________________ लोक 708 - अभिधानराजेन्द्रः - भाग 6 लोक उक्कोसे ओगाढा, सव्वजियाऽवेत्तिया चेव // 34 // कोडी उक्कोसपय-म्मिबायरजियप्पएसपक्खेवो। सोहणयमेत्तियं चिय, कायव्वं खंडगोलाणं // 35 // उत्कृष्टपदे सूक्ष्मजीवप्रदेशराशेरुपरिकोटीप्रमाणो बादरजीव-प्रदेशानां प्रक्षेपः कार्यः, शतकल्पत्वाद्विवक्षितसूक्ष्मगोलकावगाढ-बादरजीवानाम, तेषां च प्रत्येक प्रदेशलक्षस्योत्कृष्टपदेऽवस्थितत्वात् , तन्मीलने च कोटीसद्भावादिति,तथा सर्वजीवराशेर्मध्याच्छोधनकम्-अपनयनम् ' एत्तियं चिय'त्ति एतावतामेव-कोटीसंख्यानामेव कर्तव्यम्,खण्डगोलानाम् खण्डगोलकपूर्णताकरणे नियुक्तजीवानां तेषामसद्भाविकत्वादिति। एएसि जहासंभव-मत्थोवणयं करेज रासीणं। सटभावओ व जाणि-ज ते अणंता असंखा वा / / 36 // " इहार्थोपनयो यथास्थानं प्रायः प्राग् दर्शित एव ' अणंत 'त्ति निगोदे जीवा यद्यपि लक्षमाना उक्तास्तथाऽप्यनन्ताः,एवं सर्वजीवा अपि, तथा निगोदादयो ये लक्षमाना उक्तास्तेऽप्यसंख्येया अवसेया इति। भ० 11 / श०११ उ०। (17) असंख्येयेषु लोकेषु अनन्तानि रात्रिन्दिवानीत्याह - तेणं कालेणं तेणं समएणं पासावचिज्जा (ते )थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा एवं वदासीसे नूणं भंते ! असंखेज्जे लोए अणंता राईदिया उप्पलिंसु वा उप्पजंति वा उप्पजिस्संति वा विगच्छिंसु वा विगच्छंति वा विगच्छिस्संति वा परीत्ता राइंदिया उप्पजिंसु वा उपज्जतिसु वा उप्पजिस्संति वा विगच्छिंसु वा विगच्छंति वा विगच्छिस्संति वा? हंता अजो? असंखेज्जे लोए अणंता राइंदिया तं चेव, से केणढेणं० जाव विगच्छिस्संति वा ? मे नूणं भंते ! अओ ! पासेणं अरहया पुरिसादाणीएणं सासए लोए वुइए, अणादीए अणवदग्गे परित्ते परिवुडे हेट्ठा वित्थिपणे गज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठिए मज्झे वरवइरविग्गहिते उप्पिं उद्धमुइंगाकारसंठिए तेसिंचणं सासयंसि लोगंसि अणादियंसि अणवदग्गंसि परित्तंसि परिवुडंसि हेट्ठा वित्थिनंसि मज्झे संखित्तंसि उप्पिं विसालंसि अहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उप्पिं उद्धमुइंगाकारसंठियंसि अणंता जीवघणा उप्पजित्ता उप्पञ्जित्ता निलीयंति परित्ता जीवघणा उप्पञ्जित्ता उप्पज्जित्ता निलीयंति।से नूणं भूए उत्पन्ने विगए परिणए अजीवेहिं लोकति पलोकइ, जे लोकइ से लोए ? हंता भगवं (ते)!, से सेण?णं अञ्जो ! एवं वुच्चइ असंखेजेतंचेवातप्पमिति चणं ते पासावचेजा थेरा भगवंतो समणं भगवं महावीर पञ्चभिजाणंति सव्वन्नू सव्वदरिसी,तएणते थेरा भगवंतो समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता एवं वदासीइच्छामि णं मंते ! तुम अंतिए चाउजामाओ धम्माओ पंच महव्वइयं सप्पडिक्कमणं धम्म उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया!मा पडिबंधं करेह, तएणं ते पासावचिन्जा थेरा भगवंतो जाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धा जाव सव्वदुक्खप्पहीणा अत्थेगतिया देवा देवलोएसु उववन्ना। (सू०२२६) 'तेणं कालेणं ' इत्यादि, तत्र ' असंखेजे लोए ' त्ति असंख्यातेऽसंख्यातप्रदेशात्मकत्वात् लोकेचतुर्दशरज्ज्वात्मके क्षेत्रलोके आधार-- भूते ' अणंता राइंदिय ‘त्ति अनन्तपरिमाणानि रात्रिन्दिवानिअहोरात्राणि 'उप्पजिंसुवा' इत्यादि, उत्पन्नानि वा उत्पद्यन्तेवा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः-यदिनामासंख्यातोलोकस्तदा तत्रानन्तानि तानि कथं भवितुमर्हन्ति ? अल्पत्वादाधारस्य महत्वाचाधेयस्येति, तथा ' परित्ता राइदिय 'त्ति परीत्तानि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यद्यनन्तानि तानि तदा कथं परीत्तानि ? इति विरोधः, अत्र हन्तेत्याधुत्तरम् , अत्र चायमभिप्रायः-असंख्यातप्रदेशेऽपिलोकेऽनन्ता जीवा वर्तन्ते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसंख्यप्रदीपप्रभा इव, ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालस्तेषु साधारण-शरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येक वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा चकालोऽनन्तः परीत्तश्च भवतीति, एवं चासंख्येयेऽपि लोके रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति / एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह-' से नूण मित्यादि,' भे'त्ति भवतां सम्बन्धिना' अजो 'त्ति हे आर्याः !' पुरिसादाणीएणं ति पुरुषाणां मध्ये आदानीयः-आदेयः-पुरुषादानीयस्तेन ' सासए 'त्ति प्रतिक्षणस्थायि, स्थिर इत्यर्थः 'वुइए 'त्ति उक्त, स्थिर-श्चोत्पत्तिक्षणादारभ्य स्यादित्यत आह-'अणाइए 'त्ति अना-दिकः, स च सान्तोऽपि स्याद्भव्यत्ववदित्याह - 'अनवयग्गे' त्ति अनवदनः - अनन्तः परिते 'त्ति परिमितिः प्रदेशतः, अनेन लोकस्यासंख्येयत्वं पार्श्वजिनस्यापि संमतमिति दर्शितम्।तथा-'परिखुडे 'त्तिअलोकेन परिवृतः 'हेट्ठा वित्थिन्ने 'त्ति सप्तरज्जू-विस्ततृत्वात् 'मज्झे संखित्ते ति एकरजुविस्ता-रत्वात् ' उप्पिं विसाले 'त्ति ब्रह्मलोकदेशस्य पश्चरज्जुविस्तारत्वात् , एतदेवोपमानतः प्राह-' अहे पलियंकसंठिए 'त्ति उपरि सङ्कीर्ण-त्वाधोविस्तृतत्वाभ्यां ' मज्झे वरवइरविग्गहिए त्ति वरवज्रव-द्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेह कप्रत्ययः, 'उप्पिं उद्धमुइगागारसंठिए' ति ऊो न तु तिरश्चीनो यो मृदङ्गस्त-स्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, अणंता जीवघण 'त्ति अनन्ताःपरिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात् , सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनाम पर्यवसानत्वात् , जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसंख्येयप्रदेशपिण्डरूपत्वाचजीवधनाः किमित्याह