________________ लोगंतिय 713 - अभिधानराजेन्द्रः - भाग 6 लोगंघयार उत्तरा 8 सुप्रतिष्ठाभं / रिष्टं १अर्चिः दक्षिणा 5 चन्द्राभ 4 प्रभङ्कर इति, तथा तत्परिवारभूतानां तेषामिव भवस्थितिः किं वा विशेषो वा ? सव्ये पाणा० 4 पुढविकाइयत्ताए 5 देवत्ताए उववन्नपुव्वा ? 'हते' त्यादि इति प्रश्नः अत्रोत्तरम्-सप्ताधिकसप्तशतादीनां लोकान्तिकानां देवानां लिखितमेव, 'केवतियं तिछान्दसत्वात् कियत्या' अबाधया' अन्तरेण ज्ञाताधर्मकथाङ्गोक्तः, सामानिकादिकः परिवारः प्रत्येकं सम्भाव्यते लोकान्तः प्रज्ञात इति। भ०६श०५ उ०। (अष्टानां कृष्णराजीनामष्टस्यनत्वेकस्य विमानाधिपतेः, तत्प्रतिपादकव्यक्त-शास्त्राक्षरानुपलम्भा- वकाशान्तरेषु राजीद्वयमध्यलक्षणेष्वष्टौ लो-कान्तिकविमानानि तानि दिति, तथा परिवारभूतानां देवानां भवस्थितिः पृथगुक्ता नास्तीति च'कण्हराइ' शब्दे तृतीयभागे 217 पृष्ठे दर्शितानि।) तत्स्थापना चेयम्लोकान्तिकानामिव सम्भाव्यते, तत्त्वंतु सर्वविदो विदन्ति इति।। 55 / / सेन०१ उल्ला० लोकान्तिकाः किमेकावतारिण उत नेति? प्रश्नः, अत्रोत्तरम्-लोकान्तिका देवा एकावतारिण एवेत्येकान्तो ज्ञातो नास्तीति २अर्चिालिः // 52 // सेन०२ उल्ला० / संग्रहण्यन्तर्वाच्यादिषु लोकान्तिकदेवानां नव निकाया उत्तमचरित्रे दश निकायाः कथिताः, तत्र किं प्रमाणम् ? ३वैरोचनं इति प्रश्नः, अत्रोत्तरम्-बहुग्रन्थेषु तेषां नव निकाया उक्ताः, उत्तमचरित्रे यदि दश तदा मतान्तरमिति ज्ञेयम्॥१८८॥ सेन०२ उल्ला०। का लोगंतियविमाण-पुं०(लोकान्तिकविमान) लोकस्य ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति ६सूराभं . समासः। लोकान्तिका वा देवास्तेषां विमानानीति समासः। सारस्वतादिलोकान्तिकदेवावासविमानेषु, भ०७ श०८ उ०। Thigh लोगंतिगविमाणा णं भंते ! किं पतिट्ठिया पण्णत्ता ? गोयमा! लोगंधयार-पुं०(लोकान्धकार) लोके अयमेवान्धकारो नान्योऽस्तीदृश वाउपइट्ठिया तदुभयपतिहिया पण्णत्ता, एवं नियव्वं, "वि इति लोकान्धकारः / तमस्काये, स्था० 4 ठा०२ उ०। माणाणं पतिट्ठाणं, बाहल्लुबत्तमेव संठाणं"|बंभलोयवत्तव्वया तिहिं ठावेहिं लोगंधयारे सिया.तं जहा-अरिहंतेहिं वोच्छिनेयव्वा / (जहा जीवाभिगमे देवुहेसए) ०जाव हंता गोयमा ! जमाणेहिं अरिहंतपश्नत्ते धम्मे वोच्छिज्जमाणे पुथ्वगते वोच्छिअसतिं अदुवा अणंतखुत्तो।नो चेवणं देवित्ताए। लोगंतियवि जमाणे 1 / (सू०१३४४) माणेसुणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! अट्ठ कण्ठ्या चेयम् , नवरं लोके-क्षेत्रलोके अन्धकारम्-तमोलोकान्धकारं सागरोवमाइं ठिती पण्णत्ता। लोगंतियविमाणेहिंतो णं भंते ! स्याद् भवेत् , द्रव्यतो लोकानुभावागावतो वा प्रकाशकस्वभावकेवतियं अबाहाए लोगंते पण्णत्ते? गोयमा! असंखेज्जाइं जो ज्ञानाभावादिति, तद्यथा-अर्हन्तिः अशोकाधष्टप्रकारां परमभक्तिपरयणसहस्साई अबाहाए लोगंते पण्णत्ते। (सू०२५३+) सुरासुरविसरविरचितां जन्मान्तरमहालवालविरूदानवद्यवासनाजला'एवं नेयव्वं तिपूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिकविमान-वक्तव्य भिषिक्तपुण्यमहातरुकल्याणफलकल्पां महा-प्रातिहार्यरूपां पूजा ताजातं नेतव्यम् , तदेव पूर्वोक्तेन सह दर्शयति- 'विमाणाण' मित्यादि निखिलप्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहणं चेत्यर्हन्तः, उक्तं चगाथार्द्धम् , तत्र विमानप्रतिष्ठानं दर्शितमेव, बाहल्यं तु विमाननां पृथिवी- "अरिहंति वंदण--नम-सणाणि अरि-हंति पूयसक्कारं / सिद्धिगमणं च बाहल्यं तच पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, अरिहा, अरिहंता तेण वुचंति॥१॥"त्ति, तेषु व्यवच्छिद्यमानेषु निर्वाण संस्थानं पुनरेषां नानाविधमनावलिकाप्रविष्टत्वात्, आवलिकाप्रविष्टानि गच्छत्सु, तथाऽर्हत्प्रज्ञप्ते धर्मे व्यवच्छिद्यमाने तीर्थव्यवच्छेदकाले, तथा हि वृत्तत्र्यस्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति / 'बंभलोए' पूर्वाणि दृष्टिवादाङ्गभागभूतानि तेषु गतं-प्रविष्ट तदभ्यन्तरीभूतं तत्स्वरूपं इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता धक्तव्यता यच्छुतंतत्पूर्वगतंतत्र व्यवच्छिद्यमाने, इह चराजमरणदेशनगरभङ्गादावपि सा तेषु नेतव्या-अनुसर्तव्या, कियद्दूरम् ? इत्यत आह- 'जावे' त्यादि, दृश्यते दिशामन्धकारमात्रं रजस्वलतयेति, यत्पुनर्भगवत्स्वर्हदादिषु सा चेयं लेशतः- 'लोयंतियविमाणा णं भंते ! कति वण्णा पण्णता ? निखिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवति गोयमा !, तिवण्णा पण्णत्ता लोहिया हालिद्दा सुकिल्ला, एवं पभाए तत्किमद्भुतमिति ? स्था० 3 ठा०१ उ०। निचा-लोया गंधेणं इट्टगंधा एवं इट्ठफासा एवं सव्वरयणमया तेसु देवा चउहिं ठाणेहिं लोगंधगारे सिया, तं जहा-अरहंतेहिं सम-चउरंसा अल्लमहुगवन्ना पम्हलेसा। लोयंतियविमाणेसुणं भंते ! | वोच्छि-जमाणेहिं अरहंतपण्णत्ते धम्मे वोच्छिन्जमाणे पु