________________ लोक 710 - अभिधानराजेन्द्रः - भाग 6 लोक णं चउहिं बादरकाएहिं उववजमाणेहिं लोगे फुडे पण्णत्ते, तं जहा-पुढविकाइएहिं आउकाइएहिं वाउकाइएहिं वणस्सइकाइएहिं / (सू०३३३) 'चउर्हि' इत्यादि गतार्थम्, केवलम् 'फुडे 'त्ति स्पृष्टःप्रतिप्रदेश व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात्सर्वलोके उत्पादात्बादरतैजसानांतु सर्वलोकादुहृत्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरूर्ध्वकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्टत्वाच' चउहि बादरकाएहिं ' इत्युक्तम्, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सवता लोकदुद्वृत्य पृथिव्यादिघनोदध्यादिघनवात-वलयादि घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपयाप्तकावस्थायामतिबहुत्वात्सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासंख्येयभागमेव स्पृशन्तीति, उक्तञ्च प्रज्ञापनायाम्" एत्थ णं बादरपुढेविकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइ-भागे "तथा-" बादरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए" एवमब्वायुवनस्पतीनाम् , तथा - " बादर-तेउक्काइयाणं अपज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखे-जइभागे " " बादरतेउक्काइयाणं अपजत्ताणं ठाणा पन्नत्ता, लोयस्स दोसुउड्डकवासुतिरियलोयत यत्तिद्वयोरूर्ध्वकपाटयोरूर्ध्व-कपाटस्थतिर्यग्लोके चेत्यर्थः, तिर्यग्लोकस्थालके चेत्यन्ये, तथा - " कहि णं भंते ! सुहुमपुढविकाइयाण पज्जत्तगाणं अपज्जत्तगाण य ठाणा पन्नत्ता ? गोयमा ! सुहुमपुढविकाइया जे पजत्तगाजे य अप-जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणीउसो ! " त्ति, एवमन्येऽपि," एव बेइंदियाणं पज्जत्ताऽपञ्जत्ताणं ठाणा पन्नत्ता, उवाएणं लोयस्स असंखेज्जइभागो" ति, एवं शेषाणामपीति। चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति स्था० 4 ठा० 3 उ०। (21) लोकस्य चरमान्तो जीवोऽजीवो वेत्याह - लोयस्सणं भंते ! पुरच्छिमिल्ले चरिमंते किं जीवा जीवदेसा जीवपएसा, अजीवा अजीवदेसा अजीवपएसा ? गोयमा ! णो जीवाजीवदेसा वि जीवपएसा वि अजीवा वि अजीवदेसा वि अजीवपएसा वि / / जे जीवदेसा ते णियमं एगिदियदेसा य, अहवा-एगिंदियदेसाय बेइंदियस्सय देसे एवं जहा दसम-सए अग्गेयी दिसा तहेव णवरं देसेसु अणिंदियाणं आइल्लविरहिओ, जे अरूवी अजीवाते छव्दिहा अद्धा समयो णत्थि सेसं तं चेव णिरवसेसं // लोगस्स णं भंते ! दाहिणिल्ले चरिमंते किं जीवा० एवं चेव / / एवं पचच्छिमिल्ले वि।। एवं उत्तरिल्ले वि।। लोगस्स णं भंते ! उवरिल्ले चरिमंते किं जीवा० पुच्छा, गोयमा ! णो जीवा जीवदेसा वि० जाव अजीवपएसा वि / जे जीवदेसा ते णियम एगिदियदेसा य अणिंदियदेसा य, अहवाएगिदिय-देसाय अणिंदियदेसाय,बेइंदियस्सय देसे,अहवा एगि-दियदेसाय अणिंदियदेसाय बेइंदियाणयदेसा एवं मज्झिल्लविरहिओ० जाव पंचिंदियाणं / जे जीवप्पएसा ते णियमं एगिदियपएसा य अणिंदियपदेसाय, अहवा-एगिदियपदेसाय अणिंदियपदेसायबेइंदियस्सपदेसाय,अहवाएगिदिय-पदेसा य अणिं दियपदेसा य बेइंदियाण य पदेसा, एवं आदिल्लविरहिओन्जाव पंचिंदियाणं। अजीवाजहादसमसए तमाए तहेव णिरवसेसं।लोगस्सणं भंते ! हेट्ठिल्ले चरिमंते किं जीवा० पुच्छा, गोयमा ! णो जीवा जीवदेसा वि० जाव अजीवपदेसा वि, जे जीवदेसा ते णियम एगिदियदेसा, अहवा-एगिदियदेसा य बेइंदियस्स देसे, अहवा एगिदियदेसा बेइंदियाण य देसा, एवं मज्झिल्लविरहिओ० जाव अणिंदियाणं पदेसा आइल्लविरहिया सव्वेसिं जहा पुरच्छिमिल्ले चरिमंते तहेव अजीवा जहेव उवरिल्ले चरिमंते तहेव / (सू०५८३+) ' चरिमंते 'त्ति चरमरूपोऽन्तश्चरमान्तः तत्र चासंख्यातप्रदेशावगाहित्वान्जीवस्यासम्भव इत्यत आह-'नोजीवे 'त्ति जीवदेशा-दीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्यत उक्तम्-' जीवदेसा वी ' त्यादि। 'अजीवा वि 'त्ति पुद्गलस्कन्धाः ' अजीवदेसा वि 'त्ति। धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र सम्भवन्ति, एवमजीवप्रदेशा अपि / अथ जीवादिदेशादिषु विशेषमाह-'जे जीवे 'त्यादि ये जीवदेशास्ते पृथिव्याघेकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यंभावादित्येको विकल्पः।' अहव 'ति। प्रकारान्तरदर्शनार्थः एकेन्द्रियाणां बहुत्वाद्रहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः / यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथापि यो द्वीन्द्रिय एकेन्द्रियेषुत्पित्सुरिणान्तिकसमुद्धातं गतस्तमाश्रित्यायं विकल्प इति एवं जहे 'त्यादियथा दशमशते आग्नेयीं दिशमाश्रित्योक्तम्, तथेह पूर्वचरमान्तमाश्रित्य वाच्यम् , तचेदम्-" अहवा एगिदिय-देसाय बेंदियस्स य देसा, अहवा-एगिदियदेसा य बेंदियाण देसा, अहवाएगिदियदेसा य तेइंदियस्स य देसे " इत्यादि, यः पुनरिह विशेषस्तदर्शनायाह-' नवरं अणिंदियाण 'मित्यादि अनिन्द्रियसम्बन्धिनि देशविषये भङ्ग कत्रये " अहवा एगिंदियदेसा य अणिंदियस्स य देसे" इत्येवंरूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह ने वाच्यः, यतः-केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो नत्वेकस्येति, तथा आग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा अरूपिण उक्ता लोकस्य पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, श्रद्धासमयस्य तु तत्राभावः समयक्षेत्र एव तद्भावादत एवाह-" जे अरूवी अजीवा ते छव्विहा श्रद्धासमयो नऽस्थि"त्ति / / ' उवरिल्ले चरिमंते 'त्ति अनेन सिद्धोपलक्षितः उपरितनचरमान्तो विवक्षितः, तत्र च एकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीति कृत्वाऽऽह-'जे जीवे'