SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ लोगविजय 739 - अभिधानराजेन्द्रः - भाग 6 लोगविरुद्धचाय न्यैर्वा तज्जातीयैः पार्श्वत्थादिभिर्वोत्सर्गरुचिभिर्वा भावितम, काल-तो- विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा, तां च ज्ञपरिज्ञया ज्ञात्वा दुष्पमादिकं कालं दुर्लभद्रव्यकालं वा, भावतो-अरक्तद्विष्टमध्वस्थ- प्रत्याख्यानपरिज्ञया न परिहरेत् , कथं ?-सर्वशः सर्वैः प्रकारोगत्रिभावापन्नमेवं पर्यालोच्य यथा यथा असौ बुध्यते तथा तथा धर्मकथा ककरणत्रिकेणेत्यर्थः, तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाकार्या, एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति / विधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः उक्तं च-"जो हेउवायपक्खम्मि हेउओ आगमम्मि आगमिओ / सो सत्पथव्यवस्थितस्य कुमार्गनिराचिकीषोहिँसाद्यष्टादशपापस्थानससमयपण्णवओ, सिद्धंतविराहओ अण्णो॥१॥"य एवं धर्मकथा- विरतस्यावगतलोकसंज्ञस्य यद्भवति तद्दर्शयति-उद्दिश्यते नारकादिविधिज्ञः स एव प्रशस्त इत्याह च- 'एस' इत्यादि, यो हि पुण्यापुण्यवतो व्यपदेशेनेत्युद्देशः, स पश्य-कस्यपरमार्थदृशो न विद्यते इत्यादीनि च धर्मकथासमदृष्टिविधिज्ञः श्रोतृविवेचकः एषः-अनन्तरोक्तो वीर:- सूत्राण्युद्देशकपरिसमाप्तिं यावत्तृतीयोद्देशके व्याख्यातानि, ततएवार्थोऽकर्मविदारकः प्रशंसितः-लाधितः / किंभूतश्च यो भवतीत्याह-'जे वगन्तव्यः, आक्षेपपरिहारौ चेति। तानि चामूनिबालः पुनर्निहः कामसमबद्धे' इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां नुज्ञः अशमितदुःखः दुःखोदुःखानामेवावर्त्तमनुपरिवर्त्तते। इतिः परिसजन्तूनां प्रतिमोचकः धर्मकथोपदेशदानादिना स च तीर्थकृद्गणधर माप्तौ ब्रवीमीति पूर्ववत्। उक्तः षष्ठोद्देशकः। तत्परिसमाप्तौ चोक्तः सूत्राआचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति। वपुनर्व्यवस्थितान् जन्तून् नुगमः सूत्रालापकनिष्पन्नः, निक्षेपश्च ससूत्रस्पर्शनियुक्तिकः। सा-म्प्रतं मोचयतीत्याह-'उर्ल्ड' इत्यादि, ऊर्वेज्योतिष्कादीन् अधोभवनपत्या- नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, दीन् तिर्यक्षुमनुष्यादीनिति। किंच- 'से सव्वओ' इत्यादि, 'स' इति- संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषां तावेव प्रतिपाद्येते, तयोरधीरोवद्धप्रतिमोचकः सर्वतः-सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं प्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात्प्रत्येक मिथ्यादृष्टित्वम्; शीलमस्येति सर्वपरिज्ञाचारीविशिष्टज्ञानान्वितःसर्वसंवरचारित्रोपेतोवा, अतः पम्वन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते। स एवंभूतः कं गुणमवाप्नोतीत्याह- 'न लिप्पई' त्यादि, न लिप्यते- आचा०१ श्रु०२ अ०६ उ०ालोककषायविजये,संथा। नावगुण्ठ्यते, केन ? क्षणपदेम-हिंसास्पदेन प्राण्युपमर्दजनितेन, क्षण लोगवियस्सि(न)-त्रि०(लोकविदर्शिन) लोकं विषयानुषङ्गावाप्तहिंसाया-मित्यस्यैतद्रूपम्। कोऽसौ ? वीर इति! किमेतावदेव वीरलक्षण दुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति भुतान्यदप्यस्तीत्याह-'से महावी' त्यादि , स मेधावी-बुद्धिमान् यः लोकविदर्शी,अथवा-लोकस्योधिस्तिर्यग्भागगतिकारणायुष्कसुखअणोद्घातनस्यखेदज्ञः-अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणं दुःखविशेषान् पश्यतीति लोकविदर्शी। लोकस्य विशेषतो द्रष्टरि, आचा० कर्म तस्य उत्-प्राबल्येन धातनम्-अपनयनं तस्य तत्र वा खेदज्ञो 1 श्रु०२ अ०५ उ०। निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स लोगवित्त-न०(लोकवृत्त) आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मके मेधावी कुशलो वी इत्युक्तं भवति, किं चान्यत्- 'जे य' इत्यादि, यश्च लोकस्य वृत्ते, आचा०१ श्रु०५ अ०२ उ०। प्रकृतिस्थित्यनुभागप्रदेश-रूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुमृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो लोगविरुद्ध-न०(लोकविरुद्ध) बहुजनविरोधहेतुभूतानुष्ठानविशेषे, पञ्चा० मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, 'अणोद्घातनस्य खेदज्ञ' इत्यनेन 2 विव० / जननिन्थे, जीवा० 13 अधि०।लोकविरुद्धं लोकस्य निन्दामूलोत्तर-प्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य विशिष्टस्य च गुणसमृद्धस्येयम् ,आत्मोत्कर्षश्च, यतः-"परपरिभवकर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनो परिवादादात्मोत्कर्षाच्च बध्यते कमानीचैर्गोत्रं प्रतिभवमनेकभवकोटिपायं च वेत्तीत्येतदभिहितम् , अनेन चापनयनानुष्ठानमिति न पुनरुक्त दुर्मोचम् // 1 // " तथा-ऋजूनामुपहासः गुणवत्सु मत्सरः, कृतघ्नत्वं दोषानुषङ्गः प्रसजति / स्यादेतत्-योऽयमणोद्धातनस्य खेदज्ञो च, बहुजनविरुद्धैः सह सङ्गतिः, जनमान्यानामवज्ञा, धर्मिणां स्वजनानां बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्य आहोस्वित् केवली ? वा व्यसने तोषः, शक्तौ तदप्रतीकारः, देशाधुचिताचारलङ्घनम, वित्ताकेवलिनो यथोक्तविशेषणासम्भवाच्छास्थग्रहणम् , केवलिनस्तर्हि का द्यननुसारेणत्युद्भटातिमलिनवेषादिकरणम्, एवमादिलोकविरुद्धवार्तेति ? उच्यते- 'कुसले' इत्यादि / (आचा०) (आरम्भविषयः मिहाप्यपकीयादिकृत्। यदाह वा-चकमुख्यः- "लोकः खल्वाधारः, 'आरंभ' शब्दे द्वितीयभागे 372 पृष्ठे गतः।) यद्यद्भगवदनाचीर्ण-परिहार्य सर्वेषां धर्मचारिणां यस्मात् / तस्माल्लोकविरुद्धं, धर्मविरुद्धं च तन्नामग्राहमाह- 'छणंछणं' इत्यादि, क्षणु हिंसायाम् , क्षणनं क्षणो. संत्याज्यम् // 1 // " तत्त्यागे च जनानुरागस्वधर्मनिर्वाहरूपा गुणः / हिंसनं कारणे कार्योपचारात्, येन येन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञपरि आहच- "एआइँ परिहरंतो, सव्वस्स जणस्स वल्लहो होइाजणवल्लज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद् , यदिवा-क्षण:-अवसरः हत्तणं पुण, नरस्स सम्मत्ततरुवीयं // १॥"ध०२ धि०। कर्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वा आसेवनापरिज्ञया च आश्वरेदिति। / लोगविरुद्धचाय-पुं०(लोकविरुद्धत्याग) सर्वजननिन्दादिलोकविरुद्धाकिं च- 'लोयसन्नं' इत्यादि, लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञा- | नुष्ठानवर्जने, ध०२ अधि०। ल०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy