SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ लोभ 754 - अभिधानराजेन्द्रः - भाग 6 लोभवत्तियदंड ति, सुव्रतेन च परिगृहीताः ततः स्वस्थीभूतं तस्य चित्तम्, श्रावकेण तस्स तस्सतप्पत्तियं सावखंति आहिजइ, दुवालसमे किरियट्ठाणे चोक्तम्-भगवन् ! अद्य मया पूर्वार्द्धः प्रत्याख्यातः स किं पूर्णा न वा ? लोभवत्तिएत्ति आहिए। (सू०२८+) इति, ततः सुव्रत उपयोगमूर्ध्वं दत्तवान्, पश्यति गगनमण्डलमनेकतारा- द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यनिकरपरिकरितमर्द्धरात्रोपलक्षितम्, ततो ज्ञातवानात्मनो भ्रमम्, हा ! माणा अरण्ये वसन्तीत्यारण्यकाः, तेच कन्दमूलफलाहाराः सन्तः केचन मूढेन मया विरूपमाचरितम्, धिग् मे लोभाभिभूतस्य जीवितम्, भोः वृक्षमूले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरेश्रावक ! सम्यक् कृतं त्वया, यदहं सिंहकेसरप्रदा-नपूर्वं पूर्वार्द्धप्रत्या- ग्रामादिकमुपजीवन्तो ग्रामस्यान्ते-समीपे वसन्तीति ग्रामान्तिकाः, ख्यानपरिपूर्णताप्रश्नेन संसारे निमज्जन् रक्षितः, सती मे तव चोदना, तथा-वचित्कार्ये मण्डलप्रवेशादिके रहस्यं येषां तेक्वचिद्राहसिकाः,ते तत आत्मानं निन्दन् विधिना च मोदकान् परिष्ठापयन् तथा कथमपि च न बहुसंयता-न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः / एतदुक्तं भवति-न ध्यानानलं प्रज्वालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलान्यपि घाति बाहुल्येन त्रसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविनस्त्वविगानेन कर्माण्युवोष, ततः प्रादुर्भूतं तस्य केवलज्ञानम् ! सूत्रं सुगमम् / उक्तं तापसादयो भवन्तीति, तथानबहुविरतानसर्वेष्वपि प्राणातिपातविरमलोभद्वारम्। पिं०। कषायभेदे, स०४ सम०। गौणमोहनीयकर्मणि,स० णादिषु व्रतेषु वर्तन्ते,किन्तु ?-द्रव्यतः कतिपयव्रतवर्तिनो न भावतः, 51 सम० भ०। मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः / इत्येतदालोभंझाण-न०(लोभध्यान) लोभशब्दोक्तसिंहकेसरमुग्धसुव्रतसाधोरिव विर्भावयितुमाह-'सव्वपाणे त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतदुर्ध्याने, आतु०। जीवसत्त्वेभ्य आत्मनास्वतः अविरताः-तदुपमर्दकारम्भादविरता लोभणिस्सिय-न०(लोभनिश्रित) वणिक् प्रभृतीनामन्यथाक्रीतमेवेत्थं इत्यर्थः / तथा ते पाषण्डिका आत्मना-स्वतो बहूनि सत्यामृषाभूतानि क्रीतमित्यादिरूपे मिथ्यावचने, स्था० 10 ठा०३ उ०। वाक्यानि, एवम्-वक्ष्यमाणनीत्या विशेषेण युञ्जन्ति-प्रयञ्जन्ति, ब्रुवत लोभदंड-पुं०(लोभदण्ड) लोभनिबन्धनप्राणिहिंसायाम, प्रश्न०५ इत्यर्थः / यदि वा-सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषा-भूतानि संव० द्वार। सत्यामृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति-तद्यथा-अहं ब्राह्मणत्वा दण्डादिभिर्न हन्तव्योऽन्ये तुशूद्रत्वाद्धन्तव्याः, तथाहि वद्वाक्यम्- 'शूद्र लोभपडिसलीण-पुं०(लोभप्रतिसंलीन) लोभ प्रतिउभयनिरोधेनोदय व्यापाद्य प्राणायाम जपेत्, किंचिद्वा दद्यात्, तथा क्षुद्रसत्त्वानामनस्थिप्राप्तविफलीकरणेन प्रतिसंलीनः लोभप्रतिसलीनः / प्रतिसंलीनभेदे, कानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजये' दित्यादि, अपरं च अहं स्था० 4 ठा०४ उ०। वर्णोत्तमत्वात् नाज्ञापयितव्योऽन्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, लोभपिंड-न०(लोभपिण्ड) लोभेन पिण्डग्रहणे, पिं०। (अत्रोदातरणं तथा नाहं परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना सुव्रतसाधोः 'लोभ' शब्देऽस्मिन्नेव भागेऽनुपदमेव गतम्।) कर्मकरणाय न ग्राह्योऽन्ये तु शूद्रा ग्राह्या इति, किं बहुनोक्तेन ? लोभभय-न०(लोभभय) लोभश्च भयंचसमाहारद्वन्द्वः,लोभाता भयम्। नाहमुपद्रावयितव्यो-जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या लोभभयद्वये, लोभरूपे भयेच!"सन्तोविणोलोभभयादतीताः" लोभ इति। तदेवं तेषां परपीडोपदेशनतोऽतिमूढतयाऽसंबद्धप्रलापिनामभयादतीताः लोभश्च भयं च समाहारद्वन्द्वः,लोभावा भयं तस्मादतीताः। ज्ञानावृतानामात्मम्भरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतस्था०७ठा०३ उ०। मस्ति, अस्य चोपलक्षणार्थत्वात् मृषावादादत्तादानविरमणाभावोलोभवत्तिय-न०(लोभप्रत्ययिक) लोभदण्डे लोभप्रत्ययिकाभिधाने ऽप्यायोज्यः। अधुनात्वनादिभवाभ्यासाद्दुस्त्यजत्वेन प्राधान्यात्सूत्रेणैद्वादशे क्रियास्थाने, सूत्र०। वाब्रह्माधिकृत्याह- 'एवमेव' इत्यादि, एवमेव-पूर्वोक्तेनैव कारणेनातिइदं द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याह - मूढत्वादिना परमार्थमजानानास्ते, तीर्थकाः स्वीप्रधानाः कामाः स्त्रीअहावरे वारसमे किरियट्ठाणे लोभवत्तिए त्ति आहिला,जे इमे कामाः / (सूत्र०) (तेषां व्याख्या 'इत्थिकाम' शब्दे द्वितीयभागे 586 भवंति, तं जहा-आरंनिया आवसहिया गामंतिया कण्हुई रह पृष्ठे गता।) तदेवंभूतं खलु तेषां तीर्थकानां परमार्थतः साव-द्यानुष्ठास्सिया णो बहुसंजया णो बहुपडिविरया सय्वपाणभूतजीव नादनिवृत्तानामाधाकर्मादिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां- 'तत्प्रत्यसत्तेहिं ते अप्पणो सचामोसाइं एवं निरंजंति, अहं ण हतब्वो यिकंलोभप्रत्ययिकं सावद्यं कर्माधीयते / तदेतल्लोभप्रत्ययिकं द्वादशं / अन्ने हंतवा, अहं ण अज्जावेयय्वो अन्ने अन्जावेयव्वा, अहं ण क्रियास्थानमाख्यातमिति। सूत्र०२ श्रु०२ अ०। स०। आ० चू०। परिघेतल्वो अन्ने परिघेतव्वा, अहंण परितावेयव्वो अन्ने परि- लोभवत्तियदंड-पुं०(लोभप्रत्ययिकदण्ड) लोभप्रत्ययिको दण्ड इति, तावेयव्वा, अहं ण उहवेयध्वो अन्ने उद्दवेयव्वा (सूत्र०) एवं खलु | लोभनिमित्ते द्वादशे क्रियास्थाने, सूत्र० 2 श्रु० 2 अ० /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy