________________ लोगविजय 726 - अभिधानराजेन्द्रः - भाग 6 लोगविजय स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम्- वा भवतीति ।(आचा०) (एत-च साम्प्रतक्षिणामपि युज्येत यद्यज"मासैरष्टभिरलाच, पूर्वेण वयसाऽऽयुषा। तत् कर्तव्यं मनुष्येण, येनान्ते रामरत्वं दीर्घायुष्कं वा स्यात् / इत्यादि 'आउ' शब्दे द्वितीयभागे पृष्ठे सुखमेधते // 1 // " धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति। गतम्) (येऽपि दीर्घायुष्कस्थिस्तिकाः उपक्रमणकारणाभावे आयुःकिमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह- 'संजोगट्ठी' संयुज्यते स्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराऽभिभूतविग्रहां जघन्यसंयोजनं वा संयोगोऽर्थः-प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी, तमामवस्थामनुमवन्तीति 'आतट्ठ' शब्दे द्वितीयभागे 156 पृष्ठे दर्शितम्।) तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्वभार्वादिः संयोगस्तेनार्थी. अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुतत्प्रयोजनी, अथवा-शब्दा दिविषयः-संयोगो मातापित्रादिभिर्वा तेनार्थी दयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते, तच्चावधावनं संयमाद् कालाकालसमुत्थायी भवतीति / किं च- 'अट्ठालोभी' अर्थो रत्न यैर्हेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽचष्टे - कुप्यादिस्तत्र आसमन्ताल्लोभोऽर्थालोभः स.विद्यते यस्येत्यसावपि बिइउद्देसे अदढो, उ संजमे कोइ हुन्छ अरईए। कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि-असावति अन्नाणकम्मलोभा-इएहिं अज्झत्थदोसेहिं / / 197 // क्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि इह हि प्रथमोद्देशके बढ्यो नियुक्तिगाथाः अस्मिंस्त्वियमेवैकेत्यतो सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगण मन्दबुद्धेः स्यादारेका, यथा-इयमपि तत्रत्यैवेत्यतो विनेयसुखसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरुपभोग प्रतिपत्त्यर्थं द्वितीयोद्देशकग्रहणमिति। कश्चित्कण्डरीकदेशीयः संयमेधावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, सप्तदशभेदभिन्ने अदृढःशिथिलो मोहनीयोदयादरत्युद्भवा-द्भवेत् , उक्तंच-"उक्खणइ खणइ निहणइ, रत्तिंण सुअति दिया विय ससंको। मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत् , ते चाध्यात्मदोषा अज्ञानलोलिंपइ ठएइ सययं, लंछियपडिलंछियं कुणइ।।१।। जसुनताव रिक्को, भादयः, आदिशब्दादिच्छामदनकामानां परिग्रहः, मोहस्याज्ञानलोभजेमेउं न विय अज्जमजीह। नऽविय वसीहामि घरे, कायध्यमिणं बहुं अज्ज कामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथार्थः / ननु चारतिमतो ॥२॥"पुनरपि लोभिनोऽशुभव्यापारानाह-'आलुंपे' आ-समन्ताल्लु-." मेधाविनोऽनेन सूत्रेणोपदेशो दीयते, यथा-संयमारतिमपवर्तेत, मेधावी म्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्या चात्र विदितसंसारस्वभावो विवक्षितः, यश्चैवंभूतो नासावरतिमान् कर्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिकामुष्मिकविपाककारिणीर्निर्ला तद्वांश्चन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाज्छनगलकर्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च-'सहसकारे' करणं च्छायातपयोरिव नैकत्रावस्थानम् , उक्तं च-"तज्ज्ञानमेव न भवति, कारः, असीक्षित-पूर्वापरदोषं सहसा करणं सहसाकारः, स विद्यते यस्मिन्नुदिते विभाति रागगणः / तमसः कुतोऽस्ति शक्तिर्दिनकरकिरयस्येति "अर्शआदिभ्योऽच्"(पा०५-२-१२७) अथवा-छान्दसत्वा णाग्रतः स्थातुम् ? // 1 // " इत्यादि, यो ह्यज्ञानी मोहोपहतचेताः स त्कर्तर्येवघञ् , करोतीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिी विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्रप्रत्यनीके रत्यभावं विदध्याद्, आहचकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेद "अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभनादितो विनश्यति, लोभाभिभूतो ह्यर्थकदृष्टिस्तन्मना-स्तदर्थोपयुक्तो- वाभोगतुङ्गार्जने वा। विद्वचित्तं भवति हि महन्मोक्षमार्गकतानं, नाल्पऽर्थमेव पश्यति नापायान् , आह च-'विणिविट्ठ-चित्ते' विविधम् स्कन्धे विटपिनि कषत्यसभिर्ति गजेन्द्रः॥१॥"नैतन्मृष्यामहे, यतो अनेकधा निविष्टस्थितमवगाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा ह्यवाप्तचारित्रस्यायमुपदेशा दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, शब्दादिविषयोपभोगे वा चित्तम्-अन्तः-करणं यस्य स तथा, पाठान्तरं तत्कार्यत्वाचारित्रस्यानच ज्ञानारत्ययोर्विरोधः, अपितु-रत्यरत्योः, वा-'विणिविट्ठचिट्टे' ति विशेषेण निविष्टा कायवाग्मनसांपरिस्पन्दात्मि- ततश्च संयमगता रतिरेवारत्या बाध्यते न ज्ञानम् , अतो ज्ञानिनोऽपि काऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः। तदेवं मातापित्रादि- चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो बाधकम् ,न संयमारतेः। तथा चोक्तम्-"ज्ञानं भूरियथार्थवस्तुविषय वा किम्भूतो भयतीत्याह-'इत्थ' इत्यादि, अत्र-अस्मिन्मातापित्रादौ स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्क्ते न कर्तृस्वयम् / शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथिवीकायादिजन्तूनां दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षता, सर्वः स्वं विषयं यच्छस्त्रम्-उपधातकारि तत्र पुनः पुनः प्रवर्त्तते, एवं पौनःपुन्येन शस्त्रे प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः // 1 // " तथेदमपि भवतो न प्रवृत्तो भवति, यदि-पृथिवीकायादिजन्तूनामुपघाते वर्तते, तथाहि- कर्णविवरमगाद् यथा-'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती' 'शसु' हिंसायाम् , इत्यस्माच्छस्यते-हिंस्यत इति करणे ष्ट्रन् विहितः, त्यतो यत्किश्चिदेतत्, अथवा-नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपतच स्वकायपरकायादिभेदभिन्नमिति / पाठान्तरं वा 'एत्थ सत्ते पुणो देशो मेधावी संयमविषये मा विधादरतिमिति / संयमारतिनिवृत्तश्च पुणो' अत्र-मातापितृशब्दादिसंयोगे लोभार्थी सन् सक्तोगृद्धः अध्युपपन्नः सन् कं गुणमवाप्नोतीत्याह-'खणंसि मुक्के' परमनिरुद्धः कालः-क्षणः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी ___ जरत्पदृशाटिकापाटनदृष्टान्तसमयप्रसाधितः,तत्र मुक्तो विभक्ति