________________ लोगपज्जोयगर 717 - अभिधानराजेन्द्रः - भाग 6 लोगपाल तथा, तदभावे व्यर्थ आलोकः / / 1 / / इति वचनात, तथाप्यत्र लोकध्वनि- अभिसेयो नवरं सोमे देवे / / संझप्पस्सणं महाविमाणस्स अहे नोत्कृष्टमतिः भव्यसत्त्वलोक एव गृह्यते तत्रैव तत्वतः प्रद्योतकरण- सपक्खिं सपडिदिसिं असंखेज्जाइं जोयणसयसहस्साइं ओगाशीलत्वोपपत्तेः, अस्ति च चतुर्दशपूर्वविदामपि स्वस्थाने महान् दर्शन- हित्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो सोमस्स महारस्रो सोमा भेदः, तेषामपि परस्परं षट्स्थानपतितत्वश्रवणात् / न चायं सर्वथा नाम रायहाणी पण्णत्ता, एगंजोयणसयसहस्सं आयामविक्खंप्रकाशाभेदे अभिन्नो होकान्तेनैकस्वभावः तन्नास्य दर्शनभेदहेतुतेति, स भेणं जंबुद्दीवपमाणेण वेमाणियाणं पमाणस्स अद्धं नेयव्वं० जाव हि येन स्वभावेनैकस्य सहकारी तत्तुल्यमेवं दर्शनमकुर्वन् तेनैवापरस्य उवरियलेणं सोलस जोयणसहस्साई आयामविक्खंभेणं पन्नासं तत्तत्त्वविरोधादिति भावनीयम् , इतरेतरापेक्षो हि वस्तुस्वभावः, जोयणसहस्साई पंच य सत्ताणउए जोयणसते किंचि विसेसूणे तदायत्ता व फलसिद्धिरिति उत्कृष्टचतुर्दशपूर्वविल्लोकमेवाधिकृत्य परिक्खेवेणं पण्णत्ते, पासायाणं चत्तारि परिवाडीओ नेयव्वाओ, प्रद्योतकराइति लोकप्रद्योतकराः॥१४॥ प्रद्योत्यं तु सप्तप्रकारं जीवा- सेसा नत्थि। सक्कस्स णं देविंदस्स देवरम्नो सोमस्स महारन्नो दितत्त्वम् , सामर्थ्य-गम्यमेतत्,तथाशाब्दन्यायात्, अन्यथा अचेतनेषु इमे देवा आणाउववायवयणनिद्दे से चिटुंति -तं जहाप्रद्योतनाऽयोगः, प्रद्योतनं प्रद्योत इति भावसाधनस्यासंभवात्, अतो सोमकाइयाति वा सोमदेवकाइयाति वा विजुकुमारा विजुकुज्ञानयोग्यतैवेह। प्रद्योतनमन्यापेक्षयेति तदेवं स्तवेष्वपि एवमेव वाचक- | मारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउप्रवृत्तिरितिस्थितम् / एतेनस्तवे 'अपुष्कलशब्दः प्रत्यवायाय' इति कुमारीओ चंदा सूरा गहा णक्खत्ता तारारूवा जे यावन्ने तहप्रत्युक्तम् , तत्त्वेनेदृशस्याऽपुष्कलत्वायोगादिति / लोकप्रद्योतकराः / / प्पगारा सव्वे ते तन्मत्तिया तप्पक्खिया तब्भारिया सक्कस्स 14 // ल०। देविंदस्स देवरन्नो सोमस्स महारश्नो आणाउववायवयणनिद्देसे लोगपरिपूरणा-स्वी०(लोकपरिपूरणा) ईषत्प्राग्भाराख्यायां पृथिव्याम्, | चिट्ठति // जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणंजाइंइमाइं स०१२सम। समुप्पजंति, तं जहा-गहदंडाति वा गहमुसलाति वा गहगलोगपाल-पुं०(लोकपाल)शक्रादीनां पूर्वादिदिक्पालेषु सोमादिषु, स्था० / ज्जियाति वा, एवं गहयुद्धाति वा गहसिंघाडगाति वा गहावस३ ठा० 1 उ०। व्वाइ वा अब्भाति वा अब्भरक्खाति वा संज्झाइ वा गंधवनरायगिहे नगरे जाव पज्जुवासमाणे एवं वयासी-सकस्स णं गराइ वा उकापायाति वा दिसीदाहाति वागज्जियाति वा विजयाति भंते ! देविंदस्स देवरन्नो कति लोगपाला पण्णत्ता? गोयमा ! वा पंसुवुड्डीति वा जूवे त्ति वा जक्खालित्त त्ति वा धूमयाइ वा चत्तारि लोगपाला पण्णत्ता, तं जहा-सोमे, जमे, वरुणे, वेस महियाइ वा रयुग्घायाइ वा चंदोवरागाति वा सरोवरागाति वा मणे। एएसिणं भंते ! चउण्हं लोगपालाणं कति विमाणा पण्ण चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाइ वा पडिसूराति त्ता ? गोयमा ! चत्तारि विमाणा पण्णत्ता, तं जहा-संझप्पभे, वा इंदधणूति वा उदगमच्छकपिहसियअमोहापाईणवायाति वा वरसिट्टे, सयंजले, वग्गू / कहि णं भंते ? सक्कस्स देविंदस्स पडीणवाताति वा० जाव संवट्टयवाताति वागामदाहाइवा० जाव देवरण्णो सोमस्स महारनो संझप्पभे णामं महाविमाणे पण्णत्ते ? सग्निवेसदाहाति वा पाणक्खया जणक्खया धणक्खया गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं इमीसे कुलक्खया वसणब्भूया अणारिया जे यावन्ने तहप्पगारा ण ते रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उर्ल्ड सक्कस्स देविंदस्स देवरन्नो सोमस्स महारनो अण्णाया अदिट्ठा चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहूइं जोयणाइं०जाव असुया अमुया अविण्णया तेसिं वा सोमका-इयाणं देवाणं, पंच वडिंसया पण्णत्ता, तं जहा-असोयवर्डेसए सत्तवन्नवडिं सक्कस्सणं देविंदस्स देवरन्नो सोमस्स महारश्नो इमे आहावबा सए चंपयवडिसए चूयवडिंसए मज्झे सोहम्मवडिंसए, तस्सणं अभिन्नाया होत्था, तं जहा-इंगालए वियालए लोहियक्खे सोहम्मवडेंसयस्स महाविमाणस्स पुरच्छिमे णं सोहम्मे कप्पे सणिचरे चंदे सूरे सुके बुहे बहस्सती राहू / / सक्कस्स गं असंखेजाइं जोयणाई वीतिवइत्ता एत्थ णं सक्कस्स देविंदस्स देविंदस्स देवरनां सोमस्स महारनो सत्तिभागं पलिओवमं ठिती देवरन्नो सोमस्स महरन्नो संझप्पभे नामं महाविमाणे पण्णत्ते, पण्णत्ता, अहावच्चामिनायाणं देवाणं एगपलिओवमं ठिई पण्णत्ता, अद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं उयालीसं | एवं महिड्डीए० जाव महाणुभागे सोमे महाराया। (सू० 165) / जोयणसयसहस्साई बावन्नं च सहस्साई अट्ठ य अडयाले / 'रायगिहे' इत्यादि, 'बहूइं जोयणाई' इह यावत्करणादिदं जोयणसए किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते, जा सरिया- दृश्यम् -' बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई भविमाणस्स वत्तव्वया सा अपरिसेसा भाणियटवा ०जाव जोयण-सयसहस्साइं बहूओ जोयणकोडीओ बहुओ जोयण