SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ लोगागमणी 750- अभिधानराजेन्द्रः - भाग 6 लोगुत्तरतत्त० लोगागमणीइ-स्त्री०(लोकागमनीति) लोकन्याये,पञ्चा०१७ विव०। लोगुत्तम-पुं०(लोकोत्तम) लोको-भव्यसत्त्वलोकस्तस्य सकलकलोगाणुवित्ति-स्त्री०(लोकानुवृत्ति) लोकचित्ताराधनायाम्, द्वी०। ल्याणैकनिबन्धनतया भव्यसत्वभावेनोत्तमः लोकोत्तमः। जी०३ प्रति० लोगायत-न०(लोकायत) प्रत्यक्षैकप्रमाणवादिनां जडमात्रपदार्थ 4 अधि०। रा० / लोकस्य सकलकल्याणनिबन्धनतया भव्यत्वभावे नोत्तमः लोकोत्तमः / ध०२ अधि० / लोकस्योत्तमश्यतुस्त्रिंशयुद्धावादिनां बार्हस्पत्यानां शास्त्रे, तस्यलोके विस्तीर्णत्वाल्लोकायतं नाम / तिशयाद्यसाधारणगुणोपपेततया सकलसुरासुरखेचरनिकरनमस्यतया अनु०। सम्म०। दश०। च प्रधानो लोकोत्तमः / स०१ सम०। लोकस्य भव्यसमूहस्य चतुस्त्रिलोगायतिग-पुं०(लौकायतिक) चावकि बृहस्पतिशिष्ये, सूत्र०१ श्रु०१ शदतिशययुक्तत्वाद्वा लोकोत्तमः, सकलसुरासुरादिवन्द्यमानेषु जिनाअ०१3०1"पिव खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्नते।न दिषु, कल्प०१अधि०१क्षण। भ० लोकश्रेष्ठे, आव०४ अ०।आ० चू०| हि भीरु गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्॥१॥"आचा०१श्रु० चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू 4 अ० 2 301 ('पुंडरीय' शब्दे पञ्चमभागे 646 पृष्ठएतन्मतं खण्डितम्) लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो। लोगालोगप्पमाण-न०(लोकालोकप्रमाण)लोकालोकयोस्तद्वयक्त्यो ('पडिक्कमण' शब्दे पञ्चमभागे 270 पृष्ठे चैतद् व्याख्यातम् / ) यत्प्रमाणमनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोका-लोकप्रमाणः। तन्निक्षेपस्यापि तन्निबन्धनत्वान्निश्चयमतभेदादतिसूक्ष्मबुद्धिगम्यमिति लोकालोकप्रदेशपरिमिते आत्मनि, स्था० 5 ठा०३ उ०। लोकोत्तमः ! ल०। लोगालोगपवंच-पुं०(लोकालोकप्रपञ्च) लोके चतुर्दशरज्ज्वात्मके | लोगुत्तमदेव-पुं०(लोकोत्तमदेव) लोकस्य त्रिभुवनान्तर्वर्तिजनस्योत्तमा आलोको लोकालोकस्तस्य प्रपञ्चः / पर्याप्तापर्याप्तकसुभगादिद्वन्द्रवि- लोकोत्तमाः साधवस्तेषां देव आराध्यः। अथवा-लोकानामुत्तमोलोकोत्तमः, कल्पे, तद्यथा-नारको नारकत्वेनावलोक्यते एकेन्द्रियादिरेकेन्द्रियत्वे- स चासौ देवश्च लोकोत्तमदेवः। जिने, वीतरगे, दर्श०५ तत्त्व। नैवं पर्याप्तापर्याप्तकाद्यपि वाच्यम्। आचा०१ श्रु०३ अ०३ उ०। लोगुत्तममइ-स्त्री०(लोकोत्तममति) सत्यजनप्रधानबुद्धयाम्,जिनलोगालोगावलोयणाभोग-त्रि०(लोकालोकावलोकनाभोग) लोका- प्रवचनानुसारिधियाम्, पञ्चा० 3 विव०। लोकयोः समयाप्रसिद्धयोरवलोकनम् आभोग उपयोगोऽस्येति लोका- लोगुत्तरहिइ-स्त्री०(लोकोत्तरस्थिति) लोकातीतमर्यादायाम, अष्ट० 23 लोकावलोकनाभोगः / लोकालोकज्ञातरि, षो०१५ विव०। अष्टा लोगावाई-त्रि०(लोकापातिन) लोकश्चतुर्दशरज्ज्वात्मकः प्राणिगणोवा | लोगुत्तरतत्तसंपत्ति-स्त्री०(लोकोत्तरतत्वसम्प्राप्ति) परमार्थस्य लाभे, तत्रापतितुं शीलमस्येति / कोकाकाशमध्यवर्तिनि, आचा०१ श्रु०१ षो०। अ०१उ०। अधुना लोकोत्तरतत्त्वसंप्राप्तिमाह - लोगुज्जोय-पुं०(लोकोद्योत) लोकप्रकाशे, स्था०। एवं सिद्धे धर्मे , सामान्येनेह लिङ्गसंयुक्ते। तिहिं ठाणेहिं लोगुज्जोए सिया, तं जहा-अरहंतेहिं जायमा- | नियमेन भवति पुंसां, लोकोत्तरतत्त्वसंप्राप्तिः॥ 1 // णेहिं अरहंतेसु पव्वयमाणेसु अरहंताणं णाणुप्पायमहिमासु। एवं सिद्धे धर्मे-पूर्वोक्तनीत्या सामान्येन लोकलोकोत्तराप्रविभागेनेह लोकोद्योतो लोकानुभावात, मनुष्यलोके देवागमाद्वा / 'णाणु-प्पा०' प्रक्रमे लिङ्गसंयुक्ते-प्रतिपादितनीत्या नियमेन-नियोगेन भवति-जायते इति। केवलज्ञानोत्पादे देवकृतमहोत्सवेषु / स्था०३ ठा० 130 / पुंसां-पुरुषाणां लोकोत्तरस्य-लोकोत्तमस्य तत्त्वस्यपरमार्थस्य संप्राप्तिःलोगुजोयगर-पुं०(लोकोद्योतकर) लोकप्रकाशकरे, पाक्षिकदिने लाभ इति। द्वादशानां चतुर्मासक विंशतः सांवत्सरिकदिने चत्वारिंशतो लोको- इयं च यद्रूपा यस्मिँश्च काले संभवति तदेतदभिधातुमाहद्योतकराणां कायोत्सर्गः क्रियते, तत्किमिति ? अत्रोत्तरम्-पाक्षि- आद्यं भावारोग्यं, बीजं वैषा परस्य तस्यैव / कादिदिवसेषु यत्कायोत्सर्गः क्रियते तत्तु प्रतिक्रमणं कुर्वतां यदती- अधिकारिणो नियोगा-चरम इयं पुद्रलावत // 3 // चारशुद्धिर्नाभूत्तदतीचारशुद्धिनिमित्तम्, दिनप्रतिबद्धसंख्यानियमे आदौ भवमाद्यं भावारोग्यम्-भावरूपमारोग्यं तचेह सम्यक्त्वं तद्रूत्वाज्ञाप्रमाणमिति / / 153 // सेन०४ उल्ला० / सांवत्सरिकप्रति पत्वाल्लोकोत्तरतत्त्वसंप्राप्ते/जं चैषालोकोत्तरतत्त्वसंप्राप्तिः, परस्यक्रमणकायोत्सर्गे चत्वारिंशल्लोकोद्योतकरान्कथयित्वा तत्प्रान्ते एको प्रधानस्य तस्यैव-भावारोगस्य मोक्षलक्षणस्य रागद्वेषमोहानां तन्निमिनमस्कारो वक्तव्यः पश्चात् कायोत्सर्गः पारणीयः कश्चिदिति यक्ति, त्तानां च जातिजरामरणादीनां भावरोगरूपत्वात्तदभावरूपत्वाच निश्रेयकश्चिच-प्रान्ते नमस्कारं वक्तव्यं न ब्रूते, तेन किं प्रमाणमिति प्रश्नः ? सस्य, अधिकारिणः-क्षीणप्रायसंसारस्य नियोगान्नियमेन चरमे पर्यन्तअत्रोत्तरम्-सांवत्सरिकप्रतिक्रमणे सनमस्कारश्चत्वारिंशल्लोको भववर्तिनि इयम्-प्रस्तुता पुद्गलावर्तेपुद्गलपरावर्त समयप्रसिद्धे औदाद्योतकरकायोत्सर्गः प्रतिक्रमणहेतुगर्भादावुक्तोऽस्ति, पारम्पर्येणापि रिकवैक्रियतैजसकार्मणप्राणापानभाषामनोभिरेतत्परिणामपरिणततथैव क्रियत इति // 286 // सेन०३ उल्ला०। सर्वपुद्गलग्रहणरूपे॥२॥
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy