________________ लोगसार 746 - अभिधानराजेन्द्रः - भाग 6 लोगहिय न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाएन अंबिले "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम्। न महुरे न कक्खडे न भउए न गरुए न लहुए न उण्हे न निद्धे न मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्॥ लुक्खे न काऊ न रहे न संगे न इत्थी न पुरिसे न अन्नहा 1 // " तथा च-न विद्यते सङ्गोऽमूर्त्तत्वाद्यस्य स तथा, तथा न स्त्री न परिने सन्ने उवमान विजए, अरूवी सत्ता, अपयस्स पयं नऽत्थि। पुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वरात्मप्रदेशैः परिः-समन्ता(सू०१७०) द्विशेषतोजानातीति परिज्ञः, तथा सामान्यातः सम्यग्जानाति-पश्यतीति अत्येति-अतिक्रामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्ग' ति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम-स्वरूपतो न ज्ञायते मुक्तात्मा पत्थानम्-मार्गम् उपादानं कर्मेति यावत् , तदत्येति-अशेषकर्मक्षयं तथाऽव्युपमाद्वारेणादित्यगतिरिव ज्ञायतएव इति चेत् , तन्न, यत आहविधत्ते, तत्क्षयाच किं गुणः स्यादित्याह-विविधम्- अनेकप्रकारं प्रधान- उपमीयते सादृश्यात् परिच्छिद्यते यया सोपमातुल्यता सा मुक्तात्मपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थत्वेन (व्याख्यातो) नस्त-ज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषाम्, कुत एतदिति मोक्षः-अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो- चेदाह-तेषां मुक्तात्मनां वा सत्ता सा अरूपिणी, अरूपित्वं च दीर्धाव्याख्यातरतः, आत्यन्तिकैकान्तिकानाबाघसुखक्षायिकज्ञानदर्शन- दिप्रतिषेधेन प्रतिपादितमेवा किंच-न विद्यतेपदम्-अवस्थाविशेषो यस्य संपदुपेतोऽनन्तमपि कालं संतिष्ठते। किम्भूत इति चेत्, नतत्र शब्दानां सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्पदम्-अभिधानं तच्च नास्तिप्रवृत्तिः,नचसा काचिदवस्थाऽन्तिवाशब्दैरभिधीयेत इत्येतत्प्रतिपाद न विद्यते, वाच्यविशेषाभावात्। यितुमाह-सर्व-निरवशेषाः, स्वराध्वनयस्तस्मान्निवर्तन्ते, तद्वाच्य तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणावाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि-शब्दाः प्रवर्त्तमाना रूपरसगन्ध भिधीयते, तस्य चतदभाव इत्येतद्दर्शयितुमाह-यदिवा-दीर्घ इत्यादिना स्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन्, न चैत रूपादिविशेषनिराकरणं कृतम् / इह तु सत्सामान्यनिराकरणं कर्तुकाम तत्रशब्दादीनां प्रवृत्तिनिमित्तमस्ति, अवः शब्दानभिधेया मोक्षावस्थेति / आहन केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसायः, ऊहस्तकः-एवमेवं चैतत्स्यात्, सच से न सद्देन रूवे न गंधे न रसे न फासे, इच्चेव त्ति वेमि / यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् ? किमिति तत्र तकाभाव (सू०१७१) इतिचेदाह-मननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका स-मुक्तात्मानशब्दरूपः नरूपात्मानगन्धः सरसःनस्पर्श इत्येतावन्त चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीत- एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चि-द्विशेषः सम्भाव्यते त्वात्, तत्रच मोक्षे काशसमन्वितस्य गमनमाहोश्विन्निष्कर्मणः? न येनासौ व्यपदिश्यतेति भावार्थः / इतिरधिकारपरिसमाप्तौ, ब्रवीमिति तत्र कर्मसन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह-ओजः-एकोऽशेष- पूर्ववत्। आचा०१ श्रु०५ अ०६ उ०। मलकलङ्काङ्करहितस, किं च-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः | लोगसारत्थ-पुं०(लोकसारार्थ) त्रैलोक्यप्रधानविजये, बृ०२ उ० कर्मणो वा यत्र सोऽप्रतिष्ठानोमोक्षस्तस्य खेदज्ञोनिपुणो, यदि वा-- | लोगसिद्धिवासि-पुं०(लोकसिद्धिवासिन्) चतुर्दशरज्ज्वात्मके लोकान्ते अप्रतिष्ठानो नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञः, लोक या सिद्धिः प्रशस्तक्षेत्ररूपा तद्वासिनः। ईषत्प्रारभारावासिषु सिद्धेषु, पं0 नाडिपर्यन्तपरिज्ञानावेदनेनच समस्तलोकखेदज्ञता आवेदिता भवति। सू०५ सूत्र। सर्वस्वरनिवर्त्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वन्नाह-सःपरमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्था-नोऽनन्तज्ञानदर्शनो लोगसिरी-स्त्री०(लोकश्री) स्वनामख्याते ज्योतिष्कग्रन्थे, स्था०६ पयुक्तः संस्थानमाश्रित्य-नदी| न ह्रस्वोनवृत्तो नत्र्यस्रो न चतुरस्रोन ठा०३ उ०। परिमण्डलो, वर्णमाश्रित्य-न कृष्णो न नीलो न लोहितो न हारिद्रो न लोगहिय-पुं०(लोकहित) लोकस्यैकेन्द्रियादिप्राणिगणस्य हित आत्यशुक्लो, गन्धमाश्रित्य-न सुरभि-गन्धो न दुरभिगन्धो, रसमश्रित्य-न न्तिकतद्रक्षाप्रकर्षप्ररूपणेनानुकूलवृत्तिर्लोकहितः। स० 1 सम० ! तिक्तोन कटुको न कषायो नाम्लो नमधुरः, स्पर्शमाश्रित्य-न कर्कशोन 'लोकहितेभ्यः' इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः मृदुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रूक्षो, 'न काऊ' इत्यनेन प्राणिवर्गो गृह्यते तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हितो लोकहितः। लेश्या गृहीता, यदि वा-न कायवान् यथा वेदान्तवादिनाम्- 'एक एव ध०२ अधि०। रा०। लोकस्य प्राणिलोकस्य पञ्चास्तिकायात्मकस्य मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति आदित्यरश्मय सा हितोपदेशेन सम्यक्प्ररूपणतया हितो लोकहितः। जीवानां हितइवांशुमन्तमिति, तथा न रुहः 'रुह बीजजन्मनि प्रादुर्भाव च' रोहतीति कारके दयाप्ररूपके, जी०३ प्रति०४ अधि०। कल्प०। लोकशब्देन रुहः, न रुहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्वथा सकलव्यवहारिकादिभेदभिन्नप्राणिलोको गृह्यते पञ्चास्तिकायात्मको वा / शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति। उक्तं च- ल०। जिने, कल्प०१आच०१क्षण। रुचकपर्वतस्य दक्षिणकूटे, द्वी०।