________________ लोगविजय 732 - अभिधानराजेन्द्रः - भाग 6 लोगविजय ति फल्गुताम् , उक्तं च- "कृमिकुलचितं लालाक्लिन्नं विगन्धि पृष्ठे। 'अपारंगम' इत्यादिकस्य व्याख्या च 'अपारंगम' शब्दे तस्मिन्नेव जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थिनिराभिषम् / सुरपति-मपि भागे 606 पृष्ठे गता।) अथ तीरपारयोः को विशेष इति, उच्यते-तीरम्श्या पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् मोहनीयक्षयः, पारंशेषघातिक्षयः, अथवा-तीरं-घातिचतुष्टयापगमः, पारं // 1 // " इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह- 'भोयणाए' भवोपग्राह्यभाव इत्यर्थः, स्यात्-कथमोघतारी कुतीर्थादिको न भवति भोजनम् उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, तीरपारगामी चेत्याह- 'आयाणिज्ज' इत्यादि, आदीयन्ते-गृह्यन्ते क्रियावतश्च किं भवतीत्याह-'तओसे' इत्यादि, ततः (से)तस्यावलग- सर्वभावा अनेनेत्यादानीयं-श्रुतंतदादाय तदुक्तेतस्मिन् संयम-स्थानेन नादिकाः क्रियाः कुर्वतः एकदा-लाभान्तरायकर्मक्षयोपशमे विविधम् - तिष्ठति, यदि वा-आदानीयम्-आदातव्यं भोगाङ्ग द्विपदचतुष्पनानाप्रकारम् परिशिष्टम्-प्रभूतत्वाद्भुक्तोद्धरितम् , सम्भूतम्-सम्यक्- दधनधान्यहिरण्यादि तदादाय-गृहीत्वा, अथवा- मिथ्यात्वाविरतिपरिपालनाय भूतं-संवृत्तं, किं तत् ? महन्य तत्परिभोगाङ्गत्वादुपकरणं च प्रमादकषाययोगैरादानीयं-कादाय, किंभूलो भवतीत्याह-तस्मिन्महोपकरणं-द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असा- ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठतिवप्यन्तरायोदयान तस्योपभोगायेत्याह- 'तं पि से' इत्यादि, तदपि नात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थानेन तिष्ठति, विपर्ययानुष्ठायी समुद्रोत्तरणरोहणखननविलप्रवेशरसेन्द्रमर्दनराजावलगनकृषी- च भवतीति दर्शयति- 'वितह' इत्यादि, वितथम्-असद्भूतं दुर्गतिहेतुं वलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं तत्तथाभूतमुपदेशं प्राप्य अखेदज्ञः-अकुशलः खेदज्ञो वाऽसंयमस्थाने सत् 'से' तस्यार्थोपार्जनोपायक्लेशकारिणः एकदा-भाग्यक्षये दायादाः- तस्मिश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेsपितृपिण्डोदकदानयोग्याः विभजन्ते-विलुम्पति, अदत्तहारोवादस्युर्वा ध्युपपन्नो भवतीति यावत्, अथवा-वितथमिति आदानीयभोगाङ्गव्यतिअपहरति, राजानो वा विलुम्पन्ति-अवच्छिन्दन्ति नश्यति वा स्वत रिक्तं संयमस्थानं तत्प्राप्य खेदज्ञो निपुणत्तस्मिन्स्थाने आदानीयस्य एवाटवीतः, 'से' तस्य विनश्यति वा जीर्णभावापत्तेः अगारदाहेन वा- हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयतीत्यर्थः / गृहदाहेनवा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति अयं चोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्त्त - इति-एवं बहुभिः प्रकारैरुपार्जितोऽप्यों नाशमुपैति, नैवोपार्जयितुरु मानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथाऽपतिष्ठत इत्युपदिश्यते। सः-अर्थस्योत्पादयिता परस्मै-अन्यस्मै अर्थाय वसरं यथाविधेयं स्वत एव विधत्त इत्याहप्रयोजनाय अन्यप्रयोजनकृते क्रूराणिगलकर्तनादीनि कर्माणि-अनुष्ठानानि बालः-अज्ञः प्रकुर्वाणः-विदधानः तेन-कर्म-विपाकापादितेन उद्देसोपासगस्स नऽस्थि, बाले पुण निहे कामसमणुने असदुःखेन-असातोदयेन संमूढः-अपगतविवेकः विपर्यासमुपैति-अपगत मियदुक्खं दुक्खी दुक्खाणमेव आवटें अणुपरियट्टइ। त्ति बेमि। सदसद्विवेकत्वात्कार्यमकार्य मन्यते व्यत्ययं चेति। उक्तंच-"रागद्वेषा (सू०५१) भिभूतत्वात्कार्याकार्यपराङ्मुखः / एष मूढ इति ज्ञेयो, विपरीत-विधायकः उद्दिश्यते इत्युद्देशः-उपदेशः सदसत्कर्तव्यादेशः सपश्यतीति पश्यः स / / 1 // " तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवादुःखमृच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपा- पश्यतीति पश्यकःसर्वज्ञस्तदुपदेशवर्ती वा तस्य, उद्दिश्यत इत्युद्देशोविर्भावकमाललम्बिरे मुनयः, अदश्च मया न स्वमनीषिकयोज्यते सुध- नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वास तस्य न विद्यते, तस्य मस्वामी जम्बूस्वमिनमाह, यदि स्वमनीषिकया नोच्यते कौत-स्त्यं द्रागेव मोक्षगमनादिति भावः। कः पुनर्यथोपदेशकारी न भवति, इत्याहतीदमित्यत आह- 'मुणिणा' इत्यादि, मनुतेजगतस्त्रिका-लावस्था- 'बाले' इत्यादि, बालो नाम रागादिमोहितः सः पुनः कषायैः कर्मभिः मिति मुनिःतीर्थकृतेन एतद्-असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षणादौ वा परीषहोपसर्गा, निहन्यत इति निहः निपूर्वाद्धन्तेः कर्मणि डः / अथवासर्वस्वभावानुगामिन्या वाचा वेदितं-कथितं वक्ष्यमाणं च प्रवेदितम् , किं स्निह्यत इति स्निहः स्नेहवाम्रागीत्यर्थः, अत एवाह-'कामसमणुण्णे' तदित्याह- 'अणोह' इत्यादि, ओघो द्विधा, द्रव्यभावभेदात् , द्रव्यौघो कामाः-इच्छा-मदनरूपा सम्यग्मनोज्ञा यस्य स तथा, अथवा-सह नदीपूरादिको, भावौघोऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राण्यनन्तमपि मनोहर्वर्तत इति समनोज्ञो गमकत्वात्सापेक्षस्यापि समासः, कामैः कालमुह्यते, तम्ओघं ज्ञानदर्शनचारित्रवोहित्थस्थाः तरन्तीत्योघन्तरा सह मनोज्ञः कामसमनोज्ञःस, यदि वा-कामान् सम्यगनुपश्चान ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश् , खित्वान्मुमागमः, स्नेहानु-बन्धाञ्जानाति सेवत इति कामसमनोज्ञः, एवंभूतश्च एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः, यद्यपि तेऽ.. किंभूतो भवती-त्याह- 'असमियदुक्खे' अशमितम-अनुपशमितं प्योघतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरण-समर्था विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःख अत भवन्तीति / आह च- 'नो य ओहं तरित्तए' न च-नैव ओघं-भावौधं एव दुःखी शारीरमानसाभ्यां दुःखाभ्याम, तत्र शारीरं कण्टकशस्त्रतरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्ती-त्यर्थः, (आचा०) गण्डलूतादिसमुत्थम् मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभ('अतीरंगमा' इत्यादिकस्य व्याख्या' अतीरं-गम' शब्दे प्रथमभागे 468 | दारिद्रयदौर्भारयदौर्मनस्यकृतं तद्विरूपमपि, दुःखं विद्यते यस्याऽसौ