________________ लोगपाल 718 - अभिधानराजेन्द्रः - भाग 6 लोगपाल कोडाकोडीओ उड्ढे दूरं बीइवइत्ता एत्थणं सोहम्मे णामं कप्पे पण्णत्ते, पाईणपडीणायए उदीणदाहिणवित्थिन्ने अद्धचंदसंठाणसंठिए अचिमालिभासरासिवन्नाहे असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंमेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खे-वेणं, एत्थ णं सोहम्माणं / देवाणं बत्तीसं विमाणावाससयसहस्साई भवन्तीति अक्खाया, ते णं विमाणा सव्वरयणामया अच्छा० जावपडिरूवा, तस्सणंसोहम्मकप्पस्स बहुमज्झदेसभाए इति, 'वीइवइत्त' त्ति व्यतिव्रज्यव्यतिक्रम्य 'जा सूरियाभविमाणस्स' त्ति सूरिकाभविमानं राजप्रश्नीयोपाडोक्तस्वरूपं तद्वक्तव्वतेह वाच्या, तत्समानलक्षणत्वादस्येति। कियतीसा वाच्या ? इत्याह-यावदभिषेक:-अभिनवोत्पन्नस्य सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति / / 'अहे' इति तिर्यग्लोके 'वेमाणियाण पमाणस्स' त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामर्द्ध ज्ञातव्यम् 'सेसा नत्थि' त्ति सुधदि(काः) सभा इहन सन्ति, उत्पत्तिस्थानेष्वेव तासांभावात्, 'सोमकाइय' त्ति सोमस्य कायो-निकायो येषामस्ति ते सोमकायिकाःसोम-परिवारभूताः 'सोमदेवयकाइय' त्ति सोमदेवताःतत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः-सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, 'तारारूव' त्ति तारकारूपाः 'तत्भत्तिय' त्ति तत्र-सोमे भक्तिः-सेवा बहुमानो वा येषां ते तद्भक्तिकाः 'तप्पक्खिय' त्ति सोमपाक्षिकाः सोमस्य प्रयोजनेषु सहायाः, तब्भारिय 'त्ति तद्भार्याः-तस्य सोमस्य भार्या इव भायां अत्यन्तंवश्यत्वात्पोषणीयत्वाचेति तद्भार्याः, तद्भारो वा येषां वोढव्यत्याऽस्तितेतद्वारिकाः।। 'गहदंड' त्ति दण्डा इव दण्डाः-तिर्यगायताः श्रेणयः ग्रहाणांमङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्ध्वायताः श्रेणयः, 'गहगजिय' त्ति ग्रहसञ्चालादौ गर्जितानिस्तनितानि ग्रहगर्जितानि ग्रहयुद्धा-नि-ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि, ग्रहसिनाटकानि-ग्रहाणां सिङ्घाटकफलाकारणावस्थानानि, ग्रहापसव्यानि-ग्रहाणामपसव्यगमनानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः, गन्धर्वनगराणि-आकाशे व्यन्तरकृतानि नगराकारप्रतिबिम्बानि, उल्कापाताः-सरेखाः सोद्योता वा तारकस्येव पाताः दिग्दाहाः-अन्यतमस्यां दिशि अधोऽन्धकारा उपरि च प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्याः 'जूवय' त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यैः सन्ध्याछेदा आवियन्ते ते यूपकाः 'जक्खालित्तय'त्ति' यक्षोद्दीसानि आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका-धूम्रवणा धूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'रउग्घाय' त्ति दिशां रजस्वलत्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्य-ग्रहणानि 'पडिचंद' त्ति द्वितीयचन्द्राः 'उदगमच्छ'त्ति इन्द्रधनुःखण्डानि'कविहसिय' त्ति अनभ्रे या विद्युत्सहसा तत् कपिहसितम् , अन्ये त्याहुः कपिहसितं नाम यदाकाशे वानरमुखसदृशस्य विकृतमुखस्य हसनम् 'अमोह' त्ति अमोवा-आदित्योदयास्तमययोरादित्यकिरणविकारजनिताः आताम्राः कृष्णाः श्यामा वा, शकटोर्ध्वसंस्थिता दण्डा इति, 'पाइणवाय'त्ति पूर्वदिग्वाताः'पडीणवाय तिप्रतीचीनवाताः, यावत्करणादिदं दृश्यम्-'दाहिणवायाइ वा उदीणवायाइ वा उड्ड-वायाइ वा अहोवायाइ वा तिरियवायाइ वा विदिसीवायाइ वा वाउम्भामाइ वा वाउक्कलियाइवा वायमंडलियाइवा उक्कलियावायाइवामंडलियावायाइ वा गुंजावायाइवा झंझावायाइव' त्ति, इह वातोद्धामाः-अनवस्थितवाताः वातोत्कलिकाः-समुद्रोत्कलिकावत् वातमण्डलिकावातोल्यः उत्कलिकावाताः-उत्कलिकाभिर्ये वान्ति, मण्डलिकावाताः-मण्डलिकाभिर्ये वान्ति, गुज्जवाता:-गुज्जन्तः सशब्दं ये वान्ति, झञ्झावाताःअशुभ-निष्ठुरा, संवर्तकवाताः-तृणादिसंवर्तनस्वभावा इति।अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानि दर्शयन्नाह -'पाणक्खय 'त्ति बलक्षयाः 'जणक्खय' त्ति लोकमरणानि, निगमयन्नाह-'व-सणभूया अणारिया जे यावन्ने तहप्पगार' त्ति इहैवमक्षरघटना न केवलं प्राणक्षयादय एव, ये चान्ये एतद्व्यतिरिक्तास्तत्प्रकाराः-प्राणक्षयादितुल्याः व्यसनभूताः-आपद्रूपाः अनार्याः-पापात्मकाः न तेऽज्ञाता इति योगः 'अण्णाय' त्ति अनुमानतः 'अदिह' ति प्रत्यक्षापेक्षया 'असुय' त्ति परवचनद्वारेण अमुय, त्ति अस्मृता मनोऽपेक्षया 'अविण्णाय' त्ति अवध्यपेक्षयेति। अहावच' त्ति यथा अपत्यानि तथा ये ते यथाऽपत्याःदेवाः पुत्रस्थानीया इत्यर्थः, 'अभिण्णाया' इति अभिमता अभिमतवस्तुकारित्वादिति होत्थ त्ति अभवन् , उपलक्षणत्वाचास्यभवन्ति भविष्यन्तीति द्रष्टव्यम्, 'अहावच्चाभिन्नायाणं' ति यथाऽपत्यमेवमभिज्ञाताअवगता यथाऽपत्याभिज्ञाताः, अथवा-यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषु च यद्यपिचन्द्रसूर्ययोर्वर्षलक्षाद्यधिकंपल्योपमं तथाऽप्याधिक्यस्याविवक्षितत्वादङ्गारकादीनां च ग्रहत्वेन पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति। कहि णं मंते ! सक्कस्स देविंदस्स देवरन्नो जमस्स महारनो वरसिट्टे णामं महाविमाणे पण्णत्ते ? गोयमा ! सोहम्मवडिंसयस्स महाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखेज्जाई जोयणसहस्साइं वीइवतित्ता एत्थ णं सक्कस्स देविंदस्स देवरनो जम्मस्स महारनो वरसिटेणामं महाविमाणे पण्णत्ते, अद्धतेरसजोयणसयसहस्साई जहा सोमस्स विमाणे तहा० जाव अमिसेओरायहाणीतहेव० जावपासायपंतीओ।सकस्सणं देविंदस्स देवरनोजमस्समहारनो इमे देवा आणाए० जाव चिटुंति, तंजहाजमकाइयाति वा जमदेवकाइयाइ वा पेयकाइयाइ वा पेयदेवकाइयाति वा असुरकुमारा असरकुमारीओ कंदप्पा निरयवाला आभिओगा जे यावन्ने तहप्पगारा सव्वे ते तब्मत्तिगा तप्पक्खि