________________ लोक 705 - अभिधानराजेन्द्रः - भाग 6 लोक पियरो पहीणा भवंति नो चेवणं ते देवा अलोयंतं संपाउणंति,तं चेव०,तेसि णं देवाणं किं गए बहुए अगए बहुए ? गोयमा ! नो | गए बहुए अगए बहुए गयाउ से अगए अणंतगुणे, अगयाउ से गए | अणंतभागे अलोए णं गोयमा ! एमहालए पन्नत्ते / (सू०४२१) / 'सव्वदीव' त्ति इह यावत्करणादिदं दृश्यम्-' समुद्दाणं अभंतरए सव्वखुड्डाएवढे तेल्लापूपसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए एक जोयणसयसहस्सं आयामविक्खंभेणं तिन्निजोयणसयसहस्साइंसोलस य सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाईअद्धंगुलंच किंचि विसेसाहियं 'ति' ताए उक्किट्ठाए 'त्तिइहयावत्करणादिदं दृश्यम्-'तुरियाएचवलाए चंडाए सिहाए उद्ययाए जयणाए छेयाए दिव्वाए 'त्ति तत्र त्वरितया-आकुलया चपलयाकायचापल्येन चण्डया-रौद्रया गत्युत्कर्षयोगात् सिंहया-दाळ्यस्थिरतया उद्धृतया-दप्पाति-शयेन जयिन्या- विपक्षजेतृत्वेन छेकया-निपुणया दिव्यया-दिवि भवयेति, 'पुरच्छाभिमुहे' त्ति मेर्वपेक्षया, 'आसत्तमे कुलवंसे पहीणे 'त्ति कुलरूपो वंशः प्रहीणो भवति आसप्तमादपि वंश्यात् ,सप्तममपि वंश्यं यावदित्यर्थः, 'गयाउसे अगए असंखेजइभागे अगयाउ से गए अंसेखज्जगुणे त्ति, ननुपूर्वादिषु प्रत्येक-मर्द्धरनुप्रमाणत्वाल्लोकस्योवधिश्च किंञ्चिन्न्यूनाधिकसप्तरप्रमाणत्वात्तुल्यया गत्या गच्छतां देवानां कथ षट्स्वपि दिक्षुगतादगतं क्षेत्रमसंख्यातभागमात्रम् ,अगताच गतमसंख्यात-गुणमिति ? क्षेत्रवैषम्यादिति भावः, अत्रोच्यते-घनचतुरस्त्री-कृतस्य लोकस्यैव कल्पितत्वान्न दोषः,ननु यधुक्तस्वरूपयाऽपि गत्या गच्छन्तो देवालोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति ? बहुत्वात्क्षेत्रस्याल्पत्वादवतरणकालस्येति, सत्यम्, किन्तु-मन्देयंगतिः, जिन-जन्माद्यवतरणगतिस्तु शीघ्रतमेति। असब्भावपट्ठवणाए ति असद्भूतार्थकल्पनयेत्यर्थः। पूर्व लोकालोकवक्तव्यतोक्ता। (16) अथलोकैकप्रदेशगतं वक्तव्यविशेष दर्शयन्नाह - लोगस्स णं भंते ! एगम्मि आगासपएसे जे एगिदियपएसा० जाव पंचिंदियपएसा अणिंदियपदेसा अन्नमन्नबद्धा, अन्नमन्नपुट्ठा०जाव अन्नमन्नसमभरघडताए चिटुंति, अत्थि णं भंते ! अन्नमन्नस्स किञ्चि आबाहं वा वाबाहं वा उप्पायंति छविच्छेदं वा करें ति? णो तिणढे समढे, से केणतुणं भंते ! एवं वुबइ लोगस्सणं एगम्मि आगासपएसेजे एगिदियपएसा० जाव चिट्ठति पत्थि णं भंते ! अन्नमन्नस्स किंचि आबाहं वा०जाव करेंति? गोयमा! से जहानामए नट्टिया सिया सिंगारागारचारुवेसाजाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसयसहस्साउलंसि बत्तीसइविहस्स नट्टस्स अन्नयरं नट्टविहिं उवदंसेजा, से नूणं गोयमा! ते पेच्छगा तं नट्टियं अणिमिसाए दिट्ठीए सव्वओ समंता सममिलोएंति? हंता सममिलोएंति, ताओ णं गोयमा! दिट्ठीओ तंसि नट्टियंसि सवओ समंता सन्निपडियाओ ? हंता सन्निपडियाओ, अत्थिणंगोयमा!ताओ दिट्ठीओ तीसे नट्ठियाए किंचि वि आबाहं वा वाबाहं वा उम्पाएंति छविच्छेदंवा करेंति? णो तिणढे समढे, अहवा-सा नट्टिया तासिं दिट्ठीणं किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदंवा करेइ ? णो तिणटे समढे, ताओ वा दिट्ठीओ अन्नमनाए दिट्ठीए किंचि आवाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा करेंति? णो तिणढे समडे,से तेणटेणं गोयमा ! एवं वुबइ तं चेव० जाव छविच्छेदं वा करेंति / / (सू०४२२) 'लोगस्सण 'मित्यादि,'अत्थिणं भंते! 'त्ति अस्त्ययं भदन्त ! पक्षः इह च त इति शेषो दृश्यः , ' जाव कलिय त्ति इह याव-त्करणादेवं दृश्यम्-' संगयगयहसियभणियचिट्ठियविला-सललियसंलावनिउणजुत्तोवयारकलिय 'त्ति, 'बत्तीसइविहस्स नट्टस्स 'त्ति द्वात्रिंशद् विधाभेदा यस्य तत्तथा तस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमकरविहगव्यालककिन्नरादिभक्ति-चित्रानोमैको नाट्यविधिः, एतचरिताभिनयनमिति संभाव्यते , एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतो वाच्याः। लोकैकप्रदेशाधिकारदेवेदमाहलोगस्सणं भंते ! एगम्मि आगासपएसे जहन्नपए जीवपएसाणं उक्कोसपए जीवपएसाणं सव्वजीवाणयकयरे कयरेहिंतो० जाव विसेसाहिया वा!, गोयमा! सव्वत्थोवा लोगस्स एगम्मि आगासपएसे जहन्नपए जीवपएसा, सव्वजीवा असंखेनगुणा, उक्कोसपए जीवपएसा विसेसाहिया सेवं भंते! मंते ! त्ति। (सू०४२३) 'लोगस्स णं 'मित्यादि, अस्य व्याख्या-यथा किलतेषु त्रयोदशसु प्रदेशेषु त्रयोदश प्रदेशकानि दिग्दशकस्पानि त्रयोदशद्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं लोकाकाशप्रदेशेऽनन्तजीवावगाहेनैकै कस्मिन्नाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति लोके च सूक्ष्मा अनन्तजीवात्मका निगोदाः पृथिव्यादिसर्वजीवासंख्येयकतुल्याः सन्ति, तेषां चैकैकस्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च सर्वजीवा असंख्येयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका जीवप्रदेशा इति / अयं च सूत्रार्थोऽमूभिवृद्धोक्तगाथाभिभविनीयः - "लोगस्सेगपएसे, जहन्नयपयम्मि जियपएसाणं।