________________ लोक 704 - अभिधानराजेन्द्रः - भाग 6 लोक एसा, एगे अजीवदव्वदेसे अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वा-गासे अणंतभागूणे 'त्ति-तत्र सर्वाकाशमनन्तभागोनमित्यस्यायमर्थः-लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यूनं सर्वाकाशमलोक इति / / ' अहोलोगखेत्तलोयस्सणं भंते! एगम्मि आगासपएसे, इत्यादि, नो जीवा एकप्रदेशे तेषामनवगाहनात्, बहूनां पुनर्जीवानां देशस्य प्रदेशस्य चावगाहनात् उच्यते -'जीवदेसा वि जीवपएसा वित्ति, यद्यपि धर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथापि परमाणुकादिद्रव्याणां कालद्रव्यस्य चावगाहनादुच्यते -'अजीवा वित्ति, व्यणुकादि-स्कन्धदेशानां त्ववगाहनादुक्तम् - 'अजीवदेसा वि' ति, धर्मा-धर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यते -' अजीवपएसा वि' त्ति, एवं 'मज्झिल्लविरहिओ 'त्ति दशमशतप्रदर्शितत्रिकभङ्गे' अहवा एगिदियदेसाय बेइदियदेसाय'इत्येवंरूपोयोमध्यमभङ्गस्तद्विरहितोऽसौ त्रिकभङ्गः, एव' मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यो मध्यमभङ्गस्येहासम्भवात्, तथाहि-द्वीन्द्रियस्यैकस्यैकत्राकाशप्रदेशे बहवो देशा नसन्ति, देशस्यैव भावात्,' एवं आइल्लविरहिओ' त्ति, अहवा एगिदियस्स पएसा य बेंदियस्स पएसा य' इत्येवं रूपाद्यभङ्गकविरहितस्त्रिभङ्गः, एव 'मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्य आद्यभ कस्येहासम्भवात्, तथाहि - नास्त्येवैकत्राकाशप्रदेशे केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसंख्यातानामेव भावादिति, 'अणिंदिएसु तियभंगो' त्ति अनिन्द्रियेषूक्तभङ्गकत्रयमपि सम्भवतीति कृत्वा तेषु तद्वाच्यमिति। 'रूवी तहेव त्ति स्कन्धाः देशाः प्रदेशा अणवश्चेत्यर्थः,'नो धम्मत्थिकाये' त्ति नो धर्मास्तिकाय एक त्राकाशप्रदेशे संभवत्यसंख्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्थिकायस्सदेसे 'त्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनान्तरत्वेनावयवमात्रस्यैव विवक्षितत्वात् निरंशता-याश्च तत्र सत्या अपि अविवक्षितत्वाधर्मास्तिकायस्य देश इत्युक्तम् , प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते 'धम्मत्थिकायस्स पएसे' त्ति' एवमहम्मत्थिकायस्स वित्ति'नो अहम्मत्थिकाए अहम्मत्थि-कायस्स देसे अहम्मत्थिकायस्सपएसे 'इत्येवधर्मास्तिकायसूत्रं वाच्यमित्यर्थः, 'अद्धासमओ नत्थि त्ति अरूवी चउव्विह 'त्ति ऊर्ध्व-लोकेऽद्धासमयो नास्तीति अरूपिणश्चतुर्विधाः-धर्मास्तिकायदेशादयः ऊर्ध्वलोक एकत्राकाशप्रदेशे सम्भवन्तीति। लोगस्स जहा अहोलोगखेत्तलोगस्स एगम्मि आगासपएसे' त्ति अधोलोकक्षेत्रलोकस्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्राकाशप्रदेशेवाच्यमित्यर्थः, तच्चेदम् - 'लोगस्स णं भंते ! एगम्मि आगासपएसे किं जीवा जीवदेसाजीवपएसा? पुच्छा गोयमा ! नो जीवे' त्यादि प्राग्वत् / ' अहेलोयखेत्तलोए अणंता वन्नपजव 'त्ति अधोलोकक्षेत्रलोके अनन्ता वर्णपर्यवाः, एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र भावात् / अलोकसूत्रे 'नेवत्थि अगुरुलहुयपज्जव 'त्ति अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात्। (14) लोकः क्वति महालयादिःलोए णं भंते ! के महालाए पन्नत्ते ? गोयमा ! अयन्नं जंबुद्दीवे दीवे सव्वदीवा जाव परिक्खेवेणं, तेणं कालेणं तेणं समएणं छ देवा महिड्डीया०जाव महेसक्खा, जंबुद्दीवे दीवे मंदरे पव्वए मंदरचूलियं सवओ समंता संपरिक्खित्ता णं चिट्ठज्जा, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि वलिपिंडे गहाय जंबुद्दीवस्स दीवस्स चउसु वि दिसासु बहियाभिमुहीओ ठिचा ते चत्तारि वलिपिंडे जमगसमगं बहियाभिमुहे पक्खिवेज्जा, पभू णं गोयमा ! ताओ एगमेगे देवे ते चत्तारि वलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए, ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुहे पयाते एवं दाहिणाभिमुहे एवं पञ्चत्थाभिमुहे एवं उत्तराभिमुहे एवं उड्डाभिमुहे ०एगे देवे अहोभिमुहे पयाए / तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए,तएणं तस्स दारगस्स अम्मा-पियरो पहीणा भणंति, णो चेव णं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति णो चेव पंजाब संपाउणंति, तएणं तस्स दारगस्स अद्विमिंजापहीणा भवंतिणो चेवणं ते देवा लोगंतं संपाउणंति, तएणं तस्सदारगस्स आसत्तमे विकुलवंसे पहीणे भवति णो चेवणं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स नामगोए वि पहीणे भवति णो चेव णं ते देवा लोगंतं संपाउणंति, तेसिणं भंते देवाणं किं गए बहुए अगए बहुए ? गोयमा ! गए बहुए नो अगए बहुए, गयाउ से अगए असंखेज्जइभागे अगयाउ से गए असंखेजगुणे लोए णं गोयमा ! एमहालए पन्नत्ते। (15) अलोकः कतिमहालयःअलोएणं भंते ! के महालए पन्नत्ते? गोयमा! अयन्नं समयखेत्ते पणयालीसंजोयणसयसहस्साइं आयामविक्खंभेणं जहाखंदए० जाव परिक्खेवेणं। तेणं कालेणं तेणं समएणं दस देवा महिडिया तहेव जाव संपरिक्खित्ता णं संचिट्टेखा, अहे णं अट्ठ दिसाकुमारीओ महत्तरियाओ अट्ठ वलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्सचउसु वि दिसासु चउसु वि विदिसासु बहियाभिमुहीओ ठिचा अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स जमगसमगं बहियाभिमुहीओ पक्खिवेजा, पभू णं गोयमा ! तओ एगमेगे देवे ते अट्ठ बलिपिंडे धरणितलसमसंपत्ते खिप्पामेव पडिसाहरित्तए, तेणं गोयमा! देवा ताए उक्किट्ठाए जाव देवगईए लोगंसि ठिचा असम्भावपट्ठवणाए एगे देवे पुरच्छा भिमुहे पयाए, एगे देवे दाहिणपुरच्छाभिमुहे पयाए, एवं जाव उत्तरपुच्छामिमुहे एगे देवे उड्डाभिमुहे एगे देवे अहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससयस हस्साउएदारए पयाए, तएणं तस्स दारगस्स अम्मा