________________ लोगपाल 722 - अभिधानराजेन्द्रः - भाग 6 लोगमज्झ पञ्चविध इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियविषय | लोगप्पिय-पुं०(लोकप्रिय)लोकस्य सर्वजनस्य इह परलोकविरुद्धविइत्यादिसुगमम्, 'सुडिभसद्दपरिणामे' इति शुभः शब्दपरिणामः 'दुब्भि- वर्जनेन दानशीलादिगुणश्च प्रियो वल्लभो लोकप्रियः। प्रव० 236 द्वार। सद्दपरिणामे' इति अशुभः शब्दपरिणामः।। 'से णूणं भंते' ! इत्यादि, सदाचारचारिणि, ध० 201 अधि०१ गुण / अयमभिप्रायः-एतानि अथ'नूनम्' निश्चितमेतद् भदन्त! उचावचैः-उत्तमाधमैः शब्दपरिणा- कर्माणि लोकवैमुख्यकारणानि परिहरन्नेव शिष्टजनप्रियो भवतिधर्ममैर्यावत्स्पर्शपरिणामैः परिणमन्तः पुद्गलाः / परिणमन्तीति वक्तव्यं स्यापि स एवाधिकारीति। तथा दानम्-त्यागो विनयः-उचितप्रतिपत्तिः स्याद् ? परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थः, भगवानाह-'हंता शीलम्-सदाचारपरता एभिराढ्यः-परिपूर्णो यः स लोकप्रियो भवति। गोयमा ! इत्यादि, हन्तेति प्रत्यवधारणे स्यादेव वक्तव्यमिति भावः, उक्तंचपरिणामस्य यथावस्थितस्य भावात् , तथा तथा द्रव्यक्षेत्रादिसामग्री दानेन सत्त्वानि यशीभवति,दानेन वैराग्यपि यान्ति नाशम् / वशतस्तत्तद्रूपास्कन्दनं हि परिणामः, स च तत्रास्तीति न कश्चित्तथा परोऽपिबन्धुत्वमुपैति दाना-त्तस्माद्धि दानं सततं प्रदेयम्।।१।। ऽभिधाने दोषः / / 'से नूणं भंते!' इत्यादि, अथ नूनम्-निश्चितमेतद् भदन्त ! शुभशब्दाः शुभशब्दरूपाः पुद्गला अशुभशब्दतया परिणमन्ति विणएण नरो गंधे-ण चंदणं सोमयाइ रयणियरो। अशुभशब्दा वा पुद्गलाःशुभशब्दतया? भगवानाह-हन्त गोतम! इत्यादि महुररसेणं अमयं, जणप्पियत्तं लहइ भुवणे // 2 // सुप्रतीतम् / एतेन सान्वयं परिणाममाह, अन्यथा तद्योगादसतः सुविसुद्धसीलजुत्तो, पावइ कित्तिं जसंच इह लोए। सत्तानुपपत्तेरतिप्रसङ्गात्। एवं रूपरसगन्ध-स्पर्शष्वप्यात्मीयात्मीयाभि- सव्वजणवल्लहो विय,सुहगइभागीय परलोए॥३॥"इति। लापेन द्वौ द्वावालापको वक्तव्यौ। जी० 3 प्रति०२ उ०। एतस्य धर्मप्रतिपत्तौ फलमाह-एवंविधो लोकप्रियो जनानां सम्यग्रायगिहे नगरे जाव एवं वयासी-ईसाणस्स णं भंते ! देविं दृशामपि जनयत्युत्पादयति धर्गे-यथावस्थितमुक्तिमार्गे बहुमानम्दस्स देवरण्णो कति लोगपाला पण्णत्ता ? गोयमा ! चत्तारि आन्तरप्रीतिं धर्मप्रतिपत्तिहेतुं बोधिबीजं वा / विनयंधरवत् , तथा लोगपाला पण्णत्ता,तं जहा-सोमे,जमे वेसमणे वरुणे / एएसि चोक्तम्-"युक्तं जनप्रियत्वं, शुद्धं सद्धर्मसिद्धिफलदमलम्। धर्मप्रशंणं भंते ! लोगपालाणं कति विमाणा पण्णता? गोयमा! चत्तारि सनादे/जाधानादिभावेन // 1 // " इति। ध० 20 1 अधि० 4 गुण / विमाणा पण्णत्ता, तं जहा-सुमणे सव्वओभई वग्गू सुवागू / कहि (लोकप्रियत्वे विनयन्धरकथा'विणयंधर' शब्दे वक्ष्यते) सदा सदाचारणं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारनो सुमणे त्वेन सम्मते, दर्श०२ तत्त्व! नाम महाविमाणे पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स लोगप्पइअ-पुं०(लोगप्राकृत) त्रिजगता अर्चिते. उत्त० 23 अ०। पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे लोगफुड-पुं०(लोकस्पष्ट) लोकेन-लोंकाकाशेन सकलस्वप्रदेशैः स्पृष्टो णामं कप्पे पण्णत्ते, तत्थ णं जाव पंचवडेंसया पण्णत्ता, तं लोकस्पृष्टः / तथा लोकमेव च सकलस्वप्रदेशैः स्पृथ्वा तिष्ठति / जहा-अंकवडें सए फलिहवर्डे सए रयणवडें सए जायरूव सकललोकपरिमिते आत्मनि, भ०२ श०१० उ०। वडेंसए, मज्झेय तत्थ ईसाणवडेंसए, तस्सणं ईसाणवडेंसयस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाई जोयण लोगबाह-पुं०(लोकबाध) लोकः प्रामाणिकलोकः सामान्यलोकश्च तेन सहस्साई वीतिवतित्ता एत्थ णं ईसाणस्स देविंदस्स देवरण्णो बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहारसाधनात् बाधशब्दस्य। सोमस्स महारण्णो सुमणे नामं महाविमाणे पण्णत्ते अद्धतेर लोकविरोधे, स्या०। सजोयणं जहा सक्कस्स वत्तव्वया ततियसए तहा ईसाणस्स वि लोगबिन्दुसार-पुं०(लोकबिन्दुसार) अस्मिन् लोके श्रुतलोके बिन्दुरि जाव अचणिया समत्ता / चउण्ह वि लोगपालाणं विमाणे वाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन लोकबिन्दुसारम्। वितियउद्देसओ, चउसु विमाणेसुचत्तारि उद्देसा अपरिसेसा, नवरं चतुर्दशे पूर्वे,तत्प्रमाणमर्द्धत्रयोदशपदकोट्य इति। स०।नं०। ठितिए नाणत्तं-"आदिदुय तिभागणा, पलिया धणयस्स हॉति लोगबिन्दुसारस्स णं पुटवस्स पणवीसं वत्थू पण्णत्ते / स० दो चेव / दो सतिभागा वरुणे,पलियमहावचदेवाणं // 1 // " 26 सम०। (सू० 172) लोगमज्झ-पुं०(लोकमध्य) लोकस्य तिर्यग्लोकस्य समस्तस्यापि मध्ये 'चत्तारीत्यादि' व्यक्तार्थाः 'अचणिय' त्ति सिद्धायतने जिनप्रति- वर्त्तते इति लोकमध्यः। मेरुपर्वते, चं० प्र०४ पाहु०। सू०प्र०। संपूर्णमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येत्ति। भ० 4 श०४ उ०। गोलकश्च लोकमध्य एवस्यादिति। भ०११श०११ उ०। दर्श०।"जे (राजधानीवक्तव्यता रायहाणी' शब्देऽस्मिन्नेव भागे 556 पृष्ठे गता।) | मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेणं / जे वावि उत्तरेणं, सव्वेसिं सूर्यवत्सर्ववस्तुप्रकाशकत्वात् / स्था० 4 ठा०१उ०। पञ्चा० / उत्तरो मेरू' / / 46 / आचा०१ श्रु०१ अ० 1 उ०। (व्याख्याऽस्यागाप्रज्ञा० भ०। थायाः 'दिसा' शब्दे चतुर्थभागे 2523 पृष्ठे गता।)