________________ लोगसण्णा 741 - अभिधानराजेन्द्रः - भाग 6 लोगसार लोकसंज्ञोज्झितः साधुः, परब्रह्मसमाधिमान् / निकायान् आरम्भप्रवृत्ता विविधम्-अनेकप्रकारम् विषयाभिलाषितया सुखमास्ते गतद्रोह-ममतामत्सरज्वरः // 8 // परामृशन्ति-उपतापयन्ति, दण्डकशाताडनादिभिर्घातयन्तीत्यर्थः, लोकेति-साधुः-परमात्मसाधनोद्यतः, सुखम् आस्ते-तिष्ठति, किमर्थ विपरामृशन्तीति दर्शयति-अर्थाय-अर्थार्थम् अर्थाद्वा अर्थःकथंभूतः साधुः ? लोकसंज्ञोज्झितः-लोकसंज्ञारहितः, पुनः किंभूतः? प्रयोजनं धर्मार्थकामरूपम्, कर्मणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्यपरब्रह्मणः-शुद्धात्मस्वरूपस्य समाधिः-स्वास्थ्यं तद्वान्-तन्मयः, प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति, तथाहि- धर्मनिमित्तं शौचार्थ आत्मज्ञानानन्दमग्नः, पुनः कथंभूतः ? गतः-नष्टः द्रोहः-मोषणशीलो पृथिवीकार्य समारभन्ते, अर्थार्थ कृष्यादि कुर्वन्ति, कामार्थमाभरणादि, ममता परभावेषु ममकारता, मत्सरः-अहंकारः एव ज्वरः-तापो यस्य एवं शेषेष्वपि कायेषु यथायोगं वाच्यम्, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव स, इत्यनेन कषायकालुष्यरहितः स्वात्मारामः स्यात्मज्ञानी तत्त्वानु तच्छीलतयैव मूगयाद्याः प्राण्युपघातकारिणी क्रियाः कुर्वन्ति, तदेवमर्थाभवयुक्तो मुनिः सुखं तिष्ठति।लोकसंज्ञात्यागेन स्वरूपयोगभोगसुखमना दनाद्व प्राणिनो हत्वा एतेष्वेव षड्जीवनिकायस्थानेषु विविधम्-अनेकनिर्ग्रन्था औदयिकमिन्द्रियसुखं दह्यमानस्वगृहप्रकाशवद् मन्यन्ते न प्रकार सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रियादीन् प्राणिनसुखमस्ति // 8 // इति व्याख्यातं लोकसंज्ञात्यागाष्टकम् / / अष्ट० 23 स्तदुपधातकारिणः परामृशन्ति, तान् प्रपीड्य तेष्वेवानेकश उत्पद्यन्त अष्ट०॥लोकस्यगृहस्थलोकस्य, संज्ञान-संज्ञा! विषयाभिष्वङ्गजनित इति यावत्, यदिया-तत्षड्जीवनिकायबाधाऽवाप्तं कर्म तेष्वेव कायेषूसुखेच्छायाम् , आचा०१ श्रु०२ अ०६ उ०। विषयपिपासायाम् , त्पद्यते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्तिअनुभवन्तीति। नागार्जुनीयाआचा०१ श्रु०३ अ०१ उ०। स्तु पठन्ति- "जावंति केइलोए छक्कायवहं समारभंति अट्ठाए अणट्ठाए लोगसण्णाहय-पुं०(लोकसंज्ञाहत)लोकसंज्ञाव्याकुले, अष्ट० 23 अष्ट। वा'' इत्यादि गतार्थम्, स्याद्-असौ किमर्थमेवंविधानि कर्माणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते? तदुच्यते 'गुरू से कामा' 'से तस्यलोगसहावभावणा-स्त्री०(लोकस्वभावभावना) लोकस्वभावपरिचि अपरमार्थविदः काम्यन्त इति कामाः शब्दादयस्ते गुरवो दुस्त्यजत्वात्, न्तने, ध० 3 अधि० / प्रव० / (लोकस्वभावभावना 'भाव-णा' शब्दे कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुल्लयितुं दुष्करमित्यतस्तदर्थ पञ्चमभागे 1506 पृष्ठे गता।) कायेषु प्रवर्तते, तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच यत्स्यात्तदाह-ततःलोगसार-पुं०(लोगसार) चतुर्दशरज्ज्वात्मकस्य लोकस्य परमार्थे, षड्जीवनिकायविपरामशात परमकामगुरुत्वाचासौ मरण मारः-आयुषः आचा०१ श्रु०५ अ०१ उ०॥ क्षयस्तस्यान्तवर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यभावी मृत्युरेव अपरापसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाह - जन्ममरणात् संसारोदन्वति मज्जनोन्मजनरूपान्न मुच्यते। ततः किमपरलोगस्स उ को सारो, तस्सय सारस्स को हवइ सारो ? | मित्याह-'जओ से इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ दूरे परमपदोतस्स य सारो सारं,जइ जाणति पुच्छिओ साह / / 244 // पायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद् , यदि वा-सुखार्थी कामान्न लोगस्य-चतुर्दशरज्ज्वात्मकस्य कः सारः? तस्यापि सारस्य कोऽपरः परित्यजति, तदपरित्यागे च मारान्तर्वर्ती, यतश्च मारान्तर्वर्ती ततो सारः? तस्यापि सारसारस्य सारं यदिजानासि ततः पृष्टो मया कथयेति जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाद्दूरे। यस्मादसौ कामगाथार्थः। गुरुस्तद्-गुरुत्वान्मारान्तर्वर्ती तदन्तर्वर्त्तित्वात्क्रिम्भूतो भवतीत्यत आह- 'नेव से' इत्यादि, नैवासौ दूरे, यदिवा-यस्य गुरवः कामाः स किं प्रश्नप्रतिवचनार्थमाह - कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह- 'णेव से' त्यादि, नेवासौ लोगस्स सारधम्मो, धम्म पि य नाणसारियं विति। कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वात्संभावितावश्यंभाविकर्मक्षयोपनाणं संजमसारं, संजमसारंच निव्वाणं / / 255 / / पत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकमस्थितिकत्वात्, चारित्रावाप्तासमस्तस्याऽपि लोकस्य तावद्धर्मः सारः, धर्ममपि ज्ञानसारं ब्रुवते, वपि नैवान्तर्नैव च दूरे इत्येतच्छक्यते वक्तुम्, पूर्वोक्तादेव कारणादिति। ज्ञानमपि संयमसारं संयमस्यापि सारभूतं निर्वाणमिति गाथार्थः। अथवा-येने दं प्राणायि किमसावन्तर्भूतः संसारस्याहोस्विहिर्वर्तते उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे इत्याशङ्कयाह- 'णेव से' इत्यादि, नैवासौ संसारान्तः धातिकर्मक्षयात्, सूत्रमुचारयितव्यम् , तच्चेदम् - नापि दूरे अद्यापि, भवोपग्राहिकर्मसद्धावादिति। आवंती, केयावंती लोयंसि विपरामुसंति अट्ठाए अणवाए, एएसु यो हि भिन्नगन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवर्ती स चेव विपरामुसंति, गुरु से कामा, तओ से मारते,जओ से मारते किमध्यवसायी स्यादित्याह - तओ से दूरे, नेव से अंतो नेव दूरे। (सू०१४१) से पासइ फु सियमिव कु सग्गे पणुनं निवइयं 'आवन्ती' त्ति यावन्तो जीवा मनुष्या असंयता वा स्युः, 'के आवंति' वाएरियं एवं बालस्स जीवियं मंदस्स अवियाणओ, त्ति केचनलोके चतुर्दशरज्ज्वात्मके गृहस्थान्यतीर्थिकलोके वा षङ्जीव- | कू राई कम्माई वाले पकुवमाणे तेण दुक्खेण मूढे रविय सत्व अनियजिविय मयस्सर अधियाना