________________ लोक 703 - अभिधानराजेन्द्रः - भाग 6 लोक मभ्यधायि, लोक्यत इति लोक इतिप्रश्नः, अस्य निर्वचनम्जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य,तेषां च जीवाजीवरूपत्वादिति,उक्तश्च - "पंचत्थिकायमइयं, लोगमणाइणिहणं जिणक्खायं " ति। लोकस्वरूपभूतानां च जीवाजीवानां स्वरूपं प्रश्नपूवकेण सूत्रद्वयेनाह - ' के अणंते 'त्यादि के अनन्ताः लोके इति प्रश्नः, अत्रोत्तरम् - जीवा अजीवाश्चेति, अत एव च शाश्वता द्रव्यार्थतयेति / स्था०२ ठा० 4 उ०। (12) अधोलोकादिक्षेत्रलोकेः किं जीवोऽजीवो वा - अहे (हो) लोयखेत्तलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा? एवं जहा इंदा दिसा तहेव निरवसेसं भाणि-यव्वं० जाव अद्धासमए || तिरियलोयखेत्तलोए णं भंते ! किं जीवा जीवदेसाजीवपएसा? एवं चेव, एवं उडलोयखेत्तलोए वि, नवरं अरूवि छविहा अद्धासमओ नत्थि॥ लोएणं भंते ! किं जीवा जहा बितियसए अस्थि उद्देसएलोयागासे नवरं अरूवी सत्त वि० जाव अहम्मत्थिकायस्स पएसा नोआगासत्थिकाए आगास- | थिकायस्स देसे आगासस्थिकायपएसा अद्धासमएसेसंतंचेव। (सू०४२०+) 'अहेलोयखेत्तलोए णं भंते !' इत्यादि, 'एवं जहा इंदा दिसा तहेव निरवसेसंभाणियब्वं तिदशमशते प्रथमोद्देशके यथा एन्द्री दिगुक्ता तथैव निरवशेषमधोलोकस्वरूपं भणितव्यम्, तचैवम् - "अहेलोयखेत्तलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा ? गोयमा ! जीवा वि जीवदेसा वि जीवपएसा वि अजीवा वि अजीवदेसा वि अजीवपएसा वि" इत्यादि, नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाः प्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः 3 प्रदेशाः 3 कालश्चेत्येवम् ऊर्द्धवलोके तुरविप्रकाशाभिव्यङ्ग्यः कालो नास्तिः, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद् , अतः षडेव त इति॥' लोए ण 'मित्यादि, 'जहा बीयसए अत्थिउद्देसए 'त्ति यथा द्वितीयशतेदशमोद्देशक इत्यर्थः। लोयागासे 'त्ति लोकाकाशे विषयभूते जीवादय उक्ताः एवमिहापीत्यर्थः, ' नवर ‘मिति केवलमयं विशेषः - तत्रारूपिणः पञ्चविधा उक्ताः, इह तु सप्तविधा वाच्याः, तत्र हिलोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह तु लोकोऽस्तिकायसमुदायरूप आधारतया विवक्षितोऽत आकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवम् - धर्मास्तिकायः, लोके परिपूर्णस्य तस्य विद्यमानत्वात् धर्मास्तिकायदेशस्तु न भवति, धर्मास्तिकायस्यैव तत्र भावात् / धर्मास्तिकायप्रदेशाश्च सन्ति; तद्रूपत्वाद्धमास्तिकायस्येतिद्वयम्।। एवमधर्मास्तिकायेऽपि द्वयम्। 4 / तथा नो आकाशा-स्तिकायो, लोकस्य तस्यैतद्देशत्वात्, आकाशदेशस्तुभवति; तदंशत्वात् लोकस्य, तत्प्रदेशाश्च सन्ति 6, कालश्चे७ति सप्त। (13) अलोकः किं जीवोऽजीवो वा ? अलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा? एवं जहा अस्थिकायउद्देसए अलोयागासे तहेव निरवसे सं० जाव अणंतभागूणे।। अहेलोगखेत्तलोगस्सणं भंते ! एगम्मि आगासपएसे किं जीवा जीवदेसा जीवपएसा, अजीवा अजीवदेसा अजीवपएसा ? गोयमा ! नो जीवा जीवदेसा वि जीवपएसा वि अजीवा वि अजीवदेसा वि अजीवपएसा वि, जे जीवदेसा ते नियमा एगिंदियदेसा 1, अहवा - एगिदियदेसा य बेइंदियस्स देसे 2, अहवा- एगिदियदेसा य बेइंदियाण य देसा 3, एवं मज्झिल्लविरहिओ० जाव अणिंदिएसु० जाव, अहवा - एगिंदियदेसा य अणिंदियदेसा य, जे जीवपएसा ते नियया एगिदियपएसा 1, अहवा - एगिंदियपएसाय बेइंदिय-स्सपएसा २,अहवा- एगिदियपएसा य बेइंदियाण य पएसा 3, एवं आइल्लविरहिओ० जाव पंचिंदिएसु अणिंदिएसु तियमंगो / जे अजीवा ते दुविहा पन्नत्ता, तं जहा - रूवी अजीवा य, अरूवी अजीवाय,रूवीतहेव-जे अरूवी अजीवा ते पंचविहा पण्णत्ता, तंजहा- नो धम्मत्थिकाए धम्मत्थिकायस्स देसे 1 धम्मत्थिकायस्सपएसे 2, एवं अहम्मत्थिकायस्स वि 3,-5, अद्धासमए 5 / तिरियलोगखेत्तलोगस्स णं भंते ! एगम्मि आगासपएसे किं जीवा०? एवं जहा अहोलोगखेत्तलोगस्स तहेव, एवं उडलोगखेत्तलोगस्स वि, नवरं अद्धासमओ नत्थि, अरूवी चउविहा, लोगस्स जहा अहेलोगखेत्तलोगस्स एगम्मि आगासपएसे / / अलोगस्स णं भंते ! एगम्मि आगासपएसे पुच्छा, गोयमा ! नोजीवा नोजीवदेसातंचेव० जाव अणंतेहिं अगुरुयलहुयगुणेहिं संजुते सव्वागासस्स अणंतभागूणे ॥दव्वओ णं अहेलोगखेत्तलोए अणंताई जीवदव्वाइं अणंताई अजीवदय्वाइं अणंता जीवाजीवदवा एवं तिरियलोयखेत्तलोए वि, एवं उडलोयखेत्तलोए वि, दव्वओ णं अलोए णेवत्थि जीवदव्या नेवत्थि अजीवदव्वा नेवत्थिजीवाजीवदव्वा, एगे अजीवदव्वदेसे० जाव सव्वागास-अणंतभागूणे / कालओ णं अहेलोयखेत्तलोए न कयाइ नासि० जाव निचे, एवं० जाव अहेलोगे / भावओ णं अहेलोगखेत्तलोए अणंता वन्नपज्जवा जहा खंदए० जाव अणंता अगुरुय-लहुयपजवा एवं० जावलोए, भावओणं अलोए नेवत्थि वनपज्जवा० जाव नेवत्थि अगुरुयलहुयपज्जवा एगे अजीवदव्वदेसे०जाव अणंतभागूणे / (सू०४२०+) 'अलोए णं भंते ! इत्यादि, इदं च ' एवं जहे 'त्याधतिदेशादेवं दृश्यम्-' अलोएणभंते! किंजीवाजीवदेसाजीवपएसा, अजीवाअजीवदेसा अजीवपएसा ? गोयमा! नो जीवदेसानोजीवपएसा, नो अजीवदेसानोअजीवप