SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ लोगविजय 736 - अभिधानराजेन्द्रः - भाग 6 लोगविजय स्तीर्थकरेण चानुज्ञातोऽतः प्राणिनः प्राणान् गृह्णन्न दत्तग्राही, सावद्यो- पचारात्प्राणिनः प्रव्यथिताः-नानाप्रकारैर्व्यसनोपनिपातैः पीडि-ताः, पादानाच पारिग्राहिकः,परिग्रहाच मैथुनरात्रिभोजने अपि गृहीते, यतो __ सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः नापरिगृहीतमुपभुज्यते परिभुज्यते चेत्यतोऽन्यतरारम्भे षण्णामप्या- पाषण्डिकैर्यत्याभासैश्चेति वा / यदि नाम अत्र प्रव्यथिताः प्राणिनस्ततः रम्भः / अथवा-अनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं किमित्याह-'पडि' इत्यादि एतत् संसारचक्रवाले स्वकृतकर्मफलेश्वस्याद् ? अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथ राणामसुमतां गृहस्थादिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथनं वैकतरमपि पापसमारम्भंय आरभते स षट्स्वन्यतरस्मिन् कल्पतेयोग्यो प्रत्युपेक्ष्य विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते भवति, अकर्तव्यप्रवृत्तत्वाद् , अथवा-एकतरमपि यः पापारम्भं करोत्य- नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः-शारीरमानससावष्टप्रकारं कार्मादयषट्स्वन्यतरस्मिन् कल्पतेप्रभवति, पौनःपुन्येनो- दुःखोत्पादनं तस्मै नो कर्म कुर्याद् , येन प्राणिनांपीडोत्पद्यते तमारम्भ त्पद्यत इत्यर्थः, स्यात्-किमर्थमेवंविधं पापकं कर्म समारभते ? नविदध्यादिति भावार्थः। एवं च सति किं भवतीत्याह- 'एस' इत्यादि, तदुच्यते- 'सुहट्ठी लालप्पमाणे' सुखेनार्थः सुखार्थः स विद्यते यस्या येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा-एतत्तत्त्वतः परिज्ञानं प्रकर्षणोच्यते साविति मत्वर्थीयः, स एवम्भूतः सन्नत्यर्थं लपति पुनः पुनर्वा लपति प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफलरहितमिति। एवं द्विविधलालप्यते वाचा कायेन धावनवल्गनादिकाः क्रियाः करोति मनसा च याऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं तत्साधनोपायांश्चिन्तयति। तथाहि-सुखार्थी सन् कृष्यादि-कर्मभिः भवतीत्याह-'कम्मोवसंति' त्ति कर्मणाम्-अशेषद्वन्द्ववातात्मकसंसारपृथिवी. समारभते, स्नानार्थमुदकं, वितापनार्थमग्निं, धर्मापनोदार्थ तरु-बीजभूतानामुपशान्तिः-उपशमः कर्मक्षयः प्राणिनिकारक्रियानिवृवायुम्, आहारार्थी वनस्पतिं, त्रसकायं वा इति असंयतः संयतो वा तेर्भवतीत्युक्तं भवति। रससुखार्थी सचित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथा-- अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य संभवमायोज्यम् / स चैवं लालप्यमानः किंभूतो भवतीत्याह- 'सएण' मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह - इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मवीजं तदात्मीयं दुःखतरु- जे ममाइयमइं जहाइ से चयइ ममाइयं, से हु दिट्ठपहे मुणी कार्यमाविर्भावयति, तच तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन जस्स नऽत्थि ममाइयं, तं परिनाय मेहावी वाइत्ता लोग वंता स्वकीयेन दुःखेनस्वकृतकर्मोदयजनितेन मूढः-परमार्थमजानानो लोगसन्नं से मइमं परिकमिजासित्तिबेमि॥"नारई सहई वीरे, विपर्यासमुपैतिसुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च वीरे न सहई रतिं / जम्हा अविमणे वीरे, तम्हा वीरे न रज्जइ विपर्यासोदुःखंतदुपैति। उक्तंच- "दुःखद्विट्सुखलिप्सुर्मोहान्धत्यादृष्ट- ॥१॥"(सू०६८) गुणदोषः / यां यां करोति चेष्टां, तया तया दुःखमादत्ते॥६॥" यदि वा- ममायितं-मामकं तत्र मतिर्ममायितमतिस्तां यः परिग्रहविपाकज्ञो मूढो-हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति-हितमप्यहित- जहाति-परित्यजतिसममायितं-स्वीकृतं परिग्रहं जहाति-परित्यजति / बुद्ध्याऽधितिष्ठत्यहितं च हितबुद्ध्येति, एवं कार्याकार्यपथ्यापथ्य- इह द्विविधः परिग्रहोद्रव्यतो, भावतश्च / तत्र परिग्रहमतिनिषेधादान्तरो वाच्यावाच्यादिष्वपि विपर्यासो योज्यः / इदमुक्तं भवति-मोहोऽज्ञानं भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच बाह्यो द्रव्यपरिग्रह मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते इति / अथवा-काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञान तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, पात्रतां व्रजतीति। पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह- 'सएण' ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावाइत्यादि-स्वकीयेनात्मना कृतेन प्रमादेन मद्यादिना विविधमिति मद्य- नगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहत्व। विषयकषायविकथानिद्राणां स्वभेदग्रहणम् , तेन पृथग्-विभिन्नं व्रतं यदि नामैवं ततः किमित्याह- 'से हु' इत्यादि, यो हि मोक्षैकविधहेतोः करोति। यदिवा-पृथु विस्तीर्णम्'वय मिति-वयन्ति-पर्यटन्ति प्राणिनः संसारभ्रमणकारणात्परिग्रहान्निवृत्ताध्यवसायः, हुः-अवधारणे, सएवं स्वकीयेन कर्मणा यस्मिन् स वयः-संसारस्तं प्रकरोति, एकैकस्मिन् मुनिः, दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा-दृष्टभयःकाये दीर्घकालावस्थानाद् / यदि वा-कारणे कार्योपचारात् स्वकीयेन अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालीच्यनानाविधप्रमादकृतेन कर्मणा वयः-अवस्थाविशेषस्तमेकेन्द्रियादि- मानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यग्गे कललार्बुदादितदह-तिबालादिव्याधिगृहीतदारिद्र्यदौर्भाग्यव्यस- ज्ञातभयत्वमवसीयत इति। एतदेवपूर्वोक्तं स्पष्टयितुमाह- जस्स' इत्यादि नोपनिपातादिरूपं प्रकर्षण करोति-विधत्त इति / तस्मिश्च संसारेऽ- यस्य ममायितं-स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति संबन्धः। वस्थाविशेषे वा प्राणिनः पीड्यन्ते इति दर्शयितुमाह- 'जंसिमे इत्यादि, किं च- 'त' इत्यादि, तम्-पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे परिज्ञया परिज्ञाय मेधावीज्ञातज्ञेयो विदित्वा लोकम्-परिग्रहाग्रहएकेन्द्रि-याद्यवस्वाविशेषेवा इमे-प्रत्यक्षगोचरीभूताः 'प्राणाः' इत्यभेदो- | योगविपाकि नमेकेन्द्रियादिप्राणिगणं वान्त्वा-उद्गीर्य लोकस्य-प्राणिग
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy