________________ लोगपाल 721- अभिधानराजेन्द्रः - भाग 6 लोगपाल असुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे वेसमणे / नागकुमाराणं भंते! पुच्छा, गोयमा ! दस देवा आहेवचं०जाव विहरंति, तं जहाधरणे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयाणंदे नागकुमाररिंदे णागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणं एयाए वत्तव्वयाए णेयव्वं एवं इमाणं नेयव्वं, सुवन्नकुमाराणं वेणुदाली चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे, विज्जुकुमाराणं हरिकंत हरिस्सह पम 1 सुप्पभ 2 पभकंत 3 सुप्पभकंत 5, अग्गिकुमाराणं अग्गिसीहे अग्गिमाणवतेउ तेउसीहे तेउकते तेउप्पभे, दीवकुमाराणं पुण्णविसिट्ठ रूयसुरूयरूयकंतरूयप्पभा, उदहिकुमाराणं जलकं ते जलप्पम जलजलरूयजलकंत-जलप्पभा, दिसाकुमाराणं अमियगति अभियवाहण तुरियगति खिप्पगति सीहगति सीहविक्कमगति, वाउकुमाराणं बेलंबपभंजण काल महाकाल अंजणरिट्ठा, थणियकुमाराणं घोस महाघोस आवत्त वियावत्त नंदियावत्त-महानंदियावत्ता, एवं माणियव्वं जहा असुरकुमाराणं, सो०१ का०२ चि०३प्प०४ ते०५७०६ ज०७ तु०८ का०९ आ०१०, पिसायकु-माराणं पुच्छा, गोयमा ! दो देवा आहेवचं० जाव विहरंति, तं जहा"काले य महाकाले,सुरूवपडिरूवपुग्नभद्दे य। अमरवइमाणिभद्दे, भीमे य तहा महाभीमे // 1 // किंनर किंपुरिसे खलु, सप्पुरिसे खलु तहा महापुरिसे। अतिकाय महाकाए, गीयरती चेव गीयजसे // 2 // एते वाणमंतराणं देवाणं / जोतिसियाणं देवाणं दो देवा आहेवचं० जाव विहरंति, तं जहा-चंदे यसरे य।सोहम्मीसाणेसु णं भंते ! कप्पेसु कइ देवा आहेवचं० जाव विहरंति ? गोयमा ! दस देवा० जाव विहरंति, तं जहा-सक्के देविंदे देवराया सोमे जमे वरुणे वेसमणे, ईसाणे देविंदे देवराया सोमे जमे वरुणे, वेसमणे एसा वत्तवया सवेसु वि कप्पेस, एए चेव भाणियटवा, जे य इंदा ते य भाणियव्वा सेवं भंते ! त्ति / (सू०१६६) देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः स च सुगम एव, नवरं 'सो 1 का 2 चि 3 प्प 4 ते 5 रु 6 ज 7 तु 8 का 6 आ 10' इत्येनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि, वाचनास्तरे त्वेतान्येवगाथायाम् , साचेयम्-"सोमे य१महाकाले 2, चित्त 3 प्पभ 4 तेउ 5 तह रुए चेव ६।जलखतह तुरियगईय८, काले आउत्त 10 पढमाउ॥१॥"एवं द्वितीयादयोऽप्यभ्यूह्याः, इहच पुस्तकान्तरेऽयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रतिसूत्र यौतृतीयचतुर्थी तावौदीच्येषु / चतुर्थतृ-तीयाविति, 'एसा वत्तव्वया सव्वेसुवि कप्पेसुएए चेवभाणियव्य' त्ति, एषासौधर्मेशानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिवापरापरे, 'जे य इंदा ते य भाणियव्वा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति।। तृतीयशतेऽष्टमो-द्देशकः / / 3-6 / / देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रिय-विषयं निरूपयति रायगिहे० जाव एवं वयासी-कतिविहे णं भंते ! इंदियविसए पण्णत्ते ? गोयमा ! पंचविहे इंदियविसए पण्णत्ते, तं जहासोतिंदियविसए जीवाभिगमे जोतिसिय उद्देसो नेयम्वो अपरिसेसो।। (सू०१७०) 'रायगिहे' इत्यादि, 'जीवाभिगमे' जोइसिय उद्देसओ णेयव्वो त्ति। भ०३ श०६ उ०। सोतिंदियविसए० जाव फासिंदियविसए। सोतेंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णते, तं जहा-सुन्मिसइपरिणामे य दुन्मिसहपरिणामे य, एवं चक्खिदियविसयादिएहि वि सुरूवपरिणामे य दुरूवपरिणामे य / एवं सुरभिगंधपरिणामे य दुरभिगंधपरिणामे य, एवं सुरसपरिणामे य दुरसपरिणामे य, एवं सुफासपरिणामे य दुफासपरिणामे य॥ से नूणं भंते ! उचावएसु सहपरिणामेसु उचावएसु रूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामसु फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वक्तवंसिया? हंता गोयमा ! उच्चावएसु सहपरिणामेसु परिणममाणा पोग्गला परिणमंति त्ति वत्तव्यं सिया, से नूर्ण मंते ! सुरिभसद्दा पोग्गला दुन्मिसहत्ताए परिणमंति, दुन्भिसद्दा पोग्गला सुबिभसहत्ताए परिणमंति? हंतागोयमा! सुब्भिसद्वादुब्भिसहत्ताएपरिणमंति, दुमिसदा सुस्मिसत्ताए परिणमंति, से नूणं भंते ! सूरूवा पोग्गला दुरूवत्ताएपरिणमंति, दुरूवा पोग्गला सुरूवत्ताएपरिणमंति? हंता गोयमा ! एवं सुम्मिगंधा पोग्गला दुब्मिगंधत्ताए परिणमंति दुन्मिगंधा पोग्गला सुन्मिगंधत्ताएपरिणमंति ? हता गोयमा! एवं सुफासा दुफासत्ताए परिणमंति? सुरसादूरसत्ताए परिणमंति? हंता गोयमा! 01 (सू०१९१) 'क इविहे णं भंते !' इत्यादि, कतिविधो भदन्त ! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः ? भगवानाह-गौतम !