SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ लोगुत्तरतत्त० 752 - अभिधानराजेन्द्रः - भाग 6 लोभ अवबोधस्तस्मात्, तद्भावानुगतमुत्तमं विधिना तेषु गुणेषु भावो बहुमान- कुर्वत्याम्, ध०३ अधि०। स्तेनानुगतं युक्तम्, उत्तमम्-प्रधानम्, विधिनाशास्त्रोक्तेन, स्यादाद- लोण-न०(लवन) "न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दशरादियुक्तं यत आदरकरणप्रीत्यादिसमन्वितं यत् स्यात् तद्देवार्चनं चेष्ट चतुर्वार-सुकुमार कुतूहलोदूखलोलूखले''।। 8 / 11 171 / / इत्यादेः तच देवार्चनमिष्टम् // 14 // स्वरस्य परेण सस्वरव्यजनेन सह ओद्भवति। प्रा० / सामुद्रादिके क्षारे, प्रस्तुतएव संबन्धार्थमिदमाह - प्रज्ञा०१ पद। सैन्धवसौवर्चलादिकेषु, आचा०२ श्रु०१चू०१ अ०१ एवं गुरुसेवादिच, काले सद्योगविघ्नवर्जनया। उ० स्वनिविशेषोत्पन्ने, आचा० १श्रु०१चू०१०१३०लवणपञ्चकं इत्यादिकृत्यकरणं, लोकोत्तरतत्त्वसंप्राप्तिः / / 15 / / चेदम, तद्यथा-सैन्धवं सौवर्चल विडं रोमं सामुद्रं चेति। सूत्र०१ श्रु०७ एवं गुरुसेवादि च-एवं विधिनैव गुरूणां-धर्माचार्यप्रभृतीनाम्, सेवा अ०। (सचित्तलवणग्रहणं मूलगुणपडिसेवना' शब्देऽस्मिन्नेव भागे 346 आदिशब्दात्-पूजनादिग्रहः काले-अवसरे, सद्योगविघ्रवर्जनया, पृष्ठे पृथिवी-कायप्रतिसेवनायां प्रतिषिद्धम्।) सन्तश्च-ते योगाश्च सद्योगा-धर्मव्यापाराः स्वाध्यायध्यानादयस्तेषु लोणग-पुं०(लवणक) वनस्पतिविशेषे, प्रव० 4 द्वार। विघ्रः-उपरोधो विघातस्तस्य वर्जनया गुरुसेवादि विधेयम, इत्यादि- | लोणदेवी-स्त्री०(लवणदेवी) नन्दस्तूपानां चतुर्मुखं खनने सति शिलीमकृत्यकरणम्, एवमादीनां कृत्यानाम्-कार्याणामागमोक्तानां करणम्- यगोरूपत्वेनोत्पन्नायां देव्याम्, "नामेण लोणदेवी रूवेणं नाम अहिविधानम्, लोकोत्तरतत्त्वसंप्राप्तिरुच्यत इति // 15 // तुच्छा / धरणियलाउन्भूया, दीसि सिलामयी गावी।" ति०। इयं च कथं संपद्यत इत्याह - लोणभाव-पुं०(लवणभाव) क्षारभावे, आव० 3 अ०। इतरेतरसापेक्षा, त्वेषा पुनराप्तवचनपरिणत्या। लोणासायण-न०(लवणास्वादन) लवणस्य प्रासने प्रक्षेपे, "एगा दत्ती भवति यथोदितनीत्या, पुंसां पुण्यानुभावेन // 16 // लोणासायणमित्तमवि पडिगाहिया।" कल्प०३ अधि० 8 क्षण / इतरेतरसापेक्षा तु-इतरेतरसापेक्षैव परस्पराविरोधिनी / एषा | लोतुरली-स्त्री०(लोतुरली) वादनार्थे अपर्ववंशखण्डे, नालियत्ति अपव्वा पुनराप्तवचनपरिणत्या-एषा-पुनर्लोकोत्तरतत्त्वसंप्राप्तिराप्तस्य यद्वचनं __भवति सा पुण लोतुरली भण्णति / नि० चू०१ उ०1 तत्परिणत्या-आगमपरिणत्या भवति-यथोदितनीत्या जायते यथोक्त- |लोद्ध-पुं०(लोध्र)वृक्षविशेषे, जी०एस०।ज्ञा०।तद्वक्षत्वग्रूपे हट्टद्रव्ये, न्यायेन पुंसां पुण्यानुभावनपुरुषाणां पुण्यविपाकेन ॥१६॥षो०५ विव०॥ न०। नि० चू० 1 उ०। लोगेसणा-स्त्री०(लोकैषणा) प्राणिगणस्यैषणा-अन्वेषणा / इष्टेषु लोद्धय-पुं०(लुब्धक) व्याधे, "लोद्धयं वाह' पाइ० ना० 248 गाथा। शब्दादिषु प्रवृत्तौ अनिष्टेषु च हेयबुद्धौ,आचा०१ श्रु०४ अ०१ उ०। लोभ-पुं०(लोभ) लोभनमभिकासणं लुभ्यते अनेनेति वालोभः कषायलोगोवयारविणय-पुं०(लोकोपचारविनय) लोकानामुपचारो व्य भेदे, स्था०४ ठा०१3०1(अनन्तानुबन्धिप्रभृतयोऽप्यत्रभेदाः कषाय' वहारस्तेन स एव वा विनयो लोकोपचारविनयः / विनयभेदे, सच शब्दे तृतीयभागे 366 पृष्ठे दर्शिताः।) सप्तविधः / स्था०७ठा०३ उ०। (सच 'विणय' शब्दे दर्शयिष्यते।) लोभश्चतुर्विधः-कर्मद्रव्यलोभो योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यलोट्ट-धा०(स्वप् ) शयने,"स्वपेः कमवस-लिस-लोट्टाः"||८| लोभस्त्वाकरमुक्तिश्विक्कणिकेत्यर्थः, भावलोभस्तु तत्कर्मविपाकः, / 146 / / इति स्वपेः लोट्टादेशः, लोट्टइ, स्वपिति, प्रा०1 तद्भेदाश्चैते- "लोहो हलिदखंजणकद्दमकिमिरायसामाणो'' सर्वेषां असत्थोवहतो आमे अचेयणं, तंदुले लोट्टो भण्णति। अशस्त्रोपहते आमे क्रोधादीनां यथायोगं स्थितिफलानि- "पक्खचउमासवच्छरजावजीअचेतनेतण्डुले, नि० चू० 4 उ०। वाणुगामिणो कमसो। देवनरतिरियनारगगइसाहणहेयवो नेया // 1 // " लोट्टण-न०(लोट्टन) अवधावने, व्य०१ उ०॥ लोभे लुद्धनन्दोदाहरणम्-पाडलिपुत्ते लुद्धणंदो वाणियओ, जिणदत्तो लोट्टय-पुं०(लोट्टक) कुमारावस्थे हस्तिनि, ज्ञा०१ श्रु०१०। सावओ, जियसत्तू राया, सो तलागं खणावेइ, फाला य दिवा कम्पकरेहि *लोट्टयत्-त्रि०। सुप्ते, "लोट्टयं सुवंतं च" पाइ० ना० 226 गाथा। सूरा मोल्लंति दो गहाय वीहीए सावगस्स उवणीया, तेण ते णेच्छिया, णंदस्स उपनीया, गहिया, भणिया य-अण्णे वि आणेजह, अहं चेव गेण्हिलोट्टि-(देशी) उपविष्टे, दे० ना० 7 वर्ग 25 गाथा। स्सामि दिवसे दिवसे गिण्हइ फाले। अण्णया अब्भहिए सयणिज्जा-मंतणए लोढ-पुं०(लोष्ट) शिलापुत्रके, दश०५ अ०। स्मृते, शयिते च। दे० ना० बलामोडीए णीओ, पुत्ता भणिया-फाले गेण्हइ, सो य गओ, ते य आगया, 7 वर्ग 28 गाथा। तेहिंफालाण गहिया, अक्कुट्ठा य गया पूवियसालं, तेहिं ऊणगंमोल्लं ति एवं लोढग-पुं०(लोढक) पद्मिनीकन्दे, ध०२ अधि०। तेएडिया, किट्टपडियं, रायपुरिसेहिंगहिया, जहा क्त्तं रन्नो कहियं। सोनंदो लोढयंती-स्वी०(लोढयन्ती) स्फुटितवनीफलात् कासिनिष्कासनं आगओ भणइ गहिया ण व त्ति, तेहिं भण्णइ-किं अम्हे विगहेण गहिया ?
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy