________________ लोगट्ठि 716 - अमिधानराजेन्द्रः - भाग 6 लोगपञ्जोयगर डइ? हंता अस्थि / से भंते ! किं उड्डे पवडइ अहे पवडइ तिरिए पवडइ ? गोयमा ! उड्डे वि पवडइ अहे वि पवडइ तिरिए वि पवडइ, जहा-से बादरे आउयाए अन्नमन्नसमाउत्ते चिरं पि दीहकालं चिट्ठइ तहाणंसे वि? नो इणद्वे समढे,सेणं खिप्पामेव विद्धंसमागच्छद। सेवं भंते ? सेवं मंते ! त्ति। (सू०५६) सदा-सर्वदा 'समिय' ति सपरिमाणं न बादराप्कायवदपरि-मितमपि, अथवा-'सदा' इति सङ्घर्तुषु'समित' मिति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह-"पढ़मचरिमा उ सिसिरे, गिम्हे अद्धं तु तासि वजेत्ता। पायं ठवेसि गेहाइ, रक्खणठ्ठा पवेसे वा // 1 // " लेपितपात्रं बहिर्न स्थापयेत् स्नेहादिरक्षणार्थायेति, 'सूक्ष्मः स्नेहकाय' इति अप्कायविशेष इत्यर्थः 'उड्डे' त्ति ऊर्ध्वलोके वर्तुलवैताढ्यादिषु 'अहे' त्ति अधोलोकग्रामेषु 'ति-रियं' ति तिर्यग्लोके 'दीहकालं चिट्ठइ' त्ति तडागादिपूरणात् , 'विद्धंसमागच्छइत्ति स्वल्पत्वात्तस्येति / भ०१ श०६ उ०। लोगणाभि-पुं०(लोकनाभि) लोकस्य तिर्यग्लोकस्य स्थालप्रख्यस्य नाभिरिव स्थालमध्यगतसमुन्नतं वृत्तचन्द्रक इवेति लोकनाभिः / मेरुपर्वते, चं० प्र०५ पाहु०। सू०प्र०।। लोगणाह-पुं०(लोकनाथ)लोकस्य संज्ञिभव्यलोकस्य नाथः प्रभुलोकनाथः / स०१ सम० / रा०। चतुर्दशरज्जुप्रमाणलोकप्रभौ, उत्त० 22 अ० / भव्यानां नाथे, कल्प० 1 अधि०१ क्षण। "लोकनाथेभ्य" इति। इह तुलोकशब्देन तथेतरभेदाद्विशिष्ट एव। तथा तथा रागाद्युपद्रवरक्षणीयतया बीजाधानादिसंविभक्तो भव्यलोकः परिगृह्यते अनीदृशि नाथत्वानुपपत्तेः योगक्षेमकृदयमिति विद्वत्प्रवादः नतदुभयत्यागादाश्रयणीयोऽपि परमार्थेन तल्लक्षणायोगात् , इत्थमपि तदभ्युपगमेति प्रसङ्गात्, महत्त्वमात्र-स्येहाप्रयोजकत्वात् विशिष्टोपकारकृत एव तत्त्वतो नाथत्वात्। औपचारिकवाग्वृत्तेश्च पारमार्थिकस्तवत्वात् सिद्धिः, तदिह येषा-मेव बीजाधानोद्भेदपोषणैर्योगः क्षेमं च तत्तदुपद्रवाद्यभावेन त एवेह भव्याः परिगृह्यन्ते न चैते कस्यचित्सकलभव्यविषये ततस्तत्प्राप्त्या सर्वेषामेवमुक्तिप्रसङ्गात् , तुल्यगुणा ह्येतेप्रायेण ततश्च चिरतरकालातीतादन्यतरस्माद्भगवतो बीजाधानादिसिद्धेरल्पेनैव कालेन सकलभव्यमुक्तिः स्यात् बीजाधानमपि ह्यपुनर्बन्धकस्य, न चास्यापि पुद्गलपरायतः संसार इति कृत्वा तदेवं लोकनाथाः / / 11 / / ल०। जी० / भ० / ध०। स०। स्था०। लोकणीइ-स्त्री०(लोकनीति) लौकिकन्याये, पञ्चा० 8 विव०। लोकतम-न०(लोकतमस) लोके इदमेव तम इति लोकतमः। तमस्काये, स्था० 4 ठा०२ उ०। लोगदव्व-न०(लोकद्रव्य) लोकस्यांशभूतं द्रव्यं लोकद्रव्यम् / पञ्चा- | स्तिकायादौ, यत उक्तम्-"पंचत्थिकायमइयं,लोगमणाइनिहणं ति"। स्था०५ ठा०३उ०१ लोगदिट्ठि-स्त्री०(लोकदृष्टि) सामान्यजनदर्शने,हा०२६ अष्ट०। लोकपईव-पुं०(लोकप्रदीप) लोकस्य-विशिष्टतिर्यग्जन्मजरामरणरूपस्यान्तरतिमिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वात्प्रदीप इव प्रदीपो लोकप्रदीपः / स०१ सम०। लोकस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य परिपालनेनेति, भ०१श०१उ०। मिथ्यात्वध्वान्तनाशकत्वात्। कल्प० 1 अधि० 1 क्षण / लोकस्यदेशनायोग्यस्य विशिष्टस्य प्रदीपदेशनांशुना यथावस्थि-तवस्तुप्रकाशको लोकप्रदीपः / जिने, जी०३ प्रति०४ अधि०। "लोकप्रदीपेभ्यः" अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमोपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः परिगृह्यते, यस्तु नैवभूतस्तत्र तत्त्वतः प्रदीपत्वायोगाद् , अन्धप्रदीपदृष्टान्तेन, यथा-ह्यन्धस्य प्रदीपस्तत्त्वतोऽप्रदीप एव तं प्रति स्वकार्याकरणात्तत्कार्यकृत एव च प्रदीपत्वोपपत्तेः, अन्यथाऽतिप्रसङ्गात्। अन्धकल्पश्च यथोदिलोकव्यतिरिक्तस्तदन्यलोकः, तद्देश-नाद्यंशुभ्योऽपि तत्त्वोपलम्भाभावात् , समवसरणेऽपि सर्वेषां प्रबोधाश्रवणात् , इदानीमपि तद्वचनतः प्रबोधादर्शनात्, तदभ्युपगमवतामपि तथाविधलोकदृष्ट्यनुसारप्राधान्यादनपेक्षितगुरुलाघवं तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेरिति / तदेवंभूतं लोके प्रति भगवन्तोऽपि अप्रदीपा एव तत्कार्याकरणादित्युक्तमेतत् / नचैवमपि भगवतां भगवत्त्वायोगः, वस्तुस्वभावविषयत्वादस्य, तदन्यथा-करणे तत्तत्त्वायोगात्, स्वो भावः स्वभावःआत्मीया सत्ता, सचान्यथा चेति व्याहतमेतत् , किंच-एवमचेतनानामपि चेतनाकरणे समानमेतदित्येवमेव भगवत्त्वायोगः, इतरेतरकरणेऽपि स्वात्मन्यपि तदन्यविधानाद् यत्किंचिदेतदिति यथोदितलोकापेक्षयैव लोकप्रदीपाः। ल०। रत्ना०। ध०। लोगपएस-पुं०(लोकप्रदेश) चतुर्दशरज्ज्वात्मकक्षेत्रखण्डस्य निर्विभाग भागेषु, कर्म०५ कर्म०। लोगपंति-स्त्री०(लोकपङ्क्ति) लोकसदृशभावे, यो० वि०। लोकराधनहेतोर्या, मलिनेनान्तरात्मना। क्रियते सत्क्रिया सा च,लोकपङ्क्तिरुदाहृता / / 6 / / द्वा० १०द्वा। (व्याख्या 'जोग' शब्दे चतुर्थभागे 1618 पृष्ठे गता) लोगपगत-पुं०(लोकप्रकृत) बहुलोकसम्मते, बृ० 3 उ०। लोगपज्जोयगर-पुं०(लोकप्रद्योतकर) लोक्यते इति लोकः, इति व्युत्पत्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्य भावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभासनसमर्थः केवलालोकपूर्वप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं-प्रकाशं करोतीत्येवं शीलो लोकप्रद्योतकरः / स०१ सम०। लोकस्योत्कृष्टमते व्यसत्त्वलोकस्य प्रद्योतनंप्रद्योतकत्वं विशिष्टा-ज्ञानशक्ति-स्तत्करणशीलो लोकप्रद्योतकरः / रा० / जी० / सूर्यवत्सर्ववस्तुप्रकाशकत्वाद् जिने, कल्प०१ अधि०१ क्षण!"लोकप्रद्योत-करेभ्यः"। इह यद्यपि लोकशब्देन प्रक्रमाद्रव्यलोक उच्यते-"भव्यानामालोको, वचनांशुभ्योऽपि दर्शनं यस्मात्। एतेषां भवति