________________ लोगसार 744 - अभिधानराजेन्द्रः - भाग 6 लोगसार पापेषु कर्मस्वसक्ताः-पापापादानानुष्ठानारता 'उदाहु-कदाचित्तान् पापारम्भेभ्य आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा तथाभूतान् साधून आतङ्का-आशुजीवितपहारिणः शूलादयो व्याधि- यत्नवान् क्रियत इत्यायतनंज्ञानादित्रयम् एकम् अद्वितीयमायतनविशेषाः स्पृशन्ति-अभिभवन्तिपीडयन्ति। यदि नामवंततः किमित्याह- मेकायतनं तत्र रतस्तस्य, किंच-इह-शरीरे जन्मनिवा विविधं परमार्थ'इति उदाहु' इत्यादि (मूलसूत्रम् 'तित्थयर' शब्दे चतुर्थभागे 2262 भावनया शरीरानुबन्धात् प्रमुक्तोविप्रमुक्तस्तस्य नास्ति-न विद्यते, पृष्ठे गतम्।) इति एतद्वक्ष्यमाणमुदाहृतवान् व्याकृतवान् , कोऽसौ ?- कोऽसौ ?-मार्गोनरकतिर्यड्मनुष्यगमनपद्धतिः, वर्तमानसामीप्ये वर्तधीरोधीः-बुद्धिः तथा राजते, स च तीर्थकृद् गणधरोवा, किं तदुदाहृत- मानदर्शनान्न भविष्यतीति नास्तीत्युक्तम् ,यदि वा-तस्मिन्नेव जन्मनि वान् ? तैरातकैः स्पृष्टः सन्तान् स्पर्शान-दुःखानुभवान् व्याधिविशेषा समस्तकर्मक्षयोपपत्तेनास्ति नरकादिमार्गः, कस्येति दर्शयति-विरतपादितानध्यासयेत्-सहेत्ता किमाकलय्येत्याह- 'से पुटव' मित्यादि, स स्यहिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति स्पृष्टः पीडितः आशुकारिभिरातडैरेतद्भावयेत्, यथा-पूर्वमप्येतद् पूर्ववत्, सुधर्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना असातावेदनीयविपाकजनितंदुःखं मयैव सोढव्यम्, पश्चाद्व्येतन्मयैव दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि, न स्वमतिसहनीयम्; यतः-संसारोदरविवरवर्ती न विद्यते एवासौ यस्यासाता विरचनेनेति। (आचा०) (अविरतवादी परिग्रहवानिति परिगहावंत' वेदनीयविपाकापादिता रोगातङ्का न भवेयुः, तथाहि-केवलिनोऽपि शब्दे पञ्चमभागे 567 पृष्ठे गतम्!) मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्त आवंती केयावंती लोयंसि अपरिगहावंती एएसु चेव अपरित्सम्भव इति, यतश्चतीर्थकरैरप्येतद्धस्पृष्ट-निधत्तनिकाचनावस्थायातं ग्गहावंती, सोचावई मेहावी पंडियाण निसामिया समियाए धम्मे कविश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये आरिएहिं पवेइए जहित्य मए संधी झोसिए एवमन्नत्थ संधी सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति। दुखोसए भवइ, तम्हा बेमि नो निहणिज्न वीरियं / (सू०१५१) उक्तंच-"स्वकृतपरिणतानां दुर्नयानां विपाकः, पुनरपि सहनीयोऽन्यत्र यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव ते निर्गुणस्य। स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतु अल्पादिषुद्रव्येषुत्यक्तेषु सत्स्वपरिग्रहवन्तो भवन्ति, यदि वैतेष्वेव षट्सु र्जायते-ऽनिच्छतस्ते॥१॥"अपि च-एतदौदारिकं शरीरं सुचिरमप्यौ जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति। स्यात्, कथमपरिग्रहभावः षधसायनाद्युपबृंहितं मृन्मयाऽऽमघटादपि निःसारतरं सर्वथा सदा स्यादित्याह- 'सोचा' इत्यादि, 'वइति सुब्व्यत्ययेन द्वितीयार्थे प्रथमा, विशराविति दर्शयन्नाह- 'भिदुरधम्म' मित्यादि, यदि वा-पूर्व अतो वाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा-आकर्ण्य मेधावी-मर्यादापश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्मस्वभावमित्याह- 'भिदुर व्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा पण्डितानां गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तधम्म' मित्यादि, स्वयमेव भिद्यतइति भिदुरः स धर्मोऽस्य शरीरस्येति परिग्रहपरित्यागादपरिग्रहो भवति। स्यादेतत् कदा पुनरुत्पन्ननिरावरणभिदुरधर्मम्, इदमौदारिकं शरीरं सुपोषितमापवेदनोदयाच्छिरोदरच ज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते ? उच्यतेक्षुरुरः-प्रभृत्यवयवेषु स्वतएव भिद्यत इति भिदुरम्, तथा विध्वंसनधर्म धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यंभावसंभावितं त्रियामान्ते 'समिय'त्ति समता-समशत्रुमित्रता तयाऽऽयैर्धर्मः प्रवेदित इति। उक्त सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवम् तथा अप्रच्युतानुत्पन्नस्थिरैकस्व च-"जो चंदणेण बाहुं, आलिंपइ वा सिणावतच्छेत्ति / संथुणइ जो अ भावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यम् नैवं यत्तदनित्यमिति, जिंदति, महेसिणो तत्थ समभावा ॥१॥"यदिवा-आर्येसुदेशतथा तेन तेन रूपेणोदकधारावच्छश्वद्भतीति शाश्वमम्, ततोऽन्यदशा भाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्श्वतम्, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणू "जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई" त्यादि, अथवा-शमिनो पचयाच्चयः, तदभावेन तद्विचटनादपचयः, चयाऽपचयौ विद्येतेयस्य तच्च भावः शमिता तया सर्वहेयधारातीयवर्तिभिः आर्यः प्रक-घेणादौ वा यापचयिकम् , अतएव विविधः परिणामः-अन्यथाभावात्मको धर्मः धर्मो वेदितः-प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थ-कृद्भिर्धर्माः स्वभावो यस्य यद्विपरिणामधर्मम् / यतश्चैवम्भूतमिदं शरीरकमतोऽ-- प्रज्ञापित इति यावत्। स्याद्-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता स्योपरि कोऽनुबन्धः का मूर्छा ? नास्य कुशलानुष्ठानमृतेऽन्यथा एवेत्यतस्तद्व्युदासार्थ भगवानेवाह- 'जहेत्थे त्यादि, सदेवमनुजायां साफल्यमित्येतदेवाह- 'पासह इत्यादि,पश्यतैनपूर्वोक्तं रूपसन्धि पर्षदि भगवानेवमाह- यथाऽत्र मया ज्ञाना-दिको मोक्षसन्धिः 'झोसिओ' भिदुरधम्माधाघ्रातौदारिकं पञ्चेन्द्रियनिवृतिलाभावसरात्मकम् , दृष्ट्वा त्ति सेवित इति, यदिवा-अत्र-अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति॥ एतत्पश्यतश्च यत्स्यात्त- समभाकोत्मके इन्द्रियनोइन्द्रियोपशमरूपे मया-मुमुक्षणा स्वत एव दाहसम्यगुत्प्रेक्षमाणस्यपश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमव- सन्धान सन्धिः कर्मसन्ततिः, सन्धीयत इति वा भवाद्भवान्तरमनेनेति धारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आङ् अभिविधौ समस्त- | सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः / स झोषितः-क्षपितः अतो