________________ लोगविजय 725 - अभिधानराजेन्द्रः - भाग 6 लोगविजय भोगेसु लोगनिस्साई, लोगे अममिजिया चेव / / 163 // / जानानस्तत्तद्विधत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथातत्र प्रथमोद्देशकाधिकारः-स्वजने-मातापित्रादिके अभिष्वङ्गोऽधि- जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रम्-'माया मे पिया मे' दानुसारी सबलवाहनः क्षयमगात्, स्नुषा मे न जीवन्तीत्यारम्भादौ इत्यादि, 1, अदढत्तं वीयगम्मि' ति। द्वितीय उद्देशके अदृढत्वं संयमेन प्रवर्तते, 'सखिस्वजनसंग्रन्थसंस्तुता मे' सखा मित्रं स्वजनः पितृव्यादिः कार्यमिति शेषः, विषयकषायादौ चादृढत्वं कार्यमिति, वक्ष्यतिच-'अरइं संग्रन्थः स्वजनस्यापि स्वजनः पितृव्यपुत्रश्यालादिः संस्तुतोभूयो भूयो आउट्टे मेहावी' २.तृतीय उद्देशके 'माणो अअत्थसारो अत्ति जात्याधु- दर्शनेन परिचितः, अथवा-पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संपेतेन साधुना कर्मवशाद्वि-चित्रतामयगम्य सर्वमदस्थानानां मानो न स्तुतः श्यालकादिः स इह ग्राह्यः, सच मेदुःखित इति परिप्यते, विविक्तं कार्यः, आह च-'के गोआवादी ? के माणावादी' त्यादि, अर्थसारस्य च शोभनं प्रचुरं वा उपकरणंहस्त्यश्वरथासनमञ्चकादिपरिवर्तनं द्विगुणत्रिनिस्सारता वर्ण्यते, तथा च-'तिविहेण जा अवि से तरथ मत्ता अप्पा वा गुणादि-भेदभिन्नं तदेव, भोजन-मोदकादि आच्छादनंपट्टयुग्मादितच बहुगावे' त्यादि 3, चतुर्थे तु 'भागेसुत्ति भोगेष्वभिष्वङ्गो न कार्य इति मे भविष्यति नष्ट वा। 'इचत्थ' मिति इत्येवमर्थं गृद्धो लोकः तेष्वेव शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च-'थीहिं लोए पव्वहिए' 4, मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पञ्चमे तु 'लोगाणिस्साए' त्ति त्यक्तस्वजनधनमानभोगेनापि साधुना पोषको वेत्येवं मोहितमना वसेत्-तिष्ठेदिति, उक्तं च-'पुत्रा मे भ्राता मे, संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति स्वजना मे गृहकलत्रवर्गो मे। इतिकृतमेमेशब्द, पशुमिव मृत्युर्जनं हरति शेषः, तथा च सूत्रम्-'समुट्ठिए अणगारे इत्यादि० जाव परिव्वए 5, // 1 // पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् / कृमिक इव षष्ठोद्देशके तु-'लोए अममिजया चेव' लोकनिश्रयाऽपि विहरता साधुना कोशकारः, परिग्रहाद् दुःखमाप्नोति // 2 // " तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्यम्, पङ्कजयत्तदा अमुमेवार्थं नियुक्तिकारो गाथाद्वयेनाह - धारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-"जे ममाईयमई जहाति से जहाति ममातियं' इति गाथातात्पर्यार्थः / / आचा०१ श्रु०२ संसार छेत्तुमणो, कम्मं उम्मूलए तदद्वाए। अ०१उन उम्मूलिज्ज कसाया, तम्हा उ चइज्ज सयणाई॥१५५ / / किम्भूतः सन् ? प्रमत्तः / प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न माया मे त्ति पिया मे, भगिणी भाया य पुत्तदारा मे। रागमृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासान्मातापित्रादिविषयो अत्थम्मि चेव गिद्धा, जम्ममरणाणि पावंति॥१९६।। भवतीति दर्शयति संसारम्-नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे, इति से गुणट्ठी छेत्तुमना-उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूलनार्थ च महया परियावेणं पुणो पुणो रसे पमत्ते माया मे पिया मे मज्जा मे तत्कारणभूतान् काषायानुन्मूलयेत्, काषायापगमनाय चमातापित्रादिपुत्ता मे धूआ मे बहुसा मे सहिसयणसंगंथसंथुआ मे विवित्तुवगर- गतं स्नेह जह्यात् , यस्मान्मातापित्रादिसंयोगाभिलाषिणोऽर्थरत्नकुप्याणपरिवट्टणभोयणच्छायणं मे / इचत्थं गड्डिए लोए अहो य राओ दिके गृद्धाःअध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुंपे प्राप्नुवन्तीति गाथाद्वयार्थः। तदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोसहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो। (सू०६२ +) पार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, (गुणव्याख्या 'गुण' शब्दे तृतीयभागे 108 पृष्ठे गता।) 'माया में अहश्च सम्पूर्ण रात्रिंथ, चशब्दात्पक्षं मासंच, निवृत्तशुभाध्यवसायः परिइत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वा-द्वोप- समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा-"कइया वचई जायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनांमा प्रापदित्यतः सत्थो, किं भण्ड कत्थ कित्तिया भूमी। को कयविक्कयकालो, निव्विसइ कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघात किं कहिं केण ? // 1 // " इत्यादि, सच परितप्यमानः किम्भूतो भवतीकारिणि या तस्यां वा अकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्त- त्याह-'काले' त्यादि कालः-कर्त्तव्यावसरस्तद्विपरीतोऽकालः वीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे पितृनिमित्तं रागद्वेषौ | सम्यगुत्थातुम्-अभ्युद्यन्तुंशीलमस्येति समुत्थायीति पदार्थः / वाक्याभवतः, यथा-रामेण पितरि रागात्तदुपहन्तरिच द्वेषात् सप्तकृत्वः क्षत्रिया र्थस्तुकाले-कर्तव्यावसरे अकालेन-तद्विपर्यासेन समुत्तिष्ठते-अभ्युद्यतव्यापादिताः, सुभूमेनापि त्रिःसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन मनुष्ठानं करोति तच्छीलश्चेति, कर्तव्यावसरेन करोत्यन्यदा च विदधाच क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा- तीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वा अनवसरे न चाणक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं करोत्येवमवसरेऽपीति, अन्यमनस्कत्यादपगतकालाकालविवेक इति। द्रव्यार्थमुपगतेन कोपान्नन्दकुलं क्षयं निन्ये, तथा-पुत्रा मे न जीवन्तीति भावना-यथा प्रद्योतेन मृगापतिरपगतभर्तृका सती ग्रहणकालमतिवाह्य आरम्भे प्रवर्तते, एवं दहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थम- कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति