________________ लोलुय ७५६-अभिधानराजेन्द्रः - भाग 6 लोहियपाणि लोलुय-पुं०(लोलुष) लम्पटे, उत्त० 2 अ०। पिशिते, उत्त०७ अ०। लोहारंबरीस-पुं०(लोहकाराम्बरीष) लोहकारभ्राष्ट्रेषु, स्था० 8 ठा० गृद्धौ. सूत्र०२ श्रु०६ अ० / रत्नप्रभायां पूर्वावलिकायां नरकेन्द्रके, | 3 उ०। स्था०७ठा०३ उ०। आ० म०। लोहिआअ-नामधातुः(लोहिताय) लोहितस्येवाचरणे, "क्यङोलोलुवाविअ-(देशी) रचिततृष्णे, दे० ना०७ वर्ग 25 गाथा। र्यलुक्॥८३। 138 / / इति यस्य लुक् / लोहिआइ। लोहिआलोव-पुं०(लोप) अदंर्शने, अनु०। अइ। लोहितायते, प्रा०३ पाद। लोह-पुं०(लोभ) द्रव्याद्यभिकाङ्क्षायाम, उत्त०६ अ०। अभिष्वङ्गे, पा०। लोहिच-पुं०(लौहित्य) लोहितग्रंपत्ये, जं०७ वक्ष० / स्था० / "दुक्खं हयं जस्सन होइ मोहो, मोहोहओजस्सन होइ तण्हा।तण्हा भूतदत्ताचार्यशिष्ये, "सब्भावुब्भावणया तत्थं लोहिचणामाणं॥ 40 // हआ जस्स न होइ लोहो, लोहो हओ जस्स न किं-चणाऽवि // 1 // " "नं० शत्रुज्जयपर्वते, ती०१४ कल्प। उत्त०३२ अ०॥"जहालाहो तहा लोहो,लाहा लोहो पवड्डई। दोमासकयं लोहिचायण-न०(लौहित्यायन) लोहितर्षिगोत्रापत्ये, सू०प्र०१० पाहु०। कज्जं, कोडीए विन निट्ठियं / / 1 / / " उत्त०७ अ01गृद्धौ, प्रव०४१द्वार / लोहिणी-स्त्री०(लोहिनी) कन्दविशेषे, उत्त० 36 अ० / भ० / बादअसंतोषात्मके भावपरिणामे, प्रव०२१६ द्वार। "एगे लोभे" स्था०१ रवनस्पतिकायभेदे, प्रज्ञा० १पद। ठा०। मूच्र्छायाम, ध०३ अधि०। लोलतापरिणामे, अष्ट० 3 अष्ट०1 लोहिय-न०(लोहित) रुधिरे, सूत्र०१ श्रु०५ अ० 1 उ०। लोहिलुब्धतायाम्, निग्रहशील त्वे ममत्वबुद्धौ, दर्श०१ तत्त्व / (मायालोभौ यपूयपाइणी' लोहितं-रुधिरम्, पूयम्-रुधिरमेव पक्वं ते द्वे अपि पक्तुं 'कसाय' शब्देतृतीयभागे 368 पृष्ठेव्याख्यातौ।) (अतिलोभतोयक्षत्वा- शीलं यस्यां सालोहितपूयपाचिनी। सूत्र०१ श्रु०५ अ०१3०। सूत्र०। वाप्तिरार्य्यमङ्गोः सा च 'अज्जमंगु शब्दे प्रथमभागे 211 पृष्ठे उक्ता / ) हिड्डुलादिवत् लोहितवर्णपरिणते रक्ते, प्रज्ञा० 1 पद / स्वनामख्याते (अत्र कथा दृष्टान्ताश्च 'लोभ' शब्देऽस्मिन्नेव भागे गताः।) महाग्रहे, "एगे लोहिए।" स्था० 1 ठा०। *लोह-न० / अयसि, प्रश्न०१ आश्र० द्वार। "लोहागरधम्ममाण- लोहियकुंथु-पुं०(लोहितकुन्थु) आरक्तस्वरूपे कुन्थौ, जी०३ प्रति०१ धमधर्मेतिघोसं" लोहस्येवाकरे ध्मायमानस्याग्निना ताप्यमानस्य अधि०२ उ०। धमधमायमानो धमधमेति वर्णव्यक्तिमिवोत्पादयन् घोषः शब्दो यस्य | लोहियक्ख-पुं०(लोहिताक्ष) स्वनामख्याते महाग्रहे, कल्प०१ अधि० सः। भ०१५ श०। "लोहं कालायसं'। पाइ० ना० 230 गाथा। ६क्षण। "दो लोहियक्खा।" स्था० 2 ठा०३ उ०। स्वनामख्याते लोहकडाह-न०(लोहकटाह) बृहत्कुण्डिल्ले, अनु०॥भाजनविशेषे, भ० रत्नविशेषे, रा० / जी० / जं० / प्रज्ञा० / ज्ञा० / सूत्र० / आ० म०। "लोहियक्खपइवंसग" लोहिताक्षमयाः प्रतिवंशा येषां तानिलोहिता- . ५श०६उ01 क्षप्रतिवंशकानिाजी०३ प्रति०४ अघिकाचमरस्य असुरेन्द्रस्य महिषालोहकडाही-स्त्री०(लोहकटाही) कवेल्याम्, भ० 5 श०७ उ०। नीकाधिपतौ, स्था०५ ठा०१०। शक्रस्य देवेन्द्रस्य अपत्यस्थानीये, लोहग्गल-न०(लोहार्गल) पुष्कलावतीविजये स्वनामख्याते नगरे, भ०३श०७ उ०। रत्नप्रभायाः पृथिव्याः स्वनामख्याते काण्डे, स्था० कल्प०१.अधि०७ क्षण। वज्रजङ्घस्य राज्ञःस्वनामख्यातेपुरे चाआ० १०ठा०३ उ०। क० 10 // लोहियक्खकूड-पुं०(लोहिताक्षकूट) जम्बूद्वीपे दीपे गन्धमादने लोहजंघ-पुं०(लोहजङ्घ) उज्जयिनीनगरे चण्डप्रद्योतराजदूते, उत्त०६ वक्षस्कारपर्वते स्वनामख्याते षष्ठे कूटे, स्था०८ ठा०३ उ०। अ०।"लोहजडो लेखहारी, अग्रिभीरुस्तथा रथः / स्त्रीरत्नं च शिवा लोहियक्खबिंवउट्ठ-त्रि०(लोहिताक्षबिम्बोष्ठ) लोहिताक्षरत्नवत् देवी, गजो नलगिरिस्तथा॥१॥"आ० क०४ अ०। द्वितीयवासुदेव बिम्बवच-बिम्बाफलवत् ओष्ठौ येषां तेलोहिताक्षबिम्बोष्ठाः। आरक्तोष्ठेषु, प्रतिशत्रौ, सती०। जी०३ प्रति०४ अधि०। लोहजंघवण-न०(लोहजङ्घवन) मथुरायां स्वनामख्याते वने, ती०८ | | लोहियगंगा-स्त्री०(खोहितगङ्गा) गोशालकपरिभाषिते परिणामभेदे, भ० कल्प। 15 श०॥ लोहज-पुं०(लोहार्य) उत्पन्नकेवलज्ञानवीरस्य भिक्षादायके साधौ, आ० ] लोहियणाम-न०(लोहितनामन् ) यदुदयाजन्तुशरीरंलोहितं रक्त हिडलम०१ अ०1 कादिवद्भवति तल्लोहितनाम / वर्णनामभेदे, कर्म०१ कर्म०। लोहविलीणतत्त-त्रि०(लोहविलीनतप्त) लोहमयस्तद्वत्तप्तम्-अतिताप- लोहियपत्त-पुं०(लोहितपत्र) चतुरिन्द्रियजीवभेदे, प्रज्ञा० 1 पद। विलीनलोहसदृशे, सूत्र०१ श्रु०५ अ०२ उ०। लोहियपाणि-त्रि०(लोहितपाणि) प्राणिवत्कर्त्तनेन लोहितौ रक्तारलोहागरिय-पुं०(लोहाकरिक) लोहाकरोऽस्यास्तीति लोहाकरिकः / ततया पाणी हस्तौ यस्य। प्राणिहिंसया लोहितहस्ते, विपा०१ श्रु०२ लोहखनिस्वामिनि, ओघ०। अ०। ज्ञा०। सूत्र०।