________________ लोगविजय 727- अभिधानराजेन्द्रः - भाग 6 लोगविजय विपरिणामाद्वा क्षणेन-अष्टमकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति। ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्गतिकसं सारान्तर्वत्तिनो दुःखसागरमधिवसन्तीत्याह - अणाणाए पुट्ठा वि एगे नियट्टति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हवाए नो पराए। (सू०७३) आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या स्पृष्टाः परीषहोपसर्गः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवर्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, 'एके - 'मोहनीयोदयात्कण्डरीकादयोन सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात निवर्तन्ते अपीति सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः / किंभूताः सन्तो निवर्तन्त इत्याह-मन्दाजडा अपगतकर्तव्याकर्तव्यविवेकाः, कुत एवंभूताः ? यतो 'मोहेन प्रावृत्ताः' मोहः-अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृतागुण्ठिताः, उक्तंच."अज्ञानं खलु कष्टम् क्रोधादिभ्योऽपि सर्वपापेभ्यः / अर्थ हितमहितं वा, न वेत्ति येनाऽऽवृत्तो लोकः॥१॥" इत्यादि, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गः पश्चाद्धावतामालम्बत इत्युक्तम्। अपरेतु-स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षयः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तन्त इति दर्शयति'अपरिग्गहा' इत्यादि, परिःसमन्तात् मनोवाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहाः, एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, ततोलब्धान् कामान् अभिगाहन्ते-सेवन्ते, विड्व्यत्ययेनचैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि। अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यप्यायोज्यम् / तदेवं शैलूषा इत्यान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषाबिभ्राति, उक्तंच-"स्वेच्छाविरचितशास्त्रैः, प्रव्रज्यावेषधारिभिः क्षुद्रैः। नानाविधैरुपायैरनाथवन्मुष्यते लोकः॥१॥" इत्यादि।तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामान वगाहन्ते तल्लामार्थं च तदुपायेषु प्रवर्तन्ते इत्याह-'अणाणाए' इत्यादि, अनाज्ञयास्वैरिण्या बुद्व्या'मुनय इतिमुनिवेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्तेकामोपायारम्भेषु पौनःपुन्येन लगन्तीति, आह च-'एत्थ' इ-त्यादि, अत्र-अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनः-पुत्येन सन्नाः-विषण्णाः निमग्नाः पङ्कावमग्ना नागा इवात्मानमाक्रष्टुं नालभिति, आह च- 'नो हव्वाएनो पाराए' यो हि मध्ये महानदीपूरे निमग्नो भवत्यसौ नारातीयतीराय नापि पारे महानदीपूरमिति, एवमत्रापि कुतिश्चिन्निमित्तात्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासीदासादिविभवः आकिञ्चन्यं प्रतिज्ञायारा तीयतीरदेश्याद् गृहवाससौख्यान्निर्गतः सन् 'नो हव्याए' ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तत्क्रियाया विफत्वात् 'नो पाराए' त्ति भवति, उभयतो मुक्तबन्धनामुक्तप्रतोलीवोभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्युक्तं भवति। उक्तं च-"इन्द्रियाणि न गुप्तानि, लालितानिन चेच्छया। मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् // 1 // " इति। ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते - किंभूता भवन्तीत्याहविमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाहइ। (सू०७४) विविधम्-अनेकप्रकारं द्रव्यतो-धनस्वजनानुषङ्गाद्भावतोविषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ताविमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारोमोक्षः संसारार्णवतटवृत्तित्वात्तत्कारणानिज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादात्ताच्छच्यम् , यथा-'तन्दुलान् वर्षति पर्जन्यः' अतस्तत्पारम्-ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः / कथं पुनः सम्पूर्णपारगामित्वं भवती-त्याह- 'लोभं' इत्यादि,इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपक श्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं-लोभम् , तद्विपक्षण अलोभेन जुगुप्समानोनिन्दन्परिहरन किं करोतीत्याह-'लद्धे' इत्यादि, लब्धान्-प्राप्तानिच्छामदनरूपान् कामान् नाभिगाहते-न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेनचोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा-क्रोधं क्षान्त्या जुगुप्समानो, मानमाईवेन, मायामार्जवेनेत्याद्यप्यायोज्यम्, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि-तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्-"धावेइरोहणं तरइ सायरं, भमइ गिरिणिगुंजेसुं। मारेइ बंधवं पिहु, पुरिसो जो होइधणलुद्धो॥१॥ अडइ बहुं वहइ भरं, सहइ छुहं पावमायरइ धिछ। कुलसीलजाइपच्चयधिइंचलोभद्दओ चयइ // 2 // " इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहाँपि लोभादिना निष्कम्य, पुनर्लोभादिपरित्यागः कार्यः। अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति - विणा विलोभं निक्खम्मएस अकम्मे जाणइपासइ, पडिलेहाए नावकंखइ, एस अणगारि त्ति पटवुबई, अहो य राओ परितप्पमाणे कालाकालसमुहाईसंजोगही अट्ठालोभी आलुंपे सहसकारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिञ्चबले से देवबले से रायबले से चोर