी सिवं च लोमसण्णा-स्त्री०(लोभसंज्ञा) लोभोदयात्प्रधानभवकारणाभिष्वङ्ग- निव्वाणं।" पाइ० ना०२० गाथा। पूर्विकासचित्तेतरद्रव्योत्पादनक्रियैव संज्ञायतेऽनयेति। भ०७श०८ उ०। लोयण-न०(लोचन) अवलोकने, दर्शन, ज्ञा० 1 श्रु० 1 अ० / उत्ता स्था० / लोभवेदनीयोदयतो लालसत्वेन लोभोदयाल्लोभसत्त्वान्विता नेत्रे, "अच्छी नयनं च लोअणं नित्तं / " पाइ० ना०१११ गाथा। सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा / स्था० 10 ठा०३ लोयणविहाण-न०(लोचनविधान) लोचकरणे, षो०१ विव०। उ०। सचित्तेतरद्रव्यप्रार्थनायाम्, प्रज्ञा०८ पद। लोयणा-स्त्री०(लोचना) उज्जयिन्यां देवलासुतराजभार्यायाम,आ० चू० लोभा-स्त्री०(लोभा) लोभानुगतायां क्रियायाम, आव० 3 अ० / 4 अ०। वाराणस्यामुदितोदयराजभार्यायाम, आ० चू०५ अ०। लोयबज्झ-त्रि०(लोकबाह्य) बहिर्भूते, जनवर्जिते च / प्रश्न० 3 लोभाणु-पुं०(लोभानु) लोभलक्षणकषायसूक्ष्मकिट्टिकायाम्, भ०५ श० आश्र० द्वार। ७उ०। लोयसार-न०(लोकसार) लोकप्रधाने, प्रश्न० 3 आश्र० द्वार। लोमि-त्रि०(लोभिन्) लुब्धे, अनु०। लोयाणी-स्त्री०(लोकानी) वनस्पतिभेदे, प्रज्ञा० 1 पद। लोम-न०(लोम) लुनाति, निलीयन्ते वा अस्मिन् यूका इति लोमम् / कक्षादिजाते केशाकारे रोमाख्ये द्रव्ये, प्रश्न०१ संव० द्वार। लोयायार-पुं०(लोकाचार) प्राण्युपमर्दादिकषायहेतुके कर्मापादाने, येन पुनः पुनः संसारे जन्म भवति तथाभूतानुष्ठाने, आचा०१ श्रु०३ अ० लोमडिया-स्त्री०(लोमडिका) शिवायाम, ज्ञा० 1 श्रु०१ अ०। 1 उ०। लोमपक्खि-पुं०(लोमपक्षिन् ) सारसराजहंसकाकबकादिके पक्षिभेदे, लोल-पुं०(लोल) चपले, ज्ञा०१ श्रु०१ अ० स्था०।लोभेच।"लोला सूत्र०२ श्रु०३ अ०। स्था०। प्रज्ञा० / लालस-लोलुअ-उल्लेहड-लंपडा लुद्धा / ' पाइ० ना० 75 गाथा / से किं तं लोमपक्खी? लोमपक्खी अणेगविहा पण्णत्ता, तं लम्पटे,ज्ञा०१ श्रु०८ अ०। रत्नप्रभायां पृथिव्यां मध्यनरकेन्द्रकात्सीजहा-ढंका कंका जे यावन्ने तहप्पगारा। से तं लोमपक्खी। मन्तकात्पूर्वावलिकायां नरकेन्द्रके, स्था०६ ठा०३ उ०। "से किं तं लोमपक्खी ? लोमपक्खी अणेगविहा पण्णत्ता, तं जहा लोलंठिअ-(देशी) चाटुनि, दे० ना 7 वर्ग 22 गाथा। ढंका कंका कुरला बायसा चक्कवागा हंसा कलहंसा पोयहंसा रायहंसा अडा सेडीवडा वेलागया कोंचा सारसा मेसरा मयूरा सेव-यगा गहरा लोलण-न०(लोलन) परतो लोलने, सूत्र०१ श्रु०५ अ०१ उ०। भूमौ पोंडरिया कामा कामेयगा वंजुलागा तित्तिरा वट्टगा लावगा कपोया __ हस्ते वाऽवज्ञया लोलयति, ध०३ अधि०। कपिंजला पारेवया चिडगा वीसा कुक्कुडा सुगा वरहिगा मयणसलागा | लोलमज्झ-पुं०(लोलमध्य) रत्नप्रभायामुत्तरस्यामावलिकायां नरकोकिला सण्हावरण्णगमादी से तं लोमपक्खी।'' जी०१ प्रति०। __ केन्द्रके, स्था०६ ठा०३ उ०। लोमसिया-स्त्री०(लोमसिका) वल्लीभेदे, व्य०१ उ०। लोलावट्ट-पुं०(लोलावत) रत्नप्रभायां पश्चिमायामावलिकायां लोमहत्थ-पुं०(लोमहस्त) लोममयप्रमार्जनके, औ०। नरकेन्द्रके, स्था०६ठा०३ उ०। लोमहरिस-पुं०(लोमहर्ष) लुनाति निलीयन्ते वा तेषु यका इति लोमानि | लोलावसिट्ट-पुं०(लोलावशिष्ट) रत्नप्रभायाः पृथिव्याः दक्षिणायातेषां हर्षो लोमहर्षः। रोमाञ्चे, उत्त०५ अ०। ज्ञा० / रोमोद्गमे, सूत्र०१ | मावलिकायां नरकेन्द्रके, स्था० 6 ठा०३ उ०। * श्रु०२ अ०२ उ०। लोलिका-न०(लोल्य) चाञ्चल्ये, प्रश्न० 3 आश्र० द्वार। लोमावहार-पुं०(लोमावहार) लोमान्यवहरन्तियेतेलोमावहाराः। लोम- लोलुअ-त्रि०(लोलुप) लोभे, लुब्धे च / "लोला लालस लोलुअकर्तकेषु, प्रश्न० 2 आश्र० द्वार। उल्लेहडलंपडा लुद्धा। पाइ० ना० 75 गाथा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy